कूर्मपुराणम्-पूर्वभागः/अष्टचत्वारिंशत्तमोऽध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः
  47. सप्तचत्वारिंशत्तमोऽध्यायः
  48. अष्टचत्वारिंशत्तमोऽध्यायः
  49. नवचत्वारिंशत्तमोऽध्यायः
  50. पञ्चाशत्तमोऽध्यायः
  51. एकपञ्चाषत्तमोऽध्यायः
  52. द्विपञ्चाषत्तमोऽध्यायः
  53. त्रिपञ्चाषत्तमोऽध्यायः

सूत उवाच ।
हेमकूटगिरेः श्रृङ्गे महाकूटैः सुशोभनम् ।
स्फाटिकं देवदेवस्य विमानं परमेष्ठिनः ।। ४८.१

तत्र देवादिदेवस्य भूतेशस्य त्रिशूलिनः ।
देवाः सिद्धगणा यक्षाः पूजां नित्यं प्रकुर्वते ।। ४८.२

स देवो गिरिशः सार्द्धं महादेव्या महेश्वरः ।
भूतैः परिवृतो नित्यं भाति तत्र पिनाकधृक् ।। ४८.३

विभक्तचारुशिखरः कैलासो यत्र पर्वतः ।
निवासः कोटियक्षाणां कुबेरस्य च धीमतः ।४८.४

तत्रापि देवदेवस्य भवस्यायतनं महत् ।
मन्दाकिनी तत्र दिव्या रम्या सुविमलोदका ।४८.५

नदी नानाविधैः पद्मैरनेकैः समलंकृता ।
देवदानवगन्धर्वयक्षराक्षसकिन्नरैः ।४८.६

उपस्पृष्टजला नित्यं सुपुण्या सुमनोरमा ।
अन्याश्च नद्यः शतशः स्वर्णपद्मैरलंकृताः ।४८.७

तासां कूले तु देवस्य स्थानानि परमेष्ठिनः ।
देवर्षिगणजुष्टानि तथा नारायणस्य तु।। ४६.८

सितान्तशिखरे चापि पारिजातवनं शुभम् ।
तत्र शक्रस्य विपुलं भवनं रत्नमण्डितम् ।४८.९

स्फाटिकस्तम्भसंयुक्तं हेमगोपुरसंयुतम् ।
तत्राथ देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः ।४८.१०

सुपुण्यं भवनं रम्यं सर्वरत्नोपशोभितम् ।।
तत्र नारायणः श्रीमान् लक्ष्म्या सह जगत्पतिः ।४८.११

आस्ते सर्वामरश्रेष्ठः पूज्यमानः सनातनः ।
तथा च वसुधारे तु वसूनां रत्नमण्डितम् ।४८.१२
स्थानानामुत्तमं पुण्यं दुराधर्षं सुरद्विषाम् ।
रत्नधारे गिरिवरे सप्तरर्षीणां महात्मनाम् ।४८.१३

सप्ताश्रमाणि पुण्यानि सिद्धावासैर्युतानि च ।।
तत्र हैमं चतुर्द्वारं वज्रनीलादिमण्डितम् ।४८.१४

सुपुण्यं सुमहत् स्थानं ब्रह्मणोऽव्यक्तजन्मनः ।
तत्र देवर्षयो विप्राः सिद्धा ब्रह्मर्षयोऽपरे ।४८.१५

उपासते सदा देवं पितामहमजं परम् ।।
स तैः संपूजितो नित्यं देव्या सह चतुर्मुखः ।४८.१६

आस्ते हिताय लोकानां शान्तानां परमा गतिः ।
तस्यैकश्रृङ्गशिखरे महापद्मैरलङ्‌कृते ।४८.१

स्वच्छामृतजलं पुण्यं सुगन्धं सुमहत् सरः ।
जैगीषव्याश्रमं तत्र योगीन्द्रैरुपशोभितम् ।४८.१८

तत्रासौ भगवान् नित्यमास्ते शिष्यैः समावृतः ।
प्रशान्तदोषैरक्षुद्रैर्ब्रह्मविद्भिर्महात्मभिः ।।४८.१९

शङ्खो मनोहरश्चैव कौशिकः कृष्ण एव च ।
सुमना वेदनादश्च शिष्यास्तस्य प्रधानतः ।। ४८.२०

सर्वे योगरताः शान्ता भस्मोद्धूलितविग्रहाः ।
उपासते महावीर्या ब्रह्मविद्यापरायणाः ।। ४८.२१

तेषामनुग्रहार्थाय यतीनां शान्तचेतसाम् ।
सान्निध्यं कुरुते भूयो देव्या सह महेश्वरः ।। ४८.२२

अन्यानिचाश्रमाणि स्युस्तस्मिन् गिरिवरोत्तमे ।
मुनीनां युक्तमनसां सरांसि सरितस्तथा ।। ४८.२३

तेषु योगरता विप्रा जापकाः संयतेन्द्रियाः ।
ब्रह्मण्यासक्तमनसो रमन्ते ज्ञानतत्पराः ।। ४८.२४

आत्मन्यात्मानमाधाय शिखान्तान्तरसंस्थितम् ।
धायायन्ति देवमीशानं येन सर्वमिदं ततम् ।। ४८.२५

सुमेघे वासवस्थानं सहस्रादित्यसंनिभम् ।
तत्रास्ते भगवानिन्द्रः शच्या सह सुरेश्वरः ।। ४८.२६

गजशैले तु दुर्गाया भवनं मणितोरणम् ।
आस्ते भगवती दुर्गा तत्र साक्षान्महेश्वरी ।। ४८.२७

उपास्यमाना विविधैः शक्तिभेदैरितस्ततः ।
पीत्वा योगामृतं लब्ध्वा साक्षादानन्दमैश्वरम् ।। ४८.२८

सुनीलस्य गिरेः श्रृङ्गे नानाधातुसमुज्ज्वले ।
राक्षसानां पुराणि स्युः सरांसि शतशो द्विजाः ।। ४८.२९

तथा पुरशतं विप्राः शतश्रृङ्गे महाचले ।
स्फाटिकस्तम्भसंयुक्तं यक्षाणाममितौजसाम् ।। ४८.३०

श्वेतोदरगिरेः श्रृङ्गे सुपर्णस्य महात्मनः ।
प्राकारगोपुरोपेतं मणितोरणमण्डितम् ।। ४८.३१

स तत्र गरुडः श्रीमान् साक्षाद् विष्णुरिवापरः ।
ध्यात्वास्ते तत् परं ज्योतिरात्मानं विष्णुमव्ययम् ।। ४८.३२

अन्यच्च भवनं पुण्यं श्रीश्रृङ्गे मुनिपुंगवाः ।
श्रीदेव्याः सर्वरत्नाढ्यं हैमं सुमणितोरणम् ।। ४८.३३

तत्र सा परमा शक्तिर्विष्णोरतिमनोरमा ।
अनन्तविभवा लक्ष्मीर्जगत्संमोहनोत्सुका ।। ४८.३४

अध्यास्ते देवगन्धर्वसिद्धचारणवन्दिता ।
विचिन्त्या जगतो योनिः स्वशक्तिकिरणोज्ज्वला ।। ४८.३५

तत्रैव देवदेवस्य विष्णोरायतनं महत् ।
सरांसि तत्र चत्वारि विचित्रकमलाश्रया ।। ४८.३६

तथा सहस्रशिखरे विद्याधरपुराष्टकम् ।
रत्नसोपानसंयुक्तं सरोभिश्चोपशोभितम् ।। ४८.३७

नद्यो विमलपानीयाश्चित्रनीलोत्पलाकराः ।
कर्णिकारवनं द्विव्यं तत्रास्ते शंकरोऽम्बया ।। ४८.३८

परिपात्रे महाशैले महालक्ष्म्याः पुरं शुभम् ।
रम्यप्रासादसंयुक्तं घण्टाचामरभूषितम् ।। ४८.३९

नृत्यद्भिरप्सरः सङ्घैरितश्चेतश्च शोभितम् ।
मृदङ्गपणवोद्‌घुष्टं वीणावेणुनिनादितम् ।। ४८.४०

गन्धर्वकिन्नराकीर्णं संवृतं सिद्धपुंगवैः ।
भास्वद्भित्तिसमाकीर्णं महाप्रासादसंकुलम् ।। ४८.४१

गणेश्वराङ्गनाजुष्टं धार्मिकाणां सुदर्शनम् ।
तत्र सा वसते देवी नित्यं योगपरायणा ।। ४८.४२

महालक्ष्मीर्महादेवी त्रिशूलवरधारिणी ।
त्रिनेत्रा सर्वशक्त्यौघा संवृता सदसन्मया ।४८.४३

पश्यन्ति तत्र मुनयः सिद्धा ये ब्रह्मवादिनः ।
सुपार्श्वस्योत्तरे भागे सरस्वत्याः पुरोत्तमम् ।४८.४४

सरांसि सिद्धजुष्टानि देवभोग्यानि सत्तमाः ।
पाण्डुरस्य गिरेः श्रृङ्गे विचित्रद्रुमसंकुले ।४८.४५

गन्धर्वाणां पुरशतं दिव्यस्त्रीभिः समावृतम् ।
तेषु नित्यं मदोत्सिक्ता नरानार्यस्तथैव च ।४८.४६

क्रीडन्ति मुदिता नित्यं विलासैर्भोगतत्पराः ।
अञ्जनस्य गिरेः श्रृङ्गे नारीणां पुरमुत्तमम् ।४८.४७

वसन्ति तत्राप्सरसो रम्भाद्या रतिलालसाः ।
चित्रसेनादयो यत्र समायान्त्यर्थिनः सदा ।४८.४८

सा पुरी सर्वरत्नाढ्या नैकप्रस्रवणैर्युता ।।
अनेकानि पुराणि स्युः कौमुदे चापि सुव्रताः ।४८.४९

रुद्राणां शान्तरजसामीश्वरार्पितचेतसाम् ।
तेषु रुद्रा महायोगा महेशान्तरचारिणः ।४८.५०

समासते पुरं ज्योतिरारूढाः स्थानमुत्तमम्।
पिञ्जरस्य गिरेः श्रृङ्गे गणेशानां पुरत्रयम् ।४८.५१

नन्दीश्वरस्य कपिला तत्रास्ते समहामतिः ।
तथा च जारुधेः श्रृङ्गे देवदेवस्य धीमतः ।४८.५२

दीप्तमायतनं पुण्यं भास्करस्यामितौजसः ।
तस्यैवोत्तरदिग्भागे चन्द्रस्थानमनुत्तमम् ।४८.५३

रमते तत्र रम्योऽसौ भगवान् शीतदीधितिः ।
अन्यच्च भवनं दिव्यं हंसशैले महर्षयः ।४८.५४

सहस्रयोजनायामं सुवर्णमणितोरणम् ।
तत्रास्ते भगवान् ब्रह्मा सिद्धसङ्घैरभिष्टुतः ।४८.५५

सावित्र्या सह विश्वात्मा वासुदेवादिभिर्युतः ।
तस्य दक्षिणदिग्भागे सिद्धानां पुरमुत्तमम् ।४८.५६

सनन्दनादयो यत्र वसन्ति मुनिपुंगवाः ।।
पञ्चशैलस्य शिखरे दानवानां पुरत्रयम् ।४८.५७

नातिदूरेण तस्माच्च दैत्याचार्यस्य धीमतः ।
सुगन्धशैलशिखरे सरिद्भिरुपशोभितम् ।४८.५८

कर्दमस्याश्रमं पुण्यं तत्रास्ते भगवानृषिः ।
तस्यैव पूर्वदिग्भागे किञ्चिद् वै दक्षिणाश्रिते ।४८.५९

सनत्कुमारो भगवांस्तत्रास्ते ब्रह्मवित्तमः ।
सर्वेष्वेतेषु शैलेषु ततान्येषु मुनीश्वराः ।४८.६०

सरांसि विमला नद्यो देवानामालयानि च ।
सिद्धलिङ्गानि पुण्यानि मुनिभिः स्थापितानि तु ।४८.६१

वन्यान्याश्रमवर्याणि संख्यातुं नैव शक्यते ।
एष संक्षेपतः प्रोक्तो जम्बूद्वीपस्य विस्तरः ।
न शक्यं विस्तराद् वक्तुं मया वर्षशतैरपि ।।४८.६२

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे अष्ट्‌चत्वारिशोऽध्यायः ।। ४८ ।।