कूर्मपुराणम्-पूर्वभागः/द्विपञ्चाषत्तमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
अस्मिन् मन्वन्तरे पूर्वं वर्त्तमाने महान् विभुः ।
द्वापरे प्रथमे व्यासो मनुः स्वायंभुवो मतः ।। ५२.१

बिभेद बहुधा वेदं नियोगाद् ब्रह्मणः प्रभोः ।
द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ।। ५२.२

तृतीये चोशना व्यासश्चतुर्थे स्याद् बृहस्पतिः ।
सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्त्तितः ।। ५२.३

सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे मतः ।
सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ।। ५२.४

एकादशे तु ऋषभः सुतेजा द्वादशे स्मृतः ।
त्रयोदशे तथा धर्मः सुचक्षुस्तु चतुर्दशे ।। ५२.५

त्रय्‌यारुणिर्वै पञ्चदशे षोडशे तु धनंजयः ।
कृतंजयः सप्तदशे ह्यष्टादशे ऋतंजयः ।। ५२.६

ततो व्यासो भरद्वाजस्तस्मादूर्ध्वं तु गौतमः ।
वाचश्रवाश्चैकविंशेस्तस्माच्छुष्मायणः परः ।। ५२.७

तृणबिन्दुस्त्रयोविंशे वाल्मीकिस्तत्परः स्मृतः ।
पञ्चविशे तथा प्राप्ते यस्मिन् वै द्वापरे द्विजाः।। ५२.८

सप्तविंशे तथा व्यासो जातूकर्णो महामुनिः ।
अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्वापरे द्विजाः ।
पराशरसुतो व्यासः कृष्णद्वैपायनोऽभवत् ।
स एव सर्ववेदानां पुराणानां प्रदर्शकः ।५२.९

पाराशर्यो महायोगी कृष्णद्वैपायनो हरिः ।
आराध्य देवमीशानं दृष्ट्वा साम्बं त्रिलोचनम् ।५२.१०

तत्प्रसादादसौ व्यासं वेदानामकरोत् प्रभुः ।५२.११

अथ शिष्यान् प्रिजग्राह चतुरो वेदपारगान् ।
जैमिनिं च सुमन्तुं च वैशम्पायनमेव च ।५२.१२

पैलं तेषां चतुर्थं च पञ्चमं मां महामुनिः ।
ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः ।५२.१३

यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ।
जैमिनिं सामवेदस्य श्रावकं सोन्वपद्यत ।५२.१४

तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् ।
इतिहासपुराणानि प्रवक्तुं मामयोजयत् ।। ५२.१५

एक आसीद्यजुर्वेदस्तं चतुर्द्धा व्यकल्पयत् ।
चातुर्होत्रमभूद् तस्मिंस्तेन यज्ञमथाकरोत् ।। ५२.१६

आध्वर्यवं यजुर्भिः स्यादृग्निहोत्रं द्विजोत्तमाः ।
औद्‌गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ।। ५२.१७

ततः सत्रेच उद्‌धृत्य ऋग्वेदं कृतवान् प्रभुः ।
यजूंषि च यजुर्वेदं सामवेदं च सामभिः ।। ५२.१८

एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा ।
शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ।। ५२.१९

सामवेदं सहस्रेण शाखानां प्रबिभेद सः ।
अथर्वाणमथो वेदं बिभेद नवकेन तु ।। ५२.२०

भेदैरष्टादशैर्व्यासः पुराणं कृतवान् प्रभुः ।
सोऽयमेकश्चतुष्पादो वेदः पूर्वं पुरातनः ।। ५२.२१

ओङ्कारो ब्रह्मणो जातः सर्वदोषविशोधनः ।
वेदविद्यो ऽथ भगवान् वासुदेवः सनातनः ।। ५२.२२

स गीयते परो वेदे यो वेदैनं स वेदवित् ।
एतत् परतरं ब्रह्म ज्योतिरानन्दमुत्तमम् ।। ५२.२३
वेदवाक्योदितं तत्त्वं वासुदेवः परं पदम् ।
वेदविद्यमिमं वेत्ति वेदं वेदपरो मुनिः ।। ५२.२४

अवेदं परमं वेत्ति वेदनिष्ठः सदेश्वरः ।
स वेदवेद्यो भगवान् वेदमूर्त्तिर्महेश्वरः ।५२.२५

स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते ।
इत्येदक्षरं वेद्यमोङ्कारं वेदमव्ययम् ।
अवेदं च विजानाति पाराशर्यो महामुनिः ।। ५२.२६

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे द्वापञ्चाशोऽध्यायः ।।