कूर्मपुराणम्-पूर्वभागः/नवत्रिंशत्तमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः


मार्कण्डेय उवाच ।
तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता ।
समागता महाभागा यमुना यत्र निम्नगा ।। ३९.१

येनैव निःसृता गङ्गा तेनैव यमुना गता ।
योजनानां सहस्रेषु कीर्तनात् पापनाशनी ।। ३९.२

तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर ।
सर्वपापविनिर्मुक्तः पुनात्यासप्तमं कुलम् ।३९.३

प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ।
अग्नितीर्थमिति ख्यातं यमुनादक्षिणे तटे ।३९.४

पश्चिमे धर्मराजस्य तीर्थं त्वनरकं स्मृतम् ।
तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।। ३९.५

कृष्णपक्षे चतुर्दश्यां स्नात्वा संतर्प्य वै शुचिः ।
धर्मराजं महापापैर्मुच्यते नात्र संशयः ।। ३९.६

दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथापराः ।
प्रयागे संस्थितानि स्युरेवमाहुर्मनीषिणः ।। ३९.७

तिस्त्रः कोट्योऽर्धकोटिश्च तीर्थानां वायुरब्रवीत् ।
दिवि भूम्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ।। ३९.८

यत्र गङ्गा महाभागा स देशस्तत् तपोवनम् ।
सिद्धिक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ।। ३९.९

यत्र देवो महादेवो देव्या सह महेश्वरः ।
आस्ते वटेश्वरो नित्यं तत् तीर्थँ तत् तपोवनम् ।। ३९.१०.

इदं सत्यं द्विजातीनां साधूनामात्मजस्य च ।
सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य च ।। ३९.११

इदं धन्यमिदं स्वर्ग्यमिदं मेध्यमिदं सुखम् ।
इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ।। ३९.१२

महर्षीणामिदं गुह्यं सर्वपापप्रमोचनम् ।
अत्राधीत्य द्विजोऽध्यायं निर्मलत्वमवाप्नुयात् ।। ३९.१४

यश्चेदं श्रृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः ।
जातिस्मरत्वं लभते नाकपृष्ठे च मोदते ।। ३९.१५

प्राप्यन्ते तानितीर्थानि सद्भिः शिष्टानुदर्शिभिः ।
स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ।। ३९.१६

एवमुक्त्वा स भगवान् मार्कण्डेयो महामुनिः ।
तीर्थानि कथयामास पृथिव्यां यानि कानिचित् ।। ३९.१७

भूसमुद्रादिसंस्थानं प्रमाणं ज्योतिषां स्थितम् ।
पृष्टः प्रोवाच सकलमुक्त्वाऽथ प्रययो मुनिः ।। ३९.१८

य इदं कल्यमुत्थाय श्रुणोति पठतेऽथ वा ।
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ।। ३९.१९

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पुर्वविभागे एकोनचत्वारिंशोऽध्यायः ।। ३९ ।।