कूर्मपुराणम्-उत्तरभागः/एकादशोऽध्यायः

विकिस्रोतः तः
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

ईश्वर उवाच ।
अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् ।
येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् ।। ११.१

योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् ।
प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम् ।। ११.२

योगात्संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते ।
योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः ।। ११.३

एककालं द्विकालं वा त्रिकालं नित्यमेव वा ।
ये युञ्जन्ति महायोगं ते विज्ञेया महेश्वराः ।। ११.४

योगस्तु द्विविधो ज्ञेयो ह्यभावः प्रथमो मतः ।
अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः ।। ११.५

शून्यं सर्वनिराभासं स्वरूपं यत्र चिन्त्यते ।
अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति ।। ११.६

यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् ।
मयैक्यं स महायोगो भाषितः परमेश्वरः ।। ११.७

ये चान्ये योगिनां योगाः श्रूयन्ते ग्रन्थविस्तरे ।
सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम् ।। ११.८

यत्र साक्षात् प्रपश्यन्ति विमुक्ता विश्वमीश्वरम् ।
सर्वेषामेव योगानां स योगः परमो मतः ।। ११.९

सहस्रशोऽथ शतशो ये चेश्वरबहिष्कृताः ।
न ते पश्यन्ति मामेकं योगिनो यतमानसाः ।। ११.१०

प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा ।
समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम् ।। ११.११

मय्येकचित्ततायोगो वृत्त्यन्तरनिरोधतः ।
तत्साधनानि चान्यानि युष्माकं कथितानि तु ।। ११.१२

अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ।
यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम् ।। ११.१३

कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ।
अक्लेशजननं प्रोक्ता त्वहिंसा परमर्षिभिः ।। ११.१४

अहिंसायाः परो धर्मो नास्त्यहिंसा परं सुखम् ।
विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्त्तिता ।। ११.१५

सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितम् ।
यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः ।। ११.१६

परद्रव्यापहरणं चौर्यादऽथ बलेन वा ।
स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम् ।। ११.१७

कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा ।
सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ।। ११.१८

द्रव्याणामप्यनादानमापद्यपि तथेच्छया ।
अपरिग्रहं इत्याहुस्तं प्रयत्नेन पालयेत् ।। ११.१९

तपः स्वाध्यायसंतोषौ शौचमीश्वरपूजनम् ।
समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः ।। ११.२०

उपवासपराकादिकृच्छ्रचान्द्रायणादिभिः ।
शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ।। ११.२१

वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः ।
सत्त्वसिद्धिकरं पुंसां स्वाध्यायं परिचक्षते ।। ११.२२

स्वाध्यायस्य त्रयो भेदा वाचिकोपांशुमानसाः ।
उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः ।। ११.२३

यः शब्दबोधजननः परेषां श्रृण्वतां स्फुटम् ।
स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम् ।। ११.२४

ओष्ठयोः स्पन्दमात्रेण परस्याशब्दबोधकम् ।
उपांशुरेष निर्दिष्टः साहस्रवाचिकोजपः ।। ११.२५

यत्पदाक्षरसङ्गत्या परिस्पन्दनवर्जितम् ।
चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः ।। ११.२६

यदृच्छालाभतो नित्यमलं पुंसो भवेदिति ।
प्राशस्त्यमृषयः प्राहुः संतोषं सुखलक्षणम् ।। ११.२७

बाह्यमाभ्यन्तरं शौचं द्विधा प्रोक्तं द्विजोत्तमाः ।
मृज्जलाभ्यां स्मृतं बाह्यं मनः शुद्धिरथान्तरम् ।। ११.२८

स्तुतिस्मरणपूजाभिर्वाङ्‌मनः कायकर्मभिः ।
सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम् ।। ११.२९

यमाश्च नियमाः प्रोक्ताः प्राणायामं निबोधत ।
प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ।। ११.३०

उत्तमाधममध्यत्वात् त्रिधाऽयं प्रतिपादितः ।
य एव द्विविधः प्रोक्तः सगर्भोऽगर्भ एव च ।। ११.३१

मात्राद्वादशको मन्दश्चतुर्विशतिमात्रकः ।
मध्यमः प्राणसंरोधः षट्‌त्रिंशान्मात्रिकोत्तमः ।। ११.३२

यः स्वेदकम्पनोच्छ्वासजनकस्तु यथाक्रमम् ।
मन्दमध्यममुख्यानामानन्दादुत्तमोत्तमः ।। ११.३३

सगर्भमाहुः सजपमगर्भं विजपं बुधाः ।
एतद् वै योगिनामुक्तं प्राणायामस्य लक्षणम् ।। ११.३४

सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ।। ११.३५
रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः ।
प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ।। ११.३६

रेचको बाह्यनिश्वासः पूरकस्तन्निरोधनः ।
साम्येन संस्थितिर्या सा कुम्भकः परिगीयते ।। ११.३७

इन्द्रियाणां विचरतां विषयेषु स्वबावतः ।
निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः ।। ११.३८

हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वसुस्तके ।
एवमादिषु देशेषु धारणा चित्तबन्धनम् ।। ११.३९

देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसंततिः ।
वृत्त्यन्तरैरसृष्टा या तद्ध्यानं सूरयो विदुः ।। ११.४०

एकाकारः समाधिः स्याद् देशालम्बनवर्जितः ।
प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम् ।। ११.४१

धारणा द्वादशायामा ध्यानं द्वादशधारणाः ।
ध्यानं द्वादशकं यावत् समाधिरभिधीयते ।। ११.४२

आसनं स्वस्तिकं प्रोक्तं पद्ममर्द्धासनं तथा ।
साधनानां च सर्वेषामेतत्साधनमुत्तमम् ।। ११.४३

ऊर्वोरुपरि विप्रेन्द्राः कृत्वा पादतले उभे ।
समासीनात्मनः पद्ममेतदासनमुत्तमम् ।। ११.४४

एकं पादमथैकस्मिन् विष्टभ्योरसि सत्तमाः ।
आसीनार्द्धासनमिदं योगसाधनमुत्तमम् ।। ११.४५

उभे कृत्वा पादतले जानूर्वोरन्तरेण हि ।
समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम् ।। ११.४६

अदेशकाले योगस्य दर्शनं हि न विद्यते ।
अग्न्यभ्यासे जले वाऽपि शुष्कपर्णचये तथा ।। ११.४७
जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे ।
सशब्दे सभये वाऽपि चैत्यवल्मीकसंचये ।। ११.४८

अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते ।
नाचरेद् देहबाधे वा दौर्मनस्यादिसंभवे ।। ११.४९

सुगुप्ते सुशुभे देशे गुहायां पर्वतस्य तु ।
नद्यास्तीरे पुण्यदेशे देवतायतने तथा ।। ११.५०

गृहे वा सुशुभे रम्ये विजने जन्तुवर्जिते ।
युञ्जीत योगी सततमात्मानं मत्परायणः ।। ११.५१

नमस्कृत्याथ योगीन्द्रान् सशिष्यांश्च विनायकम् ।
गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ।। ११.५२

आसनं स्वस्तिकं बद्ध्वा पद्ममर्द्धमथापि वा ।
नासिकाग्रे समां दृष्टिमीषदुन्मीलितेक्षणः ।। ११.५३

कृत्वाऽथ निर्भयः शान्तस्त्यक्त्वा मायामयं जगत् ।
स्वात्मन्यवस्थितं देवं चिन्तयेत् परमेश्वरम् ।। ११.५४

शिखाग्रे द्वादशाङ्‌गुल्ये कल्पयित्वाऽथ पङ्कजम् ।
धर्मकन्दसमुद्‌भूतं ज्ञाननालं सुशोभनम् ।। ११.५५

ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम् ।
चिन्तयेत् परमं कोशं कर्णिकायां हिरण्मयम् ।। ११.५६

सर्वशक्तिमयं साक्षाद् यं प्राहुर्दिव्यमव्ययम् ।
ओंकारवाच्यमव्यक्तं रश्मिजालसमाकुलम् ।। ११.५७

चिन्तयेत् तत्र विमलं परं ज्योतिर्यदक्षरम् ।
तस्मिन् ज्योतिषि विन्यस्यस्वात्मानं तदभेदतः ।। ११.५८

ध्यायीताकाशमध्यस्थमीशं परमकारणम् ।
तदात्मा सर्वगो भूत्वा न किंचिदपि चिन्तयेत् ।। ११.५९
एतद् गुह्यतमं ध्यानं ध्यानान्तरमथोच्यते ।
चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमम् ।। ११.६०

आत्मानमथ कर्त्तारं तत्रानलसमत्विषम् ।
मध्ये वह्निशिखाकारं पुरुषं पञ्चविंशकम् ।। ११.६१

चिन्तयेत् परमात्मानं तन्मध्ये गगनं परम् ।
ओंकरबोधितं तत्त्वं शाश्वतं शिवमच्युतम् ।। ११.६२

अव्यक्तं प्रकृतौ लीनं परं ज्योतिरनुत्तमम् ।
तदन्तः परमं तत्त्वमात्माधारं निरञ्जनम् ।। ११.६३

ध्यायीत तन्मयो नित्यमेकरूपं महेश्वरम् ।
विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः ।। ११.६४

संस्थाप्य मयि चात्मानं निर्मले परमे पदे ।
प्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा ।। ११.६५

मदात्मा मन्मना भस्म गृहीत्वा त्वग्निहोत्रजम् ।
तेनोद्धृत्य तु सर्वाङ्गमग्निरित्यादिमन्त्रतः ।११.६६

चिन्तयेत् स्वात्मनीशानं परं ज्योतिः स्वरूपिणम् ।
एष पाशुपतो योगः पशुपाशविमुक्तये ।११.६७

सर्ववेदान्तसारोऽयमत्याश्रममिति श्रुतिः ।
एतत् परतरं गुह्यं मत्सायुज्य प्रदायकम् ।११.६८

द्विजातीनां तु कथितं भक्तानां ब्रह्मचारिणाम् ।
ब्रह्मचर्यमहिंसा च क्षमा शौचं तपो दमः ।११.६९

संतोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः ।
एकेनाप्यथ हीनेन व्रतमस्य तु लुप्यते ।११.७०

तस्मादात्मुगुणोपेतो मद्‌व्रतं वोढुमर्हति ।
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।११.७१

बहवोऽनेन योगेन पूता मद्भावमागताः ।
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।११.७२

ज्ञानयोगेन मां तस्माद् यजेत परमेश्वरम् ।
अथवा भक्तियोगेन वैराग्येण परेण तु ।११.७३

चेतसा बोधयुक्तेन पूजयेन्मां सदा शुचिः ।
सर्वकर्माणि संन्यस्य भिक्षाशी निष्परिग्रहः ।११.७४

प्राप्नोति मम सायुज्यं गुह्यमेतन्मयोदितम् ।
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।११.७५

निर्ममो निरहंकारो यो मद्भक्तः स मे प्रियः ।
संतुष्टः सततं योगी यतात्मा दृढनिश्चयः ।११.७६

मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः ।
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।११.७७

हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः ।
अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।११.७८

सर्वारम्भपरित्यागी भक्तिमान् यः स मे प्रियः ।
तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् ।११.७९

अनिकेतः स्थिरमतिर्मद्भक्तो मामुपैष्यति ।
सर्वकर्माण्यपि सदा कुर्वाणो मत्परायणः ।११.८०

मत्प्रसादादवाप्नोति शाश्वतं परमं पदम् ।
चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः ।११.८१

निराशीर्निर्ममो भूत्वा मामेकं शरणं व्रजेत् ।
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।११.८२

कर्मण्यपिप्रवृत्तोऽपि नैव तेन निबध्यते ।
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।११.८३

शारीरं केवलं कर्म कुर्वन्नाप्नोति तत्पदम् ।
यदृच्छालाभतुष्टस्य द्वन्द्वातीतस्य चैव हि ।११.८४

कुर्वतो मत्प्रसादार्थं कर्म संसारनाशनम् ।
मन्मना मन्नमस्कारो मद्याजी मत्परायणः ।११.८५

मामुपास्ते योगीशं ज्ञात्वा मां परमेश्वरम् ।
मद्‌बुद्धयो मां सततं बोधयन्तः परस्परम् ।११.८६

कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः ।
एवं नित्याभियुक्तानां मायेयं कर्मसान्वगम् ।११.८७

नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वता ।
मद्‌बुद्धयो मां सततं पूजयन्तीह ये जनाः ।११.८८

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।
येऽन्ये च कामभोगार्थं यजन्ते ह्यन्यदेवताः ।११.८९

तेषां तदन्तं विज्ञेयं देवतानुगतं फलम् ।
ये चान्यदेवताभक्ताः पूजयन्तीह देवताः ।११.९०

मद्भावनासमायुक्ता मुच्यन्ते तेऽपि मानवाः ।
तस्माद्विनश्वरानन्यांस्त्यक्त्वा देवानशेषतः ।११.९१

मामेव संश्रयेदीशं स याति परमं पदम् ।
त्यक्त्वा पुत्रादिषु स्नेहं निः शोको निष्परिग्रहः ।११.९२

यजेच्चामरणाल्लिङ्गं विरक्तः परमेश्वरम् ।
येऽर्चयन्ति सदा लिङ्गं त्यक्त्वा भोगानशेषतः ।११.९३

एकेन जन्मना तेषां ददामि परमैश्वरम् ।
परात्मनः सदा लिङ्गं केवलं सन्निरञ्जनम् ।११.९४

ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम् ।
ये चान्ये नियता भक्ता भावयित्वा विधानतः ।११.९५

यत्र क्वचन तल्लिङ्‌गमर्चयन्ति महेश्वरम् ।
जले वा वह्निमध्ये वा व्योम्नि सूर्येऽथवाऽन्यतः ।११.९६

रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम् ।
सर्वं लिङ्गमयं ह्येतत् सर्वं लिङ्गे प्रतिष्ठितम् ।११.९७

तस्माल्लिङ्गेऽर्चयेदीशं यत्र क्वचन शाश्वतम् ।
अग्नौ क्रियावतामप्सु व्योम्नि सूर्ये मनीषिणाम् ।११.९८

काष्ठादिष्वेव मूर्खाणां हृदि लिङ्गंतुयोगिनाम् ।
यद्यनुत्पन्निविज्ञानो विरक्तः प्रीतिसंयुतः ।११.९९

यावज्जीवं जपेद् युक्तः प्रणवं ब्रह्मणो वपुः ।
अथवा शतरुद्रीयं जपेदामरणाद् द्विजः ।११.१००

एकाकी यतचित्तात्मा स याति परमं पदम् ।
वसेच्चामरणाद् विप्रो वाराणस्यां समाहितः ।११.१०१

सोऽपीश्वरप्रसादेन याति तत् परमं पदम् ।
तत्रोत्क्रमणकाले हि सर्वेषामेव देहिनाम् ।११.१०२

ददाति तत् परं ज्ञानं येन मुच्यते बन्धनात् ।
वर्णाश्रमविधिं कृत्स्नं कुर्वाणो मत्परायणः ।११.१०३

तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम् ।
येऽपि तत्र वसन्तीह नीचा वा पापयोनयः ।११.१०४

सर्वे तरन्ति संसारमीश्वरानुग्रहाद् द्विजाः ।
किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसाम् ।११.१०५

धर्मन् समाश्रयेत् तस्मान्मुक्तये नियतं द्विजाः ।
एतद् रहस्यं वेदानां न देयं यस्य कस्य चित् ।११.१०६

धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे ।
व्यास उवाच ।
इत्येतदुक्त्वा भगवानात्मयोगमनुत्तमम् ।११.१०७

व्याजहार समासीनं नारायणमनामयम् ।
मयैतद् भाषितं ज्ञानं हितार्थं ब्रह्मवादिनाम् ।११.१०८

दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम् ।
उक्त्वैवमर्थं योगीन्द्रानब्रवीद् भगवानजः ।११.१०९

हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः ।
भवन्तोऽपि हि मज्ज्ञानं शिष्याणां विधिपूर्वकम् ।११.११०

उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम ।
अयं नारायणो योऽहमीश्वरो नात्र संशयः ।११.१११

नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम् ।
ममैषा परमा मूर्त्तिर्नारायणसमाह्वया ।११.११२

सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता ।
ये त्वन्यथा प्रपश्यन्ति लोके भेददृशो जनाः ।११.११३

ते मुक्तिं प्रपश्यन्ति जायन्ते च पुनः पुनः ।
ये त्वेनं विष्णुमव्यक्तं माञ्च देवं महेश्वरम् ।११.११४

एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः ।
तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् ।११.११५

मामेव संप्रपश्यध्वं पूजयध्वं तथैव हि ।
येऽन्यथा मां प्रपश्यन्ति मत्वेवं देवतान्तरम् ।११.११६

ते यान्ति नरकान् घोरान् नाहं तेषु व्यवस्थितः ।
मूर्खं वा पण्डितं वापि ब्राह्मणं वा मदाश्रयम् ।११.११७

मोचयामि श्वपाकं वा न नारायणनिन्दकम् ।
तस्मादेष महायोगी मद्भक्तैः पुरुषोत्तमः ।११.११८

अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि ।
एवमुक्त्वा समालिङ्‌ग्य वासुदेवं पिनाकधृक् ।११.११९

अन्तर्हितोऽभवत् तेषां सर्वेषामेव पश्यताम् ।
नारायणोऽपि भगवांस्तापसं वेषमुत्तमम् ।११.१२०

जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः ।
ज्ञानं भवद्भिरमलं प्रसादात् परमेष्ठिनः ।११.१२१

साक्षाद्देव महेशस्य ज्ञानं संसारनाशनम् ।
गच्छध्वं विज्वराः सर्वे विज्ञानं परमेष्ठिनः ।११.१२२

प्रवर्त्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः ।
इदं भक्ताय शान्ताय धार्मिकायाहिताग्नये ।११.१२३

विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः ।
एवमुक्त्वा स विश्वात्मा योगिनां योगवित्तमः ।११.१२४

नारायणो महायोगी जगामादर्शनं स्वयम् ।
तेऽपि देवादिदेवेशं नमस्कृत्य महेश्वरम् ।११.१२५

नारायणं च भूतादिं स्वानि स्थानानि लेभिरे।
सनत्कुमारो भगवान् संवर्त्ताय महामुनिः ।११.१२६

दत्तवानैश्वरं ज्ञानं सोऽपि सत्यव्रताय तु ।
सनन्दनोऽपि योगीन्द्रः पुलहाय महर्षये ।११.१२७

प्रददौ गौतमायाथ पुलहोऽपि प्रजापतिः ।
अङ्गिरा वेदविदुषे भरद्वाजाय दत्तवान् ।११.१२८

जैगीषव्याय कपिलस्तथा पञ्चशिखाय च ।
पराशरोऽपि सनकात् पिता मे सर्वतत्त्वदृक् ।११.१२९
लेभेतत्परमं ज्ञानं तस्माद् वाल्मीकिराप्तवान् ।
ममोवाच पुरा देवः सतीदेहभवाङ्गजः ।११.१३०

वामदेवो महायोगी रुद्रः किल पिनाकधृक् ।
नारायणोऽपि भगवान् देवकीतनयो हरिः ।११.१३१

अर्जुनाय स्वयं साक्षात् दत्तवानिदमुत्तमम् ।
यदाहं लब्धवान् रुद्राद् वामदेवादनुत्तमम् ।११.१३२

विशेषाद् गिरिशे भक्तिस्तस्मादारभ्य मेऽभवत् ।
शरण्यं शरणं रुद्रं प्रपन्नोऽहं विशेषतः ।११.१३३

भूतेशं गिरशं स्थाणुं देवदेवं त्रिशूलिनम् ।
भवन्तोऽपि हि तं देवं शंभुं गोवृषवाहनम् ।११.१३४

प्रपद्यन्तां सपत्नीकाः सपुत्राः शरणं शिवम् ।
वर्त्तध्वं तत्प्रसादेन कर्मयोगेन शंकरम् ।११.१३५

पूजयध्वं महादेव गोपतिं व्यालभूषणम् ।
एवमुक्ते पुनस्ते तु शौनकाद्या महेश्वरम् ।११.१३६

प्रणेमुः शाश्वतं स्थाणुं व्यासं सत्यवतीसुतम् ।
अब्रुवन् हृष्टमनसः कृष्णद्वैपायनं प्रभुम् ।११.१३७

साक्षाद्देवं हृषीकेशं सर्वलोकमहेश्वरम् ।
भवत्प्रसादादचला शरण्ये गोवृषध्वजे ।११.१३८

इदानीं जायते भक्तिर्या देवैरपि दुर्लभा ।
कथयस्व मुनिश्रेष्ठ कर्मयोगमनुत्तमम् ।११.१३९

येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः ।
त्वत्संनिधावेव सूतः श्रृणोतु भगवद्वचः ।११.१४०

तद्वच्चाखिललोकानां रक्षणं धर्मसंग्रहम् ।

यदुक्तं देवदेवेन विष्णुना कूर्मरूपिणा ।११.१४१

पृष्टेन मुनिभिः पूर्वं शक्रेणामृतमन्थने ।
श्रुत्वा सत्यवतीसूनुः कर्मयोगं सनातनम् ।११.१४२

मुनीनां भाषितं कृत्स्नं प्रोवाच सुसमाहितः ।
य इमं पठते नित्यं संवादं कृत्तिवाससः ।११.१४३

सनत्कुमारप्रमुखैः सर्वपापैः प्रमुच्यते ।
श्रावयेद्‌ वा द्विजान्‌ शुद्धान्‌ ब्रह्मचर्यपरायणान् ।११.१४४

यो वा विचारयेदर्थं स याति परमां गतिम् ।
यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः ।११.१४५

सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।
तस्मात् सर्वप्रयत्नेन पठितव्यो मनीषिभिः ।११.१४६

श्रोतव्यश्चाथ मन्तव्यो विशेषाद् ब्राह्मणैः सदा ।। ११.१४७

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) एकादशोऽध्यायः ।।