कूर्मपुराणम्-पूर्वभागः/त्रिपञ्चाषत्तमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
वेदव्यासावताराणि द्वापरे कथितानि तु ।
महादेवावताराणि कलौ श्रृणुत सुव्रताः ।। ५३.१

आद्ये कलियुगे श्वेतो देवदेवो महाद्युतिः ।
नाम्ना हिताय विप्राणामभूद् वैवस्वतेऽन्तरे ।। ५३.२

हिमवच्छिखरे रम्ये सकले पर्वतोत्तमे ।
तस्य शिष्याः शिखायुक्ता वभूवुरमितप्रभाः ।। ५३.३

श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ।
चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ।। ५३.४

सुभावो दमनश्चाथ सुहोत्रः कङ्कणस्तथा ।
लोकाक्षिस्त्वथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ।। ५३.५

अष्टमे दधिवाहः स्यान्नवमे ऋषभः प्रभुः ।
भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः पुरः स्मृतः ।। ५३.६

द्वादशेऽति समाख्यातो बाली वाथ त्रयोदशे ।
चतुर्दशे गौतमस्तु वेदद्रर्शी ततः परम् ।। ५३.७

गोकर्णश्चाभवत् तस्माद्‌ गुहावासः शिखण्डधृक् ।
जटामाल्यट्टहासश्च दारुको लाङ्गली क्रमात् ।। ५३.८

श्वेतस्तथा परः शूली डिण्डी मुण्डी च वै क्रमात् ।
सहिष्णुः सोमशर्मा च नकुलीशोऽन्तिमे प्रभुः ।। ५३.९

वैवस्वतेऽन्तरे शंभोरवतारास्त्रिशूलिनः ।
अष्टाविंशतिराख्याता ह्यन्ते कलियुगे प्रभोः ।
तीर्थे कार्यावतारे स्याद् देवेशो नकुलीश्वरः ।।
तत्र देवादिदेवस्य चत्वारः सुतपोधनाः ।
शिष्या बभूवुश्चान्येषां प्रत्येकं मुनिपुंगवाः ।। ५३.१०

प्रसन्नमनसो दान्ता ऐश्वरीं भक्तिमाश्रिताः ।
क्रमेण तान् प्रवक्ष्यामि योगिनो योगवित्तमान् ।। ५३.११

श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः ।
दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा ।
विकेशश्च विशोकश्च विपापश्शापनाशनः ।। ५३.१२

सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः ।
सनकः सनातनश्चैव तथैवच सनन्दनः ।। ५३.१३

दालभ्यश्च महायोगी धर्मात्मनो महौजसः ।
सुधामा विरजाश्चैव शङ्खवाण्यज एव च ।। ५३.१४

सारस्वतस्तथा मोघो घनवाहः सुवाहनः ।
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखो मुनिः ।। ५३.१५

पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा ।
बलबन्धुर्निरामित्रः केतुश्रृङ्गस्तपोधनाः ।। ५३.१६

लम्बोदरश्च लम्बश्च लाम्बाक्षो लम्बकेशकः ।
सर्वज्ञः समबुद्धिश्च साध्या साध्यस्तथैव च ।। ५३.१७

शुधामा काश्यपश्चैव वसिष्ठो वारिजास्तथा ।
अत्रिरुग्रस्तथा चैव श्रवणोऽथ सुवैद्यकः ।। ५३.१८

कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ।
कश्यपोह्युशना चैव च्यवनोऽथ बृहस्पतिः ।। ५३.१९

उतथ्यो वामदेवश्च महाकायो महानिलिः ।
वाचश्रवाः सुपीकश्च श्यावाश्वः सुपथीश्वरः ।। ५३.२०

हरिण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा ।
सुमन्तुर्वर्चसो विद्वान् कबन्धः कुषिकन्धरः ।। ५३.२१

प्लक्षो दार्वायणिश्चैव केतुमान् गौतमस्तथा ।
भल्लाची मधुपिङ्गश्च श्वेतकेतुस्तपोधनः ।। ५३.२२

उषिधा बृहद्रक्षश्च देवलः कविरेव च ।
शालहोत्रोऽग्निवेश्यश्च युवनाश्वः शरद्वसुः ।। ५३.२३

छगलः कुण्डकर्णश्च कुन्तश्चैव प्रवाहकः ।
उलूको विद्युतश्चैव शाद्रको ह्याश्वलायनः ।। ५३.२४

अक्षपादः कुमारश्च उलूको वत्स एव च ।
कुशिकश्चैव गर्गश्च मित्रको रुरुरेव च ।। ५३.२५

शिष्या एते महात्मानः सर्वोवर्त्तेषु योगिनाम् ।
विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः ।। ५३.२६

कुर्वन्ति चावताराणि ब्राह्मणानां हिताय हि ।
योगेश्वराणामादेशाद् वेदसंस्थापनाय वै ।। ५३.२७

ये ब्राह्मणाः संस्मरन्ति नमस्यन्ति च सर्वदा ।
तर्पयन्त्यर्चयन्त्येतान् ब्रह्मविद्यामवाप्नुयुः ।। ५१.२८

इदं वैवस्वतं प्रोक्तमन्तरं विस्तरेण तु ।
भविष्यति च सावर्णो दक्षसावर्ण एव च ।। ५३.२९

दशमो ब्रह्मसावर्णो धर्म एकादश स्मृतः।
द्वादशो रुद्रसावर्णो रोचमानस्त्रयोदशः ।५३.३०

भौत्यश्चतुर्दशः प्रोक्तो भविष्या मनवः क्रमात् ।
अयं वः कथितो ह्यंशः पूर्वो नारायणेरितः ।५३.३१

भूतैर्भव्यैर्वर्त्तमानैराख्यानैरुपबृंहितः ।
यः पठेच्छृणुयाद् वापि श्रावयेद् वा द्विजोत्तमान् ।५३.३२

सर्वपापविनिर्मुक्तो ब्रह्मणा सह मोदते ।
पठेद् देवालये स्नात्वा नदीतीरेषु चैव हि ।५३.३३

नारायणं नमस्कृत्य भावेन पुरुषोत्तमम् ।
नमो देवादिदेवाय देवानां परमात्मने ।
पुरुषाय पुराणाय विष्णवे कूर्मरूपिणे ।। ५३.३४

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे त्रिपञ्चाशोऽध्यायः ।।