कूर्मपुराणम्-पूर्वभागः/चतुर्विंशतितमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
क्रोष्टोरेकोऽभवत् पुत्रो वज्रवानिति विश्रुतः ।
तस्य पुत्रोऽभवतच्छान्तिः कुशिकस्तत्सुतोऽभवत् ।। २४.१

उशद्गोरभवत् पुत्रो नाम्ना चित्ररथो बली ।
अथ चैत्ररथिर्लोके शशबिन्दुरिति स्मृतः ।। २४.२

तस्य पुत्रः पृथुयशा राजाऽभूद् धर्मतत्परः ।
पृथुकर्मा च तत्पुत्रस्तस्मात् पृथुजयोऽभवत् ।। २४.३

पृथुकीर्तिरभूत् तस्मात् पृथुदानस्ततोऽभवत् ।
पृथुश्रवास्तस्य पुत्रस्तस्यासीत् पृथुसत्तमः ।। २४.४

उशनास्तस्य पुत्रोऽभूच्छतेषुस्तत्सुतोऽभवत् ।
तस्याभूद् रुक्मकवचः परावृतश्च तत्सुतः ।। २४.५

परावृतः सुतो जज्ञे यामघो लोकविश्रुतः ।
तस्माद् विदर्भः संजज्ञे विदर्भात् क्रथकैशिकौ ।। २४.६

रोमपादस्तृतीयस्तु बभ्रुस्तस्यात्मजो नृपः ।
धृतिस्तस्याभवत् पुत्रः संन्तस्तस्याप्यभूत् सुतः ।। २४.७

संन्तस्य पुत्रो बलवान् नाम्ना विश्वसहः स्मृतः।
तस्य पुत्रो महावीर्यः प्रजावान् कौशिक स्मृतः।२४.८

अभूत् तस्य सुतो धीमान् सुमन्तुस्तत्सुतोऽनलः ।
कैशिकस्य सुतश्चेदिश्चैद्यास्तस्याभवन् सुताः ।२४.९

तेषां प्रधानो द्युतिमान् वपुष्मांस्तत्सुतोऽभवत् ।।
वपुष्मतो बृहन्मेधा श्रीदेवस्तत्सुतोऽभवत् ।।२४.१०

तस्य वीतरथो विप्रा रुद्रभक्तो महाबलः ।
क्रथस्याप्यभवत् कुन्ती वृष्णी तस्याभवत् सुतः ।२४.११

तस्मान्नवरथो नाम बभुव सुमहाबलः।.
कदाचिन्मृगयां यातो दृष्ट्वा राक्षसमूर्जितम् ।२४.१२

दुद्राव महातविष्टो भयेन मुनिपुंगवाः ।
अन्वधावत संक्रुद्धो राक्षसस्तं महाबलः ।२४.१३

दुर्योधनोऽग्निसंकाशः शूलासक्तमहाकरः ।
राजा नवरथो भीत्या नातिदूरादवस्थितम् ।२४.१४

अपश्यत् परमं स्थानं सरस्वत्या सुगोपितम् ।।
स तद्वेगेन महता संप्राप्य मतिमान् नृपः ।२४.१५

ववन्दे शिरसा दृष्ट्वा साक्षाद् देवीं सरस्वतीम् ।
तुष्टाव वाग्भिरिष्टाभिर्बद्धाञ्जलिरमित्रजित् ।२४.१६

पपात दण्डवद् भूमौ त्वामहं शरणं गतः ।
नमस्यामि महादेवीं साक्षाद् देवीं सरस्वतीम् ।२४.१७

वाग्देवतामनाद्यन्तामीश्वरीं ब्रह्मचारिणीम् ।
नमस्ये जगतां योनिं योगिनीं परमां कलाम् ।२४.१८

हिरण्यगर्भमहिषीं त्रिनेत्रां चन्द्रशेखराम् ।
नमस्ये परमानन्दां चित्कलां ब्रह्मरूपिणीम् ।२४.१९

पाहि मां परमेशानि भीतं शरणमागतम् ।।
एतस्मिन्नन्तरे क्रुद्धो राजानं राक्षसेश्वरः ।२४.२०

हन्तुं समागतः स्थानं यत्र देवी सरस्वती ।
समुद्यम्य तदा शूलं प्रवेष्टुं बलदर्पितः ।२४.२१

त्रिलोकमातुस्तत्स्थानं शशाङ्कादित्यसंन्निभम् ।।
तदन्तरे महद्भूतं युगान्तादित्यसन्निभम् ।२४.२२

शूलेनोरसि निर्भिद्य पातयामास तं भुवि ।
गच्छेत्याह महाराज न स्थातव्यं त्वया पुनः ।२४.२३

इदानीं निर्भयस्तूर्णं स्थानेऽस्मिन् राक्षसो हतः ।
ततः प्रणम्य हृष्टात्मा राजा नवरथः पराम् ।२४.२४

पुरीं जगाम विप्रेन्द्राः पुरंदरपुरोपमाम् ।
स्थापयामास देवेशीं तत्र भक्तिसमन्वितः ।२४.२५

ईजे च विविधैर्यज्ञैर्होमैर्देवीं सरस्वतीम् ।।
तस्य चासीद् दशरथः पुत्रः परमधार्मिकः ।२४.२६

देव्या भक्तो महातेजाः शकुनिस्तस्य चात्मजः ।
तस्मात् करम्भः संभूतो देवरातोऽभवत् ततः ।२४.२७

ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः ।
मधुस्तस्य तु दायादस्तस्मात् कुरुवशोऽभवत् ।२४.२८

पुत्रद्वयमभूत् तस्य सुत्रामा चानुरेव च ।
अनोस्तु पुरुकुत्सोऽभूदंशुस्तस्य च रिक्थभाक् ।२४.२९

अथांशोःरन्धको नाम विष्णुभक्तः प्रतापवान् ।
महात्मा दाननिरतो धनुर्वेदविदां वरः ।। २४.३०

स नारदस्य वचनाद् वासुदेवार्चने रतः ।
शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम् ।। २४.३१

तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् ।
प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम् ।। २४.३२

सात्त्वतस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ।
पुण्यश्लोको महाराजस्तेन वै तत्प्रवर्तितम् ।। २४.३३

सात्त्वतः सत्त्वसंपन्नः कौशल्यां सुषुवे सुतान् ।
अन्धकं वै महाभोजं वृष्णिं देवावृधं नृपम् ।२४.३४

ज्येष्ठं च भजमानाख्यं धनुर्वेदविदां वरम् ।
तेषां देवावृधो राजा चचार परमं तपः ।२४.३५

पुत्रः सर्वगुणोपेतो मम भूयादिति प्रभुः ।
तस्य बभ्रुरिति ख्यातः पुण्यश्लोकोऽभवन्नृपः ।२४.३६

धार्मिको रूपसंपन्नस्तत्त्वज्ञानरतः सदा ।
भजमानस्य मृञ्जय्यां भजमानाद्विजज्ञिरे ।२४.३७

तेषां प्रधानौ विख्यातौ निमिः कृकण एव च ।
महाभोजकुले जाता भोजा वैमातृकास्तथा ।२४.३८

वृष्णेः सुमित्रो बलवाननमित्रस्तिमिस्तथा ।
अनमित्रादभून्निघ्नो निघ्नस्य द्वौ बभूवतुः ।२४.३९

प्रसेनस्तु महाभागः सत्राजिन्नाम चोत्तमः ।।
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ।२४.४०

सत्यवान् सत्यसंपन्नः सत्यकस्तत्सुतोऽभवत् ।।
सात्यकिर्युयुधानस्तु तस्यासङ्गोऽभवत् सुतः ।२४.४१

कुणिस्तस्य सुतो धीमांस्तस्य पुत्रो युगंधरः ।
माद्र्या वृष्णेः सुतो जज्ञे वृष्णेर्वै यदुनन्दनः ।२४.४२

जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च हि ।
श्वफल्कः काशिराजस्यसुतां भार्यामविन्दत।२४.४३।

तस्यामजनयत् पुत्रमक्रूरं नाम धार्मिकम् ।
उपमङ्‌गुस्तथा मङ्‌गुरन्ये च बहवः सुताः ।। २४.४४

अक्रूरस्य स्मृतः पुत्रो देववानिति विश्रुतः ।
उपदेवश्च पुण्यात्मा तयोर्विश्वप्रमाथिनौ ।। २४.४५

चित्रकस्याभवत् पुत्रः पृथुर्विपृथुरेव च ।
अश्वग्रीवः सुबाहुश्च सुपार्श्वकगवेषणौ ।। २४.४६

अन्धकात् कास्यदुहिता लेभे च चतुरः सुतान् ।
कुकुरं भजमानं च शमीकं बलगर्वितम्।। २४.४७

कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयोऽभवत् ।
कपोतरोमा विपुलस्तस्य पुत्रो विलोमकः ।। २४.४८

तस्यासीत् तुम्बुरुसखा विद्वान् पुत्रस्तलः किल ।
स्थीयते तस्यनाम्नातु तयोरानकदुन्दुभिः ।। २४.४९

स गोवर्धनमासाद्य तताप विपुलं तपः ।
वरं तस्मै ददौ देवो ब्रह्मा लोकमहेश्वरः ।। २४.५०

वंशस्य चाक्षयां कीर्ति ज्ञानयोगमनुत्तमम् ।
गुरोरप्यधिकं विप्राः कामरूपित्वमेव च ।। २४.५१

स लब्ध्वा वरमव्यग्रो वरेण्यं वृषवाहनम् ।
पूजयामास गानेन स्थाणुं त्रिदशपूजितम् ।। २४.५२

तस्य गानरतस्याथ भगवानम्बिकापतिः ।
कन्यारत्नं ददौ देवो दुर्लभं त्रिदशैरपि ।। २४.५३

तया स सङ्गतो राजा गानयोगमनुत्तमम् ।
अशिक्षयदमित्रघ्नः प्रियां तां भ्रान्तलोचनाम् ।। २४.५४

तस्यामुत्पादयामास सुभुजं नाम शोभनम् ।
रूपलावण्यसंपन्नां ह्रीमतीमपि कन्यकाम् ।। २४.५५

ततस्तं जननी पुत्रं बाल्ये वयसि शोभनम् ।
शिक्षयामास विधिवद् गानविद्यां च कन्यकाम् ।। २४.५६

कृतोपनयनो वेदानधीत्य विधिवद् गुरोः ।
उद्ववाहात्मजां कन्यां गन्धर्वाणां तु मानसीम् ।। २४.५७

तस्यामुत्पादयामास पञ्च पुत्राननुत्तमान् ।
वीणावादनतत्त्वज्ञान् गानशास्त्रविशारदान् ।। २४.५८

पुत्रैः पौत्रैः सपत्नीको राजा गानविशारदः ।
पूजयामास गानेन देवं त्रिपुरनाशनम् ।। २४.५९

ह्रीमती चापि या कन्या श्रीरिवायतलोचना ।
सुबाहुर्नाम गन्धर्वस्तामादाय ययौ पुरीम् ।। २४.६०

तस्यामप्यभवन् पुत्रा गन्धर्वस्य सुतेजसः ।
सुषेणधीरसुग्रीवसुभोजनरवाहनाः ।।२४.६१

अथासीदभिजित् पुत्रो वीरस्त्वानकदुन्दुभेः ।
पुनर्वसुश्चाभिजितः संबभूवाहुकस्ततः ।। २४.६२

आहुकस्योग्रसेनश्च देवकश्च द्विजोत्तमाः ।
देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ।। २४.६३

देववानुपदेवश्च सुदेवो देवरक्षितः ।
तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ।। २४.६४

वृकदेवोपदेवा च तथान्या देवरक्षिता ।
श्रीदेवा शान्तिदेवा च सहदेवा च सुव्रता ।२४.६५

देवकी चापि तासां तु वरिष्ठाऽभूत् सुमध्यमा ।
उग्रसेनस्य पुत्रोऽभून्न्यग्रोधः कंस एव च ।२४.६६

सुभूमी राष्ट्रपालश्च तुष्टिमाञ्छङ्कुरेव च ।
भजमानादबूत् पुत्रः प्रख्यातोऽसौ विदूरथः ।२४.६७

तस्य सूरसमस्तस्मात् प्रतिक्षत्रस्ततोऽभवत् ।
स्वयंभोजस्ततस्तस्माद् हृदिकः शत्रुतापनः ।२४.६८

कृतवर्माऽथ तत्पुत्रो देवलस्तत्सुतः स्मृतः ।
स शूरस्तत्सुतो धीमान् वसुदेवोऽथ तत्सुतः ।। २४.६९

वसुदेवावन्महाबाहुर्वासुदेवो जगद्गुरुः ।
बभूव देवकीपुत्रो देवैरभ्यर्थितो हरिः ।। २४.७०

रोहिणी च महाभागा वसुदेवस्य शोभना ।
असूत पत्नी संकर्षं रामं ज्येष्ठं हलायुधम् ।। २४.७१

स एव परमात्माऽसौ वासुदेवो जगन्मयः ।
हलायुधः स्वयं साक्षाच्छेषः संकर्षणः प्रभुः ।। २४.७२

भृगुशापच्छलेनैव मानयन् मानुषीं तनुम् ।
बभूत तस्यां देवक्यां रोहिण्यामपि माधवः ।। २४.७३

उमादेहसमुद्भूता योगनिद्रा च कौशीकी ।
नियोगाद् वासुदेवस्य यशोदातनया ह्यभूत् ।। २४.७४

ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः ।
प्रागेव कंसस्तान् सर्वान् जघान मुनिपुंगवाः ।। २४.७५

सुषेणश्च तथोदायी भद्रसेनो महाबलः ।
ऋजुदासो भद्रदासः कीर्तिमानपि पूर्वजः ।। २४.७६

हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः ।
असूत रामं लोकेशं बलभद्रं हलायुधम् ।। २४.७७

जातेऽथ रामे देवानामादिमात्मानमच्युतम् ।
असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम् ।। २४.७८

रेवती नाम रामस्य भार्यासीत् सुगुणान्विता ।
तस्यामुत्पादयामास पुत्रौ द्वौ निशितोल्मुकौ ।। २४.७९

षोडशस्त्रीसहस्त्राणि कृष्णस्याक्लिष्टकर्मणः ।
बभूवुरात्मजास्तासु शतशोऽथ सहस्त्रशः ।। २४.८०

चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः ।
चारुश्रवाश्चारुयशाः प्रद्युम्नः शंख एव च ।। २४.८१

रुक्मिण्यां वासुदेवस्य महाबलपराक्रमाः ।
विशिष्टाः सर्वपुत्राणां संबभूवुरिमे सुताः ।। २४.८२

तान् दृष्ट्वा तनयान् वीरान् रौक्मिणेयाञ्जनार्दनात् ।
जाम्बवत्यब्रवीत् कृष्णं भार्या तस्य शुचिस्मिता ।। २४.८३

मम त्वं पुण्डरीकाक्ष विशिष्टं गुणवत्तमम् ।
सुरेशसदृशं पुत्रं देहि दानवसूदन ।। २४.८४

जाम्बवत्या वचः श्रुत्वा जगन्नाथः स्वयं हरिः ।
समारेभे तपः कर्त्तुं तपोनिधिररिंदमः ।। २४.८५

तच्छृणुध्वं मुनिश्रेष्ठा यथाऽसौ देवकीसुतः ।
दृष्ट्वा लेभे सुतं रुद्रं तप्त्वा तीव्रं महत् तपः ।। २४.८६

इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुर्विंशोऽध्यायः।।