कूर्मपुराणम्-उत्तरभागः/द्विचत्वारिंशत्तमोऽध्यायः

विकिस्रोतः तः
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः


मार्कण्डेय उवाच
ततो गच्छेत राजेन्द्र भृगुतीर्थमनुत्तमम् ।
तत्र देवो भृगुः पूर्वं रुद्रमाराधयत् पुरा ।। ४२.१

दर्शनात् तस्य देवस्य सद्यः पापात् प्रमुच्यते ।
एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ।। ४२.२

तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।
उपानहोस्तथा युग्मं देयमन्नं सकाञ्चनम् ।४२.३

भोजनं च यथाशक्ति तदस्याक्षयमुच्यते ।
क्षरन्ति सर्वदानानि यज्ञदानं तपः क्रिया ।४२.४

अक्षयं तत् तपस्तप्तं भृगुतीर्थे युधिष्ठिर ।
तस्यैव तपसोग्रेण तुष्टेन त्रिपुरारिणा ।४२.५

सान्निध्यं तत्र कथितं भृगुतीर्थे युधिष्ठिर ।
ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम् ।।४२.६

यत्राराध्य त्रिशूलाङ्कं गौतमः सिद्धिमाप्तवान् ।
तत्र स्नात्वा नरो राजन् उपवासपरायणः ।४२.७

काञ्चनेन विमानेन ब्रह्मलोके महीयते ।
वृषोत्सर्गं ततो गच्छेच्छाश्वतं पदमाप्नुयात् ।४२.८

न जानन्ति नरा मूढा विष्णोर्मायाविमोहिताः ।
धौतपापं ततो गच्छेद् धौतं यत्र वृषेण तु ।।४२.९

नर्मदायां स्थितं राजन् सर्वपातकनाशनम् ।
तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ।। ४२.१०

तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः ।
चतुर्भुजस्त्रिनेत्रश्च हरतुल्यबलो भवेत् ।। ४२.११

वसेत् कल्पायुतं साग्रं शिवतुल्यपराक्रमः ।
कालेन महता जातः पृथिव्यामेकराड्‌ भवेत् ।। ४२.१२

ततो गच्छेत राजेन्द्र हंसतीर्थ मनुत्तमम् ।
तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ।। ४२.१३

ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः ।
वराहतीर्थ माख्यातं विष्णुलोकगतिप्रदम् ।। ४२.१४

ततो गच्छेत राजेन्द्र चन्द्रतीर्थमनुत्तमम् ।
पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत् ।४२.१५

स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत् ।
देवतीर्थ ततो गच्छेत् सर्वदेवनमकृतम् ।४२.१६

तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते ।
ततो गच्छेत राजेन्द्र शङ्कितीर्थमनुत्तमम् ।।४२.१७

यत् तत्र दीयते दानं सर्वं कोटिगुणं भवेत् ।
ततो गच्छेत राजेन्द्र तीर्थं पैतामहं शुभम् ।४२.१८

यत्तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत् ।
सावित्रीतीर्थमासाद्य यस्तु प्राणान् परित्यजेत् ।४२.१९

विधूय सर्वपापानि ब्रह्मलोके महीयते ।
मनोहरं तु तत्रैव तीर्थं परमशोभनम् ।।४२.२०

स्नात्वा तत्र नरो राजन् रुद्रलोके महीयते।
ततो गच्छेत राजेन्द्र कन्यातीर्थमनुत्तमम् ।।४२.२१

स्नात्वा तत्र नरो राजन्सर्वपारैः प्रमुच्यते।
शुक्लपक्षे तृतीयायां स्नानमात्रं समाचरेत्।।४२.२२

स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत्।
स्वर्गबिन्दुं ततो गच्छेत्तीर्थं देवनमस्कृतम् ।४२.२३

तत्र स्नात्वा नरो राजन् दुर्गतिं नैव गच्छति ।
अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् ।४२.२४

क्रीडते नाकलोकस्थो ह्यप्सरोभिः स मोदते।
ततो गच्छेत राजेन्द्र भारभूतिमनुत्तमम् ।।४२.२५

उपोषितोऽर्चयेदीशं रुद्रलोके महीयते ।
अस्मिंस्तीर्थे मृतो राजन् गाणपत्यमवाप्नुयात् ।। ४२.२६

कार्त्तिके मासि देवेशमर्चयेत् पार्वतीपतिम् ।
अश्वमेधाद् दशगुणं प्रवदन्ति मनीषिणः ।। ४२.२७

वृषभं यः प्रयच्छेत तत्र कुन्देन्दुसप्रभम् ।
वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ।। ४२.२८

एतत् तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् ।
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ।। ४२.२९

जलप्रवेशं यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।
हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति ।। ४२.३०

एरण्ड्या नर्मदायास्तु संगमं लोकविश्रुतम् ।
तच्च तीर्थं महापुण्यं सर्वपापप्रणाशनम् ।। ४२.३१

उपवासकृतो भूत्वा नित्यं व्रतपरायणः ।
तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ।। ४२.३२

ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम् ।
जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः ।। ४२.३३

तत्र स्नात्वा नरो राजन् नर्मदोदधिसंगमे ।
त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ।। ४२.३४

ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।
तत्र स्नात्वा नरो राजन् रुद्रलोके महीयते ।। ४२.३५

तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् ।
सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ।। ४२.३६

ततो गच्छेत राजेन्द्र अलिकातीर्थमुत्तमम् ।
उपोष्य रजनीमेकां नियतो नियताशनः ।४२.३७

अस्य तीर्थस्य माहात्म्यान्मुच्यते ब्रह्महत्यया ।
एतानि तव संक्षेपात् प्राधान्यात् कथितानि तु ।४२.३८

न शक्या विस्तराद् वक्तुं संख्या तीर्थेषु पाण्डव ।
एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ।४२.३९

नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ।
मनसा संस्मरेद्यस्तु नर्मदां वै युधिष्ठिर ।।४२.४०

चान्द्रायणशतं साग्रं लभते नात्र संशयः ।
अश्रद्दधानाः पुरुषा नास्तिक्यं घोरमाश्रिताः ।।४२.४१

पतन्ति नरके घोरे इत्याह परमेश्वरः ।
नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।

तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ।।४२.४२

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे द्विचत्वारिंशोऽध्यायः ।। ४२ ।।