कूर्मपुराणम्-पूर्वभागः/एकविंशतितमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
त्रिधन्वा राजपुत्रस्तु धर्मेणापालयन्महीम् ।
तस्य पुत्रोऽभवद् विद्वांस्त्रय्यारुण इति स्मृतः ।। २१.१

तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ।
भार्या सत्यधना नाम हरिश्चन्द्रमजीजनत् ।। २१.२

हरिश्चन्द्रस्य पुत्रोऽभूद् रोहितो नाम वीर्यवान् ।
रोहितस्य वृकः पुत्रः तस्मात्बाहुरजायत।।२१.३

हरितो रोहितस्याथ धुन्धुस्तस्य सुतोऽभवत् ।
विजयश्च सुदेवश्च धुन्धुपुत्रौ बभूवतुः ।
विजयस्याभवत् पुत्रः कारुको नाम वीर्यवान् ।
सगरस्तस्य पुत्रौऽभूद् राजा परमधार्मिकः ।
द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ।२१.४

ताभ्यामाराधितः वह्निः प्रादादौ वरमुत्तमम् ।
एकं भानुमती पुत्रमगृह्णादसमञ्जसम् ।२१.५

प्रभा षष्टिसहस्त्रं तु पुत्राणां जगृहे शुभा ।
असमञ्सस्य तनयो ह्यंशुमान् नाम पार्थिवः ।२१.६

तस्य पुत्रो दिलीपस्तु दिलीपात् तु भगीरथः ।
येन भागीरथी गङ्गा तपः कृत्वाऽवतारिता ।२१.७

प्रसादाद् देवदेवस्य महादेवस्य धीमतः ।
भगीरथस्य तपसा देवः प्रीतमना हरः ।२१.८

बभार शिरसा गङ्गां सोमान्ते सोमभूषणः ।
भगीरथसुतश्चापि श्रुतो नाम बभूव ह ।२१.९

नाभागस्तस्य दायादः सिन्धुद्वीपस्ततोऽभवत् ।
अयुतायुः सुतस्तस्य ऋतुपर्णस्तु तत्सुतः ।२१.१०

ऋतुपर्णस्य पुत्रोऽभूत् सुदासो नाम धार्मिकाः ।
सौदासस्तस्य तनयः ख्यातः कल्माषपादकः ।। २१.११

वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके ।
अश्मकं जनयामसा तमिक्ष्वाकुकुलध्वजम् ।। २१.१२

अश्मकस्योत्कलायां तु नकुलो नाम पार्थिवः ।
स हि रामभयाद् राजा वनं प्राप सुदुः खितः ।। २१.१३

विभ्रत् स नारीकवचं तस्माच्छतरथोऽभवत् ।
तस्माद् बिलिबिलिः श्रीमान्‌वृद्धशर्माचतत्सुतः ।। २१.१४

तस्माद् विश्वसहस्तस्मात् खट्वाङ्ग इति विश्रुतः ।
दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ।। २१.१५

रघोरजः समुत्पन्नो राजा दशरथस्ततः ।
रामो दाशरथिर्वोरो धर्मज्ञो लोकविश्रुतः ।। २१.१६

भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ।
सर्वे शक्रसमा युद्धे विष्णुशक्तिसमन्विताः ।२१.१७

जज्ञे रावणनाशार्थं विष्णुरंशेन विश्वकृत् ।
रामस्य सुभगा भार्या जनकस्यात्मजा शुभा ।२१.१८

सीता त्रिलोकविख्याता शीलौदार्यगुणान्विता ।
तपसा तोषिता देवी जनकेन गिरीन्द्रजा ।२१.१९

प्रायच्छज्जानकीं सीतां राममेवाश्रितां पतिम् ।
प्रीतश्च भगवानीशस्त्रिशूली नीललोहितः ।२१.२०

प्रददौ शत्रुनाशार्थं जनकायाद्‌भुतं धनुः ।।
स राजा जनको विद्वान् दातुकामः सुतामिमाम् ।२१.२१

अघोषयदमित्रघ्नो लोकेऽस्मिन् द्विजपुंगवाः ।
इदं धनुः समादातुं यः शक्नोति जगत्त्रये ।२१.२२

देवो वा दानवो वाऽपि स सीतां लब्धुमर्हति ।
विज्ञाय रामो बलवान् जनकस्य गृहं प्रभुः ।२१.२३

भञ्जयामास चादाय गत्वाऽसौ लीलयैव हि ।
उद्ववाह च तां कन्यां पार्वतीमिव शंकरः ।२१.२४

रामः परमधर्मात्मा सेनामिव च षण्मुखः ।
ततो बहुतिथे काले राजा दशरथः स्वयम् ।२१.२५

रामं ज्येष्ठं सुतं वीरं राजानं कर्तुमारभत् ।
तस्याथ पत्नी सुभगा कैकेयी चारुभाषिणी ।२१.२६

निवारयामास पतिं प्राह संभ्रान्तमानसा ।
मत्सुतं भरतं वीरं राजानं कर्त्तुमर्हसि ।२१.२७

पूर्वमेव वरो यस्माद् दत्तो मे भवता यतः ।
स तस्या वचनं श्रुत्वा राजा दुःखितमानसः ।२१.२८

बाढमित्यब्रवीद् वाक्यं तथा रामोऽपि धर्मवित् ।
प्रणम्याथ पितुः पादौ लक्ष्मणेन सहाच्युतः ।२१.२९

ययौ वनं सपत्नीकः कृत्वा समयमात्मवान् ।
संवत्सराणां चत्वारि दश चैव महाबलः ।२१.३०

उवास तत्र मतिमान् लक्ष्मणेन सह प्रभुः ।
कदाचिद् वसतोऽरण्ये रावणो नाम राक्षसः ।२१.३१

परिव्राजकवेषेण सीतां हृत्वा ययौ पुरीम् ।।
अदृष्ट्वा लक्ष्मणो रामः सीतामाकुलितेन्द्रियौ ।२१.३२

दुः खशोकाभिसंतप्तौ बभूवतुररिंदमौ ।
ततः कदाचित् कपिना सुग्रीवेण द्विजोत्तमाः ।२१.३३

वानराणामभूत् सख्यं रामस्याक्लिष्टकर्मणः ।।
सुग्रीवस्यानुगो वीरो हनुमान्नाम वानरः ।२१.३४

वायुपुत्रौ महातेजा रामस्यासीत् प्रियः सदा ।
स कृत्वा परमं धैर्यं रामाय कृतनिश्चयः ।२१.३५

आनयिष्यामि तां सीतामित्युक्त्वा विचचार ह ।
महीं सागरपर्यन्तां सीतादर्शनतत्परः ।२१.३६

जगाम रावणपुरीं लङ्कां सागरसंस्थिताम् ।
तत्राथ निर्जने देशे वृक्ष्मूले शुचिस्मिताम् ।२१.३७

अपश्यदमलां सीतां राक्षसीभिः समावृताम् ।
अश्रुपूर्णेक्षणां हृद्यां संस्मरन्तीमनिन्दिताम् ।२१.३८

राममिन्दीवरश्यामं लक्ष्मणं चात्मसंस्थितम् ।
निवेदयित्वा चात्मानं सीतायै रहसि स्वयम् ।२१.३९

असंशयाय प्रददावस्यै रामाङ्‌गुलीयकम् ।
दृष्ट्वाऽङ्‌गुलीयकं सीता पत्युः परमशोभनम् ।२१.४०

मेने समागतं रामं प्रीतिविस्फारितेक्षणा ।
समाश्वास्य तदा सीतां दृष्ट्वा रामस्य चान्तिकम् ।२१.४१

नयिष्ये त्वां महाबाहुरुक्त्वा रामं ययौ पुनः ।
निवेदयित्वा रामाय सीतादर्शनमात्मवान् ।२१.४२

तस्थौ रामेण पुरतो लक्ष्मणेन च पूजितः ।
ततः स रामो बलवान् सार्द्धं हनुमता स्वयम् ।२१.४३

लक्ष्मणेन च युद्धाय बुद्धिं चक्रे हि रक्षसाम् ।
कृत्वाऽथ वानरशतैर्लङ्कामार्गं महोदधेः ।२१.४४

सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः ।
सपत्नीकं च ससुतं सभ्रातृकमरिन्दमः ।२१.४५

आनयामास तां सीतां वायुपुत्रसहायवान् ।
सेतुमध्ये महादेवमीशानं कृत्तिवाससम् ।२१.४६

स्थापयामास लिङ्गस्थं पूजयामास राघवः ।
तस्य देवो महादेवः पार्वत्या सह शंकरः ।२१.४७

प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् ।
यत् त्वया स्थापितं लिङ्गं द्रक्ष्यन्तीह द्विजातयः ।२१.४८

महापातकसंयुक्तास्तेषां पापं विनंक्ष्यति ।
अन्यानि चैव पापानि स्नातस्यात्र महोदधौ ।२१.४९

दर्शनादेव लिङ्गस्य नाशं यान्ति न संशयः ।
यावत् स्थास्यन्ति गिरयो यावदेषा च मेदिनी ।२१.५०

यावत् सेतुश्च तावच्च स्थास्याम्यत्र तिरोहितः ।
स्नानं दानं जपः श्राद्धं भविष्यत्यक्षयं महत् ।२१.५१

स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति ।
इत्युक्त्वा भगवाञ्छंभुः परिष्वज्य तु राघवम् ।२१.५२

सनन्दी सगणो रुद्रस्तत्रैवान्तरधीयत ।
रामोऽपि पालयामास राज्यं धर्मपरायणः ।२१.५३

अभिषिक्तो महातेजा भरतेन महाबलः ।
विशेषाढ् ब्राह्मणान् सर्वान् पूजयामसचेश्वरम् ।२१.५४

यज्ञेन यज्ञहन्तारमश्वमेधेन शंकरम् ।
रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः ।२१.५५

लवश्च सुमहाभागः सर्वतत्त्वार्थवित् सुधीः ।
अतिथिस्तु कुशाज्जज्ञे निषधस्तत्सुतोऽभवत् ।२१.५६

नलस्तु निषधस्याभून्नभास्तमादजायत ।
नभसः पुण्डरीकाक्षः क्षेमधन्वा च तत्सुतः ।२१.५७

तस्य पुत्रोऽभवद् वीरो देवानीकः प्रतापवान् ।
अहीनगुस्तस्य सुतो सहस्वांस्तत्सुतोऽभवत् ।२१.५८

तस्माच्चन्द्रावलोकस्तु तारापीडस्तु तत्सुतः ।
तारापीडाच्चन्द्रगिरिर्भानुवित्तस्ततोऽभवत् ।२१.५९

श्रुतायुरभवत् तस्मादेते इक्ष्वाकुवंशजाः ।
सर्वे प्राधान्यतः प्रोक्ताः समासेन द्विजोत्तमाः ।। २१.६०

य इमं श्रृणुयान्नित्यमिक्ष्वाकोर्वंशमुत्तमम् ।
सर्वपापविनिर्मुक्तो स्वर्गलोके महीयते ।। २१.६१

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे एकविशोऽध्यायः।।