कूर्मपुराणम्-पूर्वभागः/पञ्चमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← चतुर्थोऽध्यायः कूर्मपुराणम्-पूर्वभागः
पञ्चमोऽध्यायः
वेदव्यासः
षष्ठोऽध्यायः →
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः


अथ काल संख्याविवरणम्

श्रीकूर्म उवाच ।
स्वयंभुवो विवृत्तस्य कालसंख्या द्विजोत्तमाः ।
न शक्यते समाख्यातुं बहुवर्षैरपि स्वयम् ।। ५.१

कालसंख्या समासेन परार्द्धद्वयकल्पिता ।
स एव स्यात् परः कालः तदन्ते प्रतिसृज्यते ।। ५.२

निजेन तस्य मानेन चातुर्वर्षशतं स्मृतम् ।
तत् परार्द्धं तदर्द्धं वा परार्द्धमभिदीयते ।। ५.३

काष्ठा पञ्चदश ख्याता निमेषा द्विजसत्तमाः ।
काष्ठास्त्रिंशत्‌ कला त्रिंशत् कला मौहूर्त्तिकी गतिः ।। ५.४

तावत्‌संख्यैरहोरात्रं मुहूर्त्तैर्मानुषं स्मृतम् ।
अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ।। ५.५

तैः षड्‌भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे ।
अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ।। ५.६

दिव्यैर्वर्षसहस्त्रैस्तु कृतत्रेतादिसंज्ञितम् ।
चतुर्युगं द्वादशभिः तद्विभागं निबोधत ।। ५.७

चत्वार्याहुः सहस्त्राणि वर्षाणां तत्कृतं युगम् ।
तस्य तावच्छती सन्ध्या सन्ध्यांशश्च कृतस्य तु ।। ५.८

त्रिशती द्विशती सन्ध्या तथा चैकशती क्रमात् ।
अंशकं षट्‌शतं तस्मात् कृसन्ध्यांशकै विना ।। ५.९

त्रिद्व्येकसाहस्त्रमितो विना सन्ध्यांशकेन तु ।
त्रेताद्वापरतिष्याणां कालज्ञाने प्रकीर्त्तितम् ।। ५.१०

एतद् द्वादशसाहस्त्रं साधिकं परिकल्पितम् ।
तदेकसप्ततिगुणं मनोरन्तरमुच्यते ।। ५.११

ब्रह्मणो दिवसे विप्रा मनवः स्युश्चतुर्द्दश ।
स्वायंभुवादयः सर्वे ततः सावर्णिकादयः ।। ५.१२

तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता ।
पूर्णं युगसहस्त्रं वै परिपाल्या नरेश्वरैः ।। ५.१३

मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै ।
व्याख्यातानि न संदेहः कल्पि कल्पे न चैव हि ।। ५.१४

ब्राह्ममेकमहः कल्पस्तावती रात्रिरिष्यते ।
चतुर्युगसहस्त्रं तु कल्पमाहुर्मनीषिणः ।। ५.१५

त्रीणि कल्पशतानि स्युः तथा षष्टिर्द्विजोत्तमाः ।
ब्रह्मणः कथितं वर्षं परार्द्धं तच्छतं विदुः ।। ५.१६

तस्यान्ते सर्वसत्त्वानां सहेतौ प्रकृतौ लयः ।
तेनायं प्रोच्यते सद्भिः प्राकृतः प्रतिसंचरः ।। ५.१७

ब्रह्मनारायणेशानां त्रयाणां प्रकृतौ लयः ।
प्रोच्यते कालयोगेन पुनरेव च संभवः ।। ५.१८

एवं ब्रह्मा च भूतानि वासुदेवोऽपि शंकरः ।
कालेनैव तु सृज्यन्ते स एव ग्रसते पुनः ।। ५.१९

अनादिरेष भगवान् कालोऽनन्तोऽजरोऽमरः ।
सर्वगत्वात् स्वतन्त्रत्वात् सर्वात्मत्वान्महेश्वरः ।। ५.२०

ब्रह्माणो बहवो रुद्रा ह्यन्ये नारायणादयः ।
एको हि भगवानीशः कालः कविरिति श्रुति ।। ५.२१

एकमत्र व्यतीतं तु परार्द्धं ब्रह्मणो द्विजाः ।
सांप्रतं वर्त्तते त्वर्द्धं तस्य कल्पोऽयमग्रतः ।। ५.२२

योऽतीतः सोऽन्तिमः कल्पः पाद्म इत्युच्यते बुधैः ।
वाराहो वर्त्तते कल्पः तस्य वक्ष्यामि विस्तरम् ।। ५.२३

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे पञ्चमोऽध्यायः।।५।।