कूर्मपुराणम्-उत्तरभागः/द्वितीयोऽध्यायः

विकिस्रोतः तः
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

 ईश्वर उवाच
अवाच्यमेतद् विज्ञानमात्मगुह्यं सनातनम् ।
यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ॥ २.१

इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः ।
न संसारं प्रपद्यन्ते पूर्वेऽपि ब्रह्मवादिनः ॥ २.२

गुह्याद् गुह्यतमं साक्षाद् गोपनीयं प्रयत्नतः ।
वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम् ॥ २.३

आत्मायः केवलः स्वच्छः शुद्धः सूक्ष्मः सनातनः ।
अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ॥ २.४

सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः ।
स कालोऽत्रस्तदव्यक्तं स एवेदमिति श्रुतिः ॥ २.५

अस्माद् विजायते विश्वमत्रैव प्रविलीयते ।
स मायी मायया बद्धः करोति विविधास्तनूः ॥ २.६

न चाप्ययं संसरति न च संसारमयः प्रभुः ।
नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥ २.७

न प्राणे न मनोऽव्यक्तं न शब्दः स्पर्श एव च ।
न रूपरसगन्धाश्च नाहं कर्त्ता न वागपि ॥ २.८

न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः ।
न कर्त्ता न च भोक्ता वा न च प्रकृतिपूरुषौ ।२.९

न माया नैव च प्राणा चैतन्यं परमार्थतः।
यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते ।२.१०

तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोः
छायातपौ यथा लोके परस्परविलक्षणौ ।२.११

तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः ।
तथात्मा मलिनोऽसृष्टो विकारी स्यात् स्वभावतः ।२.१२

नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ।
पश्यन्ति मुनयो युक्ताः स्वात्मानं परमार्थतः ।२.१३

विकारहीनं निर्दुः खमानन्दात्मानमव्ययम् ।
अह कर्त्ता सुखी दुःखी कृशः स्थूलेति या मतिः २.१४

सा चाहंकारकर्तृत्वादात्मन्यारोप्यते जनैः ।
वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् ।२.१५

भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम् ।
तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् ।२.१६

अज्ञानादन्यथा ज्ञानात् तत्वं प्रकृतिसंगतम् ।
नित्योदितं स्वयं ज्योतिः सर्वगः पुरुषः परः ।२.१७

अहंकाराविवेकेन कर्त्ताहमिति मन्यते ।
पश्यन्ति ऋषयोऽव्यक्तं नित्यं सदसदात्मकम् ।२.१८

प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ।
तेनायं संगतो ह्यात्मा कूटस्थोऽपि निरञ्जनः ।२.१९

स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः ।
अनात्मन्यात्मविज्ञानं तस्माद् दुःखं तथेतरत् ।२.२०

रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ।
कर्माण्यस्य भवेद् दोषः पुण्यापुण्यमिति स्थितिः ।२.२१

तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ।
नित्यः सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः ।२.२२

एकः स भिद्यते शक्त्या मायया न स्वभावतः ।
तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः ।२.२३

भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया ।
यथा हि धूमसंपर्कान्नाकाशो मलिनो भवेत् ।२.२४

अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते ।
यथा स्वप्रभया भाति केवलः स्फटिकोऽमलः ।२.२५

उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ।
ज्ञानस्वूपमेवाहुर्जगदेतद् विचक्षणाः ।२.२६

अर्थस्वरूपमेवान्ये पश्यन्त्यन्ये कुदृष्टयः ।
कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः ।२.२७

दृश्यते ह्यर्थरूपेण पुरुषैर्ज्ञानदृष्टिभिः ।
यथा स लक्ष्यते रक्तः केवलः स्फटिको जनैः ।२.२८

रक्तिकाद्युपधानेन तद्वत् परमपूरुषः ।
तस्मादात्माऽक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः ।२.२९

उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ।
यदा मनसि चैतन्यं भाति सर्वत्रगं सदा ।२.३०

योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ।
यदा सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति ।२.३१

सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ।
यदा सर्वाणि भूतानि समाधिस्थो न पश्यति ।२.३२

एकीभूतः परेणासौ तदा भवति केवलम् ।
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः ।२.३३

तदाऽसावमृतीभूतः क्षेमं गच्छति पण्डितः ।
यदा भूतपृथग्‌भावमेकस्थमनुपश्यति ।२.३४

तत एव च विस्तारं ब्रह्म संपद्यते तदा ।
यदा पश्यति चात्मानं केवलं परमार्थतः ।२.३५

मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः ॥ २.३६

यदा जन्मजरादुःखव्याधीनामेकभेषजम् ।
केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ २.३७

यथा नदीनदा लोके सागरेणैकतां ययुः ।
तद्वदात्माऽक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ २.३८

तस्माद् विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः ।
अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ २.३९

तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं तदव्ययम् ।
अज्ञानमितरत् सर्वं विज्ञानमिति तन्मतम् ॥ २.४०

एतद्वः कथितं सांख्यं भाषितं ज्ञानमुत्तमम् ।
सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ २.४१

योगात् संजायते ज्ञानं ज्ञानाद् योगः प्रवर्त्तते ।
योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ २.४२

यदेव योगिनो यान्ति सांख्यैस्तदधिगम्यते ।
एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ २.४३

अन्ये च योगिनो विप्रा ऐश्वर्यासक्तचेतसः ।
मज्जन्ति तत्र तत्रैव ये चान्येकुण्टबुद्धयः ॥ २.४४

यत्तत् सर्वगतं दिव्यमैश्वर्यमचलं महत् ।
ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ २.४५

एष आत्माऽहमव्यक्तो मायावी परमेश्वरः ।
कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ २.४६

सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः ।
सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ २.४७

अपाणिपादो जवनो ग्रहीता हृदि संस्थितः ।
अचक्षुरपि पश्यामि तथाऽकर्णः श्रृणोम्यहम् ॥ २.४८

वेदाहं सर्वमेवेदं न मां जानाति कश्चन ।
प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ २.४९

पश्यन्ति ऋषयो हेतुमात्मनः सूक्ष्मदर्शिनः ।
निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ॥ २.५०

यन्न देवा विजानन्ति मोहिता मम मायया ।
वक्ष्ये समाहिता यूयं श्रृणुध्वं ब्रह्मवादिनः ॥ २.५१

नाहं प्रशास्ता सर्वस्य मायातीतः स्वभावतः ।
प्रेरयामि तथापीदं कारणं सूरयो विदुः ॥ २.५२

यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः ।
प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ २.५३

तेषां हि वशमापन्ना माया मे विश्वरूपिणी ।
लभन्ते परमं शुद्धं निर्वाणं ते मया सह ॥ २.५४

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।
प्रसादान्मम योगीन्द्रा एतद् वेदानुसासनम् ॥ २.५५

तत्पुत्रशिष्ययोगिभ्यो दातव्यं ब्रह्मवादिभिः ।
मदुक्तमेतद् विज्ञानं सांख्यं योगसमाश्रयम् ॥ २.५६

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) द्वितीयोऽध्यायः ॥ २ ॥