कूर्मपुराणम्-पूर्वभागः/नवचत्वारिंशात्तमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
जम्बूद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
संवेष्टयित्वा क्षीरोदं प्लक्षद्वीपो व्यवस्थितः ।। ४९.१

प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः ।
सिद्धायुताः सुपर्वाणः सिद्धसङ्घनिषेविताः ।। ४९.२

गोमेदः प्रथमस्तेषां द्वितीयश्चन्द्र उच्यते ।
नारादो दुन्दुभिश्चैव सोमस्य ऋषभस्तथा ।४९.३

वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणोऽत्यन्तवल्लभः ।
तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः ।४९.४

उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक् ।
तेषु पुण्या जनपदा आधयो व्याधयो न च ।४९.५

न तत्र पापकर्त्तारः पुरुषा वा कथञ्चन ।
तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः ।४९.६

तासु ब्रह्मर्षयो नित्यं पितामहपुपासते ।
अनुतप्ता शिखे चैव विपापा त्रिदिवा कृता ।४९.७

अमृता सुकृता चैव नामतः परिकीर्त्तिताः ।।
क्षुद्रनद्यस्त्वसंख्याताः सरांसि सुबहून्यपि ।४९.८

न चैतेषु युगावस्था पुरुषा वै चिरायुषः ।
आर्यकाः कुरराश्चैव विदशा भाविनस्तथा ।४९.९

ब्रह्मक्षत्रियविट्‌शूद्रास्तस्मिन् द्वीपे प्रकीर्त्तिताः ।
इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः ।४९.१०

तेषां च सोमसायुज्यं सारूप्यं मुनिपुंगवाः ।।
सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः ।४९.११

पञ्चवर्षसहस्राणि जीवन्ति च निरामयाः ।
प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः ।४९.१२

संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः ।
सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः ।४९.१३

ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः ।
कुमुदश्चोन्नदश्चैव तृतीयश्च बलाहकः ।४९.१४

द्रोणः कंसस्तु महिषः ककुद्वान् सप्त पर्वताः ।
योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी ।४९.१५

निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम् ।
न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः ।४९.१६

न चैवास्ति युगावस्था जना जीवन्त्यनामयाः ।
यजन्ति सततं तत्र वर्णा वायुं सनातनम् । ४९.१७

तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता ।
कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा ।४९.१८

पीता वैश्याः स्मृताः कृष्णा द्वीपेऽस्मिन् वृषला द्विजाः ।
शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः ।४९.१९

संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः ।
विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा ।४९.२०

कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः ।
धुतपापा शिवा चैव पवित्रा संमिता तथा ।४९.२१

विद्युदन्ता मही चेति नद्यस्तत्र जलावहाः ।
अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः ।४९.२२

तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते ।
ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा ।४९.२३

वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्त्तिताः ।
सर्वे विज्ञानसंपन्ना मैत्रादिगुणसंयुताः ।४९.२४

यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः ।
यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् ।४९.२५

तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता ।
कुशद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।४९.२६

क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम् ।
क्रौञ्चो वामनकश्चैव तृतीयश्चाधिकारिकः ।४९.२७

देवाब्दश्च विवेदश्च पुण्डरीकस्तथैव च ।
नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः ।। ४९.२८

गौरी कुमुद्विती चैव संध्या रात्रिर्मनोजवा ।
कोभिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः ।। ४९.२९

पुष्कराः पुष्कला धन्यास्तिष्या वर्णा क्रमेण वै ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः ।। ४९.३०

अर्चयन्ति महादेवं यज्ञदानसमाधिभिः ।
व्रतोपवासैर्विविधैर्होमैः स्वाध्यायतर्पणैः ।। ४९.३१

तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् ।
सलोकता च सामीप्यं जायते तत्प्रसादतः ।। ४९.३२

क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः ।
शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम् ।। ४९.३३

उदयो रैवतश्चैव श्यामाकोऽस्तगिरिस्तथा ।
आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः ।। ४९.३४

सुकुमारी कुमारी च नलिनी रेणुका तथा ।
इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः ।। ४९.३५

आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः ।
अनामयाश्चाशोकाश्च रागद्वेषविवर्जिताः ।। ४९.३६

मृगाश्च मगधाश्चैव मानवा मन्दगास्तथा ।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु ।। ४९.३७

यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् ।
व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम् ।। ४९.३८

तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता ।
सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः ।। ४९.३९

शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः ।
श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः ।। ४९.४०

तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः ।
श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ।। ४९.४१

नाधयो व्याधयस्तत्र जरामृत्युभयं न च ।
क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः ।। ४९.४२

नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः ।
नारायणपराः सर्वे नारायणपरायणाः ।। ४९.४३

केचिद् ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः ।
केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनोऽपरे ।। ४९.४४

अन्ये निर्बीजयोगेन ब्रह्मभावेन भाविताः ।
ध्यायन्ति तत् परं ब्रह्म वासुदेवं परं पदम् ।। ४९.४५

एकान्तिनो निरालम्बा महाभागवताः परे ।
पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं ।। ४९.४६

सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः ।
सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः ।। ४९.४७

अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः ।
सुयोगोद्‌भूतिकरणा महागरुडवाहनाः ।। ४९.४८

सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः ।
वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः । ४९.४९

तत्र नारायणस्यान्यद् दुर्गमं दुरतिक्रमम् ।
नारायणं नाम पुरं व्यासाद्यैरुपशोभितम् ।। ४९.५०

हेमप्राकारसंसुक्तं स्फाटिकैर्मण्डपैर्युतम् ।
प्रभासहस्रकलिलं दुराधर्षं सुशोभनम् ।४९.५१

हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम् ।
हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः ।४९.५२

शुभ्रास्तरणसंयुक्तै विचित्रैः समलंकृतम् ।
नन्दनैर्विविधाकारैः स्रवन्तीभीश्च शोभितम् ।४९.५३

सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम् ।
पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् ।४९.५४

वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः ।
नारीशतसहस्राढ्यं दिव्यगोयसमन्वितम् ।४९.५५

हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् ।
चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम् ।। ४९.५६

तत्र तत्राप्सरः सङ्‌धैर्नृत्यद्भिरुपशोभितम् ।
नानागीतविधानज्ञैर्देवानामपि दुर्लभैः ।। ४९.५७

नानाविलाससंपन्नैः कामुकैरतिकोमलैः ।
प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः ।। ४९.५८

ईषत्‌स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः ।
अशेषविभवोपेतैर्भूषितैस्तनुमध्य विभूषितैः ।। ४९.५९

सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः ।
संलापालापकुशलैर्दिव्याभरणभूषितैः ।। ४९.६०

स्तनभारविनम्रैश्च मदघूर्णितलोचनैः ।
नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः ।। ४९.६१

प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् ।
असंख्येयगुणं शुद्धमागम्यं त्रिदशैरपि ।। ४९.६२

श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः ।
तस्य मध्येऽतितेजस्कमुद्यत्प्राकारतोरणम् ।। ४९.६३

स्थानं तद् वैष्णवं दिव्यं योगिनां सिद्धिदायकम् ।
तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः ।४९.६४

शेतेऽशेषजगत्सूतिः शेषाहिशयने हरिः ।
विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः ।४९.६५

स्वात्मानन्दामृतं पीत्वा पुरस्तात् तमसः परः ।
सुपीतवसनोऽनन्तो महामायो महाभुजः ।४९.६६

क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः ।
सा च देवी जगद्वन्द्या पादमूले हरिप्रिया ।४९.६७

समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ।
न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः ।४९.६८

वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम् ।
न मेऽत्र भवति प्रज्ञा कृत्स्नशास्त्रन्निरूपणे ।४९.६९

एतावच्छक्यते वक्तुं नारायणपुरं हि तत् ।
स एव परमं ब्रह्म वासुदेवः सनातनः ।४९.७०

शेते नारायणः श्रीमान् मायया मोहयञ्जगत् ।४९.७१
नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् ।
तमेवाभ्येति कल्पान्ते स एव परमा गतिः ।४९.७२

इति श्रीकूर्मपुराणे षट्‌साह्स्त्र्यां संहितायां पूर्वविभागे अष्टचत्वारिंशत्तमोऽध्यायः ।।