कूर्मपुराणम्-पूर्वभागः/पञ्चाशत्तमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
शाकद्वीपस्य विस्ताराद् द्विगुणेन व्यवस्थितः ।
क्षीरार्णवं समाश्रित्य द्वीपं पुष्करसंज्ञितम्।। ५०.१

एक एवात्र विप्रेन्द्राः पर्वतो मानसोत्तरः ।
योजनानां सहस्राणि सार्द्धं पञ्चाशदुच्छ्रितः ।५०.२

तावदेव च विस्तीर्णः सर्वतः पारिमण्डलः ।
स एव द्वीपश्चार्द्धेन मानसोत्तरसंज्ञितः ।५०.३

एक एव महाभागः संनिवेशाद् द्विधा कृतः ।
तस्मिन् द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ ।५०.४

अपरौ मानसस्याथ पर्वतस्यानुमण्डलौ ।
महावीतं स्मृतं वर्षं धातकीखण्डमेव च ।। ५०.५

स्वादूदकेनोदधिना पुष्करः परिवारितः ।
तस्मिन् द्वीपे महावृक्षो न्यग्रोधोऽमरपूजितः ।। ५०.६

तस्मिन् निवसति ब्रह्मा विश्वात्मा विश्वभावनः ।
तत्रैव मुनिशार्दूलः शिवनारायणालयः ।। ५०.७

वसत्यत्र महादेवो हरोर्द्धं हरिरव्ययः ।
संपूज्यमानो ब्रह्माद्यैः कुमाराद्यैश्च योगिभिः ।५०.८

गन्धर्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलः ।।
स्वस्थास्तत्र प्रजाः सर्वा ब्रह्मणा शतशत्विषः ।५०.९

निरामया विशोकाश्च रागद्वेषविवर्ज्जिताः ।
सत्यानृते न तत्रास्तां नोत्तमाधममध्यमाः ।५०.१०

न वर्णाश्रमधर्माश्च न नद्यो न च पर्वताः ।
परेण पुष्करेणाथ समावृत्य स्थितो महान् ।५०.११

स्वादूदकसमुद्रस्तु समन्ताद् द्विजसत्तमाः ।
परेण तस्य महती दृश्यते लोकसंस्थितिः ।५०.१२
काञ्चनी द्विगुणा भूमिः सर्वा चैव शिलोपमा ।

तस्याः परेण शैलस्तु मर्यादा भानुमण्डलः ।५०.१३
प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ।

योजनानां सहस्राणि दश तस्योच्छ्रयः स्मृतः ।५०.१४
तावानेव च विस्तारो लोकालोको महागिरेः ।

समावृत्य तु तं शैलं सर्वतो वै समस्थितम् ।५०.१५
तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् ।।

एतै सप्त महालोकाः पातालाः सप्तकीर्त्तिता५०.१६
ब्रह्माण्डस्यैष विस्तारः संक्षेपेण मयोदितः ।

अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः ।५०.१७
सर्वगत्वात् प्रधानस्य कारणस्याव्ययात्मनः ।

अण्डेष्वेतेषु सर्वेषु भुवनानि चतुर्दश ।५०.१८
तत्र तत्र चतुर्वक्रा रुद्रा नारायणादयः ।

दशोत्तरमथैकैकमण्डावरणसप्तकम् ।५०.१९
समन्तात् संस्थितं विप्रा यत्र यान्ति मनीषिणः ।

अनन्तमेकमव्यक्तनादिनिधनं महत् ।५०.२०
अतीत्य वर्त्तते सर्वं जगत् प्रकृतिरक्षरम् ।

अनन्तत्वमनन्तस्य यतः संख्या न विद्यते ।५०.२१
तदव्यक्तमिति ज्ञेयं तद् ब्रह्म परमं पदम् ।

अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते ।५०.२२
तस्य पूर्वं मयाऽप्युक्तं यत्तन्माहात्म्यमव्ययम् ।

गतः स एष सर्वत्र सर्वस्थानेषु पूज्यते ।५०.२३
भूमौ रसातले चैव आकाशे पवनेऽनले ।

अणवेषु च सर्वेषु दिवि चैव न सशयः ।। ५०.२४
तथा तमसि सत्त्वे च एष एव महाद्युतिः ।

अनेकधा विभक्ताङ्गः क्रीडते पुरुषोत्तमः ।। ५०.२५
महेश्वरः परोऽव्यक्तादण्डमव्यक्तसंभवम् ।

अण्डाद् ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत् ।। ५०.२६

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे पञ्चाशोऽध्यायः ।।