वाल्मीकिरामायणम्-अरण्यकाण्डम्
वाल्मीकिरामायणम्-अरण्यकाण्डम् वाल्मीकिः १९११ |
With the 1. २. c0111111e1tary 0f Sri 0 vi1daraja AND) ARANYAKANDA 3. Proprietots, adhya Wil8s Book Dep0t, Kumbak0nam. Printed b] 3. P. (ah01840 0B 1911. oिr the propriet078, . [All rights reserved by the publisher: ] ॥ श्रीः ।। श्रीमद्वाल्मीकिरामायणम् । श्रीमद्वेोविन्दराजीयव्याख्यानसमलंकृतम् । तिलकप्रभृत्यनेकापूर्वव्याख्यानोट्टतैः गोविन्दराजीयानुक्तापूर्वविषयैश्च संवलितम् । आरण्यकाण्डम् ३. एतच कुम्भघोणस्थेन श्रीमन्मध्वविलासपुस्तकालयाधिपतिना टी. आर्. कृष्णाचार्येण टी. आर्. व्यासाचार्येण टी. आर्. श्रीनिवासाचार्येण च अनेकेषां विदुषां साहाय्येन नानादेशीयकोशानुसारेण संशोध्य मुबापुया तुकाराम जावजी इत्येतेषां निर्णयसागरमुद्रणयत्रे मुद्रयित्वा प्रकाशितम् । शाके १८३३ विरोधकृन्नाम संवत्सरे । इदं पुस्तकं १८६७ संख्याकराजनियमस्य २५ संख्याकविभागानुसारतो लेखारूढं कृत्वाऽस्य सर्वेऽधिकाराः प्रसिद्धिकर्तृभिः खाधीना रक्षिताः । ->* श्राः **<- श्रीमद्वाल्मीकिरामायणम् । श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । श्रीरामचन्द्राय नमः ।। •-8 प्रथमः सगः ॥ १ ॥ 83 वाल्मीकिनादण्डकारण्यस्थतापसाश्रममण्डलवर्णनम् ॥ १ ॥ तत्रत्यैस्तापसैःस्वाश्रमप्रवेशिनांरामादीनांप्रत्युद्भममङ्गला शासनपूर्वकमध्यर्यादिनापूजनम् ॥ २ ॥ तथारामंप्रतिसप्रशंसनंस्वरक्षणप्रार्थनपूर्वकंस्तुतिप्रणामादिनापरितोषणम् ॥ ३ ॥ प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान् । ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम् ॥ १ ॥ कुशचीरपरिक्षिप्त ब्राह्मया लक्ष्म्या समावृतम् ॥ यथा प्रदीप्त दुर्दर्श गगने सूर्यमण्डलम् ।। २ ।। श्रीरामचन्द्रायनमः । वात्स्यश्रीशठकोपदेशिकवर- | महारण्यं इतरदुरवगाहं । दण्डकारण्यं दण्डकस्य श्रीपादरेण्वञ्जनैर्छष्टया निर्मलया निरीक्ष्य बहुधा वल्मी- | राज्ञोरण्यं शुक्रशापादरण्यभूतं जनपदं । प्रविश्य । कजन्माशयम् । श्रीमत्कौशिकवंशसागरमणिगविन्द- | आत्मवान् धैर्यवान् । दुरवगाहमहागहनप्रवेशेष्यज राजाह्वयो व्याचक्षेऽहमरण्यकाण्डमधुना पश्यन्तु | नितभयलेशा इत्यर्थः । तत्र हेतुमाह-दुर्धर्षे इति । निर्मत्सराः ।। १ । श्रीरामायणराजस्य दत्त्वा पीतां- |हिंस्रादिभिरप्रधृष्य इत्यर्थः । रामः । तापसानां तप म्बरं महत् । अर्पये परया लक्ष्म्या राजन्तीं रत्रमे | आश्रममण्डलं आश्रमसमूहं - स्विनां । “तपोवने मठे खलाम् ।। २ । एवं पूर्वस्मिन्काण्डे जगज्जन्मादिका- | ब्रह्मचर्यादावाश्रमोस्त्रियां’ इति बाणः । ददर्श ।। १ ।। रणस्य वेदान्तवेद्यस्य ब्रह्मणो निरस्तसमस्ताविद्यत्वं | अभिगम्यत्वायाश्रममण्डलं वर्णयति-कुशेत्यादिभि नित्यानन्दपरिपूर्णत्वं निखिलान्तर्यामित्वं निरतिशयौ - |स्सार्धसप्तश्लोकैः । कुशैः यज्ञार्थमाहृतैः चीरैः रुन्नाना ज्वल्यं निरुपमधर्मप्रवर्तकत्वमित्याद्यनन्तकल्याणगु- | नन्तरमातपे परिशोषणार्थ क्षिप्रैर्वल्कलैश्च परिक्षिप्त णजातमुपवार्णितम् । संप्रति सज्जनसंरक्षणरूपं धर्म | व्थाप्त । ब्रह्मवेदः तत्संबन्धिनी । वेदाध्ययनतदर्थानु विशेषमभिधातुमारण्यकाण्डआरभ्यते । यद्वा पूर्व- |ष्ठानजन्येत्यर्थः । तया लक्ष्म्या श्रिया । समावृतं काण्डे पितृवचनपरिपालनरूपो धर्मः सद्भिरनुष्ठातव्य | समन्तादावृतं । अत एव गगने प्रदीप्तं गगनमध्यस्थ इति प्राधान्येन दर्शितम् । अथ सज्जनसंरक्षणरूपं | मित्यर्थः । दुर्दर्श सूर्यमण्डलं यथा तथाऽवस्थितमि धर्मविशेषं प्रतिपादयितुमारण्यकाण्ड आरभ्यते - | त्यर्थः । तद्वद्रक्षोभिरनभिभवनीयं । उदयास्तमय प्रविश्येत्यादि । तुशब्दः पूर्वारण्यवैलक्षण्यं द्योतयति । | योर्हि सूर्यस्य मन्देहाख्यरक्षोभिराक्रमणं नतु मध्याहे श्रीरामचन्द्रायनमः ॥ ति० प्रविश्येति । ऋषिदर्शितवत्र्मनेतिशेषः ॥ दण्डकारण्यं प्रायेणमहाराष्ट्रदेशोऽयं ॥ दुर्धर्षमितिपाठे रक्षोयुतखादशक्यप्रवेशमित्यर्थः । शि० तापसाश्रममण्डलं तापसानांपरमात्मविचारशीलानां आश्रममण्डलं पर्णशालासमूहं । स० आत्मवान् प्रशस्तचित्तः ॥ १ ॥ ती० ब्राह्मीलक्ष्मीः तपोजनिततेजोविशेषः । तयासमावृतखादेव गगनाधिकरणकसूर्यमण्डलव दुर्दर्श रक्षोसुरादिभिद्रष्टुमप्यशक्यं ॥ शि० कुशचीराणि परिक्षिप्तानियमिस्तं । कुशचीराणां परिक्षिप्तं परिक्षेपोयमिस्तमितिवा ॥ [ पा० ] १ ड. छ. झ. अ. ट. रामोददर्श. २ ग. दुर्धर्ष. ३ च. घ. दुर्धर्षे श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ शरणं सर्वभूतानां सुसंमृष्टाजिरं सदा । मृगैर्बहुभिराकीर्ण पक्षिसडैः समावृतम् ।। ३ ।। पूजितं च प्रनृत्तं च नित्यमप्सरसां गणैः । विशालैरग्शिरणैः सुग्भाण्डैरजिनैः कुशैः ।। ४ ।। समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम् ॥ आरण्यैश्च महावृक्षेः पुण्यैः खादुफलैर्तृतैम् ।। ५ ।। बलिहोमाचैितं पुण्यं ब्रह्मघोनिनादितम् । पुष्पैर्वन्यैः परिक्षिप्त पद्मिन्या च सपद्मया ।। ६ ॥ फलमूलाशनैदान्तैश्चीरकृष्णाजिनाम्बरैः ।। सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्तृतैम् ॥ ७ ॥ पुण्यैश्च नियताहारैः शोभितं परमर्षिभिः । तद्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम् । ब्रह्मविद्भिर्महाभागैब्रह्मणैरुपशोभितम् ॥ ८ ।। स दृष्टा राघवः श्रीमांस्तापसाश्रममण्डलम् । अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः ।। ९ ।। दिव्यज्ञानोपपन्नास्ते रामं दृष्टा महर्षयः । अभ्यगच्छंस्तथा प्रीता वैदेहीं च यशस्विनीम् ॥ १० ॥ ते "तं सोममिवोद्यन्तं दृष्टा वै धर्मचारिणः लक्ष्मणं चैव दृष्टा तु वैदेहीं च यशखिनीम् मङ्गलानि प्रयुञ्जानाः प्रत्यगृहन्दृढव्रताः ॥ ११ ॥ ।। २ । अत एव शरण्यं शरणाह्व । “तदर्हति ? इति | सपद्मया पद्मसहितया। पद्मिन्या सरस्या ॥६॥ मुनिषु यत्प्रत्यय: सहजवैरप्रयुक्तवध्यघातुकभावाभावेनसर्व-|तारतम्यप्रदर्शनार्थ सूर्यवैश्वानराभैरित्युपमानद्वयं प्राणिनां वरणीयमित्यर्थः । रक्षोभ्यो भीतानां वासार्ह | पुराणैः वृद्धे ।। ७ । परमार्षभिः उक्तमुनीनामपि वा “शरणं गृहरक्षित्रोः' इत्यमरः । सदा सुसंमृ-|पूजनीयैः । तत् प्रसिद्धं । ब्रह्मभवनप्रख्यं ब्रह्मलोकतु ष्टाजिरं सम्यक् संमृष्टाङ्गणं । “अङ्गणं चत्वराजेिर' | ल्यप्रसिद्विकं ब्रह्मघोषैः कर्मकालिकवेदमत्रघोषैः इत्यमरः । सर्वभूतशरण्यत्वंप्रपञ्चयति मृगैरिति | निनादितं । ब्रह्मविद्भिः परब्रह्मज्ञानिभिः । महाभागै : ॥ ३ ॥ प्रवृत्तं प्रकृष्टनृत्तवत् । अशैआद्यचू बहुव्रीहिर्वा। | महाभाग्यैः । “भागो रूपार्थके प्रोक्तो भागधेयैकदे अतिरमणीयप्रदेशत्वाद्देवतासान्निध्याद्वा नर्तनं । अत | शयोः' इति विश्वः । एतादृशं तापसाश्रममण्डलं एव पूजितं । अन्निशरणैः अन्निहोत्रगृहैः । सुङ्मुखानि | ददर्शति पूर्वेणान्वयः ।। ८ । विज्यं विसृष्टमौवकं । भाण्डानि यज्ञपात्राणि सुग्भाण्डानि “स्फ्यश्चकपा- | कृत्वा । विनीतवेषप्रवेश्यत्वादाश्रमाणामाश्रममृगपः लानि च' इत्याद्यान्नातानि तैः । “वणिङ्मूलधने पा-|क्ष्यादिभयनिवृत्त्यर्थं च विज्यकरणं । अभ्यगच्छत् त्रे भाण्डं’ इतेिवैजयन्ती कुशैः परिस्तरणाथैः । | अभिमुखीभूयगत : ।। ९ । दिव्यं लोकविलक्षणं कुशचीरेत्यत्र संगृहीतकुशोक्तिः ।। ४ । अरण्ये भवैः | ज्ञानं तेन उपपन्ना युक्ताः । अतीतानागतज्ञानवन्त आरण्यैः ॥ ५ । बलिभिः भूतबलिप्रभृतिभिः होमैवै | इत्यर्थः । रामोयं रावणवधार्थमवतीर्णो विष्णुः सीता श्वदेवादिहोमैश्च । आर्चितं सत्कृतं। ब्रह्मघोषैर्वेदघोषेः । |लक्ष्मीः लक्ष्मणश्च तदंश इतिविज्ञाततद्वतररहस्या निनादितं संजातनिनादं । पुष्पैः देवपूजार्थमुपक्षिप्त : । | इतियावत् ॥ १० ॥ ते तमित्यादिसार्धश्लोक एका स० ब्राह्मयालक्ष्म्या ब्राह्मणसंबन्धिन्याशोभया वेदसंबन्धिन्यावा ॥ २ ॥ स० फलमूलैः उत्कृत्तकन्दैः । विफलाविशरणेकर्म णिघञ् । फलानिमूलानिचतैरितिवा ॥ ५ ॥ स० पद्मिन्या सरस्यापरिक्षिप्तं सरामः पद्मया रमारूपयासीतयासह दर्शल्यनेना न्वयः ॥ ६ ॥ ति० ब्रह्मविद्भिः सर्वत्रब्रह्मानन्यत्वज्ञानवद्रिः । ब्राह्मणैः उक्तलक्षणैरन्वर्थब्राह्मणैः । तादृशैर्युक्तखादेवब्रह्मभवन प्रख्यत्वमाश्रमस्य ॥ ८ ॥ स० तापसानामाश्रमे श्रमाभावविषये मण्डलीकृतंयत्तद्धनुः विज्यंकृत्वाऽभ्यगच्छदित्यन्वयः ॥ ९ ॥ तन्निमित्तकरक्षोविक्षोभभिया त्यक्तचित्रकूटाः पुनारामम्गतमवलोक्य न जहर्षिरेमहर्षयः किमित्यतोनेत्याह-मह र्षयइति । नायंरूढोमहर्षिशब्दः किंतुयौगिकइत्याह-दिव्यज्ञानोपपन्नाइति । एतेन चित्रकूटेरामसहवासाननुमतिरत्रतद नुमतिश्च खरादिनिराकरणहेतुस्थानल्वतत्स्थानलाभ्यामितिसूचयति ॥ १० ॥ तनि० प्रत्यगृह्णन् आत्मीयताकरणंप्रतिग्रह । [पा०1 १ क. ग. ड.--ट. चोपनृत्तं. २ झ. पुण्यखादुफलैः.३ घ. र्युतं. ४ च. छ. ज. घोषानुनादितं. क. घोषविनादितं ५ ग. ड. झ. अ. ट. पुष्यैश्चान्यैः. छ. पुष्पैरन्यैः. ६ झ. ज. ट. र्युतं. ७ च. छ. ज, विनादितं. ८ क. ख. ग. डः तंदृष्टा. झ. तदृष्ट्रा. ९ ड. च. झ. अ. ट. अभिजग्मुस्तदाप्रीताः, घ. अभ्यगच्छन्ततेप्रीताः. ग. अभ्यागच्छन्तसौमित्रिं. क अभ्यागच्छंस्तदाप्रीत्या, १० घ. तपस्विनीं. ११ ड झ, ज, ट, तेतु. १२ क, ग, टुः -ट, धर्मचारिणं. १३ क. दृष्टावै, सर्गः १ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् १४ रूपसंहननं लक्ष्मीं सौकुमार्य सुवेषताम् ।। ददृशुर्विसिताकारा रामस्य वनवासिनः ॥ १२ ॥ वैदेहीं लक्ष्मणं रामं नेत्रैरनिर्मिषरिव । आश्चर्यभूतान्ददृशुः सर्वे ते वैनचारिणः ॥ १३ ॥ अँत्रैनं हि महाभागाः सर्वभूतहिते रैतम् । अतिथिं पर्णशालायां राघवं संन्यवेशयन् ॥ १४ ॥ ततो रॉमस्य विधिना पावकोपमाः ॥ आजहुस्ते महाभागास्सलिलं धर्मचारिणः । सत्कृत्य [मङ्गलानि प्रयुञ्जाना मुदा परमया युताः] ।। १५ ।। न्वयः । ते त्रिकालज्ञा: । तं राक्षसनिरासायावतीर्ण | नोपि विस्मिताकारा:सन्तः रामस्य रूपसंहननादिकं रामं । उद्यन्तं सोममिव स्थितं अन्धकारनिवर्तनप्रवृत्तं | ददृशुः । अभेदेन प्रत्ययद्योतनार्थ चकाराप्रयोगः । चन्द्रमिव स्थितं । यद्वा उद्यन्तं सोममिवं प्रतिपचन्द्र- | यद्वा अभूषणेपि भूषितवद्भासमानत्वं रूपं । तथोक्तं मिवार्चनीयं । यद्वा वनराज्यन्त:प्रादुर्भवत्तया मेघा-|“अङ्गान्यभूषितान्येव वलयादैर्विभूषणैः । येनभूषि वृतमिन्दुमिव स्थितं । धर्मचारिणो दृष्टा स्वाचर्यमा- | तवद्भाति तदूपमितिकथ्यते ' इतिसंहननं सौन्द्यै णधमाराध्यं साक्षात्कृत्य । यद्वा इतः पूर्वे धर्मवीर्येण | तदप्युक्तं “अङ्गप्रत्यङ्गकानांय : सन्निवेशो यथोचित पश्यन्ति संप्रति चक्षुषा साक्षात्कुर्वन्तीत्यर्थः । तथा |सुश्लिष्टसन्धिबन्धः स्यात्तत्सौन्दर्यमिहोच्यते’ इति । लक्ष्मणं च वैदेहीं च दृष्टा मङ्गलानि प्रयुञ्जाना: स्वा-|लक्ष्मीं लावण्यं तचोक्तं पूर्वमेव । सौकुमार्येमप्युक्तमेव । पेक्षितरक्षाभ्यर्थनात्प्रागेव मङ्गलानि प्रयुञ्जाना : । |सुवेषतां उचितश्श्रृङ्गारसंपन्नत्वं ।। १२ । एतं न्यायं रामस्य सौन्दर्यसैौकुमार्यादिकंदृष्टा रक्षोभूयिष्ठेच वने | सीतालक्ष्मणयोरप्यतिदेष्टुमाह-वैदेहीमिति । सर्वे किं भविष्यतीति व्याकुलहृदयतया तस्मै विरोधिनि- | वनचारिणः । आश्चर्यभूतान् अदृष्टपूर्वतया आश्चर्याव रसनवचनानि प्रयुञ्जाना: । दृढव्रता: अशिथिलत- | हान् वैदेहीं लक्ष्मणं रामं च दिव्यरूपदर्शनजनिता द्रक्ष्यत्वनियमा:सन्त : । प्रत्यगृह्णन् प्रतिगृहीतवन्तः । | नन्दभङ्गभीरुतया विस्मयविस्फारितेक्षणतया च प्रत्युत्थानफलप्रदानाद्युपचारमकुर्वन्नित्यर्थः ।। ११ ।॥ | सर्वथा निर्निमेषैरिव स्थितैर्नेत्रैरुपलक्षिताः सन्तः मङ्गलाशासननिमित्तं सौन्दर्यसौकुमार्यादिकमाह-| ददृशुः । अनेन पूर्वेश्लोके विस्मिताकारा इत्यतद्विवृतम रूपेति । रूपस्य शरीरस्य संहननं “समः समविभक्ता- |।। १३ । अत्र आश्रममण्डले । महाभागा: महाभाग्या ङ्गः? इत्युक्तावयवसंस्थानविशेषं । लक्ष्मीं समुदाय- | ऋषयः । सर्वभूतहिते रतं । अतिथिं न्यायतः शोभां । सैौकुमार्य पुष्पहासतुल्यकोमलतां । सुवेषतां | पूजार्ह । एनं राघवं । पर्णशालायां स्वस्वपर्णशालायां शोभनलावण्यवत्तां । लावण्यस्वरूपमुक्तम् “मुक्ताफ-|संन्यवेशयन् स्थापयामासुः ।। १४।। रामस्य सत्कृत्येति लेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभातियदङ्गेषु- | षष्टयार्षी । “नलोकाव्यनिष्ठा' इत्यादिना निषेधात् । लावण्यंतदिहोच्यते” इति । विस्मितानामाकारा | सत्कृत्य सत्कारंकृत्वा कुशलप्रश्रादिकं कृत्वत्यर्थः । इवाकारा येषां ते विस्मिताकारा: । विस्मयावेदकस्ख- | पावकोपमा इत्यनेन रामस्य पवित्राणां पवित्रत्वमुक्तं मुखप्रसादफुलनेत्रत्वादियुक्ता इत्यर्थः । वनवासिनः |धर्मचारिण इत्यनेन सत्कारस्य धर्माचरणफलत्वमुक्तं । विकारहेतौ सत्यप्यविकृतचित्ता इत्यर्थः । वनवासि- | महाभागा इति सुकृतपरिपाक उच्यते । सलिलं निसृष्टात्मासुहृत्सुच इतिवक्ष्यति । स० उद्यन्तंसोमंचन्द्रमिव । एतेन खराजदर्शनेनेव महर्षीणांहर्षेद्योल्यते । “ सोमो वैब्राह्मणानांराजा ?' इतिश्रुतेः । यद्वा सोमं उमयासहितं रुद्रमिवोद्यन्तंलक्ष्मणमित्युत्तरत्रापिसंबध्यते । उभयोश्शेषरुद्रयोस्साम्या दितिभावः ॥ ती० तंराममेव खेष्टदेवताखेन प्रत्यगृह्णन् खीचक्रुरित्यर्थ ।। । स० सुवेषतां सुशोभनोवेषः कृत्रिमतापसा ११ कारता यस्य तस्यभावस्सुवेषता तां । वनवासिनइतिषष्ठयन्तं रामविशेषणं । प्रथमाबहुवचनान्तमृषिविशेषणं ॥ १२ ॥ तनि० नेत्रैरनिमिषैरिव जगन्मोहनदिव्यमङ्गलविग्रहदर्शनानन्दविच्छेदभयेन निमेषरहितैर्नेत्रैः । इवशब्दोवाक्यालङ्कारे । अनिमिषत्वे हेतुमाह-आश्चर्यभूतानिति । ती० वनचारिणः पशुपक्षिमृगादयः । अयंभावः पद्मभवप्रमुखानामप्यगोचरोभगवान्सीता [ पा०]१ ग. च. छ. ज. आश्च यैभूताः. २ ग. सर्वेच. ३ क. ड -झ. अ. वनवासिनः. ४ ख. च. ज. अत्रैवं. छ. तत्रै नं. ५ ट. सर्वेभूत. ६ क.-ज. रताः. ७ क. च. छ. ज. अ. रामंसुसत्कृत्य. ८ ख. प्रजहुः. ९ क. ट. ब्रह्मचारिणः. १० इद मधे क. ड.-ट. पाठेषुदृश्यते श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः ॥ निवेदयित्वा धर्मज्ञास्तैतः प्राञ्जलयोऽबुवन् ॥ १६ ॥ धर्मपाली जनस्यास्य शरण्यस्त्वं महायशः ॥ पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ।। १७ ॥ इन्द्रस्येह चतुर्भागः प्रजा रक्षति राघव ॥ राजा तसाद्वरान्भोगान्भुङ्गे लोकनमस्कृतः ॥ १८ ॥ ते वयं भवता रक्ष्या भवद्विषयवासिनः । नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः ।। १९ ।। न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः ॥ रैक्षितव्यास्त्वया शश्वद्भर्भभूतास्तपोधनाः ॥ २० ॥ अध्यद्युचितं आजहुः ॥ १५ । धर्मज्ञा: शेषिणि | चतुर्भाग:चतुर्थोश: । तद्वतारंभूते व्यक्तिचतुष्टये एक शेषवृत्तिरूपधर्मज्ञाः । प्राञ्जलयः प्रकृष्टाञ्जलयः । | व्यक्तिभूतो भवान्भोगान्भुङ्ग इत्यर्थः। पूर्वापरश्लोकानु मूत्रं कृताञ्जलय इत्यर्थः । महात्मन:शेषिणो रामस्य । | गुण्याचायमेवार्थः । नह्यन्यस्मै ऋषयः प्राञ्जलयो वन्यंमूलादिकं आश्रमंच। निवेदयित्वा इमानि भवदी-|भवन्ति नचाश्रमं निवेदयन्ति नापिगर्भभूतत्वं वदन्ति यानि यथेष्टं विनियुङ्क्ष्वेति निवेद्य । ततोऽब्रुवन् | ।। १८ । भवता रक्ष्यत्वे त्वद्दशवासित्वमेव निष्प्रमाः ।। १६ । धर्मपाल: वर्णाश्रमधर्मपालक । अस्य | दोहेतुः नोपासनादिकमित्याहुः---ते वयमिति । तेवयं आर्तस्य मुनिजनस्य । शरण्यः शरणार्हः । पूजनीयश्च | आतां वयं । भवता रक्ष्याः । आर्तरक्षणदीक्षितेन देवताबुद्धया । मान्यः बहुमा अर्चनार्हः राजबुद्धया - | त्वया रक्षितुमर्हः । किमुपासनबलेनैवमुच्यते नेत्या नार्हः। मान्यत्वेहेतुः-राजा दण्डधर इति । दण्डस्य हुः-भवद्विषयवासिन इति । भवद्देशवासित्वमेव निग्रहस्य धरः कर्ता । पूजनीयत्वे हेतुः-गुरुरिति |भवद्रक्ष्यत्वेहेतुः नान्यः । तत्र प्रमादादिसंभवात् ॥१७॥पूज्यत्वे हेत्वन्तरमाह-इन्द्रस्येहेति। इह भूखर्गे। | देशवासित्वे तद्भावादिति भावः । भवतु तथैव इन्द्रस्य चतुर्भाग: चतुर्थाशः । राजा प्रजा रक्षति । रक्षिष्यामः यदारक्षणप्रदेशे स्थास्याम इत्यत्राहु तस्माद्धेतोः । वरान् श्रेष्ठान् भोगान् भुङ्गे । | नगरस्थ इति सिंहासनस्थो वा । वनस्थ अनुभवति । नगरस्थः इन्द्रस्येति लोकपालान्तराणामुपल क्षणं । “अष्टाभिल-| तद्रहितो वा। त्वं खत:सिद्धसर्वशक्तिक: निरुपाधिकस कपालानां मात्राभिः कल्पितो नृपः” इति वचनात् । वैशेषी च त्वं नः अस्माकं राजारक्षक:।तत्रहेतुः-जने | वस्तुतस्तु इन्द्रशब्दोयं परमात्परः ननुभवन्त । इदि परमैश्वर्ये |श्वर इति । निरुपाधिकसर्वशेषीत्यर्थः॥१९॥ इंतिधातोस्तत्रैव मुख्यवृत्तित्वात् “इन्द्रो -|एव तपःप्रभावेन -न्यस्तेति । मायाभिःपुरुखरक्षणक्षमाइत्यत्राहु रूपईयते” इति श्रौतप्रयोगाच । इन्द्रस्य परमात्मनः । | न्यस्तः त्यक्ती दण्डो यैस्ते । शापतो निग्र न्यस्तदण्डाः लक्ष्मणोपेतः श्रीरामः पङ्कपरिगङ्गाप्रवाहवदस्माकमपिपुरतः प्रादुरासीदिति मृगादयोप्याश्चर्ययुता ददृशुरित्यर्थ आत्मीयभरसमर्पणमत्रोच्यते ॥ स० निवेदयित्वा सर्वेतावकमित्युक्त्वा । प्राञ्जलयः ॥ १३ ॥ तनि० बद्धाञ्जलयः । क्षत्रियंप्रत्यपि विदितखरू पाणामृषीणामञ्जलिबन्धउचित इतिनानौचिती ॥ १६ ॥ शि० धर्मपालः परमधर्मरक्षकः अतएव अस्य एतलोकस्थस्यजनस्य इन्द्रस्य तदुपलक्षितोध्र्वलोकस्थस्यच ब्रह्मादित्रयस्यवा शरण्यः शरणेहितः अतएव महायशाः समातिशयरहितयशोविशिष्टः ॥१७॥ शि० चतुर्भागः चतुर्णा अर्थधर्मकाममोक्षाणांभागः आश्रितकर्तृकसेवा यस्मात्सः ॥ १८ ॥ ति० । विषयोदेशः । सार्वभौमत्वाद्दण्डकारण्यमपि तद्देशएवेतिभाव भवद्विषयवासिनइति विष्ण्ववतारखात्सर्वोदेशस्तवैवेतिगूढोऽभिप्राय भवद्विषये वासिनः खदूपविषयध्यानयुक्ताः ॥ तनि० ते पूर्वोक्तप्रकारेणात्मात्मीयभरसमर्पकाः । वयं उपायशून्यखापायब स० यद्वा हुलत्वादिमन्तः। भवता निरुपाधिकसर्वलोकशरण्येन रक्ष्याः । अतिप्रसङ्गपरिहारार्थमाह-भवद्विषयवासिनइति । भवद्विषय वासित्वात् साकेतसंभवचराचरजन्तुन्यायेन प्रपत्तिनिरपेक्षमेव रक्षणमित्येक:पक्षः । पूर्वोत्तरश्लोकपर्यालोचनया प्रपतिद्वारकमि त्यन्यः पक्षः । नच पूर्वकृतात्मात्मीयरक्षाभरसमर्पणेनैव प्रयोजनेसिद्धे विषयवासित्वकथनं व्यर्थमितिशङ्कथं । रक्षकेपश्यति तत्सं निधाने रक्ष्यविनाशस्यदोषभूयस्त्वकथनार्थत्वात् विषयवासित्वस्यनिरपेक्षहेतुखनिर्बन्धेपि मोक्षव्यतिरिक्तरक्षणोपायस्याविरोधात् । नह्यत्र महर्षयो मोक्षापेक्षयोपायानुष्ठानंचकुः किंतु दुष्टराक्षसनिरसनापेक्षया । नगरस्थोवनस्थोवेति इतरे मूर्धाभिषिक्ताः बुद्धि [ पा०] १ क. पुष्पंमूलं. घ. पुष्पमूलफलंरम्यं. ड. झ. ट. पुष्पमूलफलंसवे. तेतुप्राञ्जलयः. ४ ड. झ. ट. शरण्यश्च. ख. ग. शरणंच. ५ क. घ २ घ. महात्मने ३ ड. च. झ. ट क. ख, ग, छ, ज. भोगानय्यान्भुङ्गेनमस्कृतः. ७ ड . ट. इन्द्रस्येव. ६ छु. झ. ट. न्भोगात्रम्यान्भुङ्गेनमस्कृत झ. ट. रक्षणीया सर्गः २ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । एवमुक्त्वा फलैमूलैः पुष्पैर्वन्यैश्च राधैवम् ॥ अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन् ॥ २१ ॥ तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः । न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम् ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे प्रथमः सर्गः ।। १ ।। द्वितीयः सर्गः ॥ २ ॥ मुनिकृतातिथ्यस्वीकारपूर्वकंसीतालक्ष्मणाभ्यांसहवनमध्यंप्रविष्टवतारामेणतत्रविराधाख्यघोरराक्षसदर्शनम् ॥ १ ॥ विरा धेनसीतापहरणपूर्वकंराघवौप्रतिसगर्हणंतद्वधप्रतिज्ञानम् ॥ २ ॥ सीतायास्तादृशावस्थादर्शनेनकैकेय्युपालंभगर्भवचनोक्ति पूर्वकंशोचन्तंरामंप्रतिलक्ष्मणेनससान्त्वनंविराधवधप्रतिज्ञानम् ॥ ३ ॥ कृतातिथ्योथ रामस्तु सूर्यस्योदयनं प्रति । आमच्य से मुनीन्सर्वान्वनमेवान्वगाहत ॥ १ ॥ हकरणरहिताइत्यर्थः । तत्रहेतुः-जितक्रोधा इति । | हारैः मृष्टान्नादिभि ॥ २१ । सिद्धा:सिद्धसाधननि तपोनाशभीत्या त्यक्तक्रोधा इत्यर्थः । तत्रापि हेतुः- | ष्टाः । न्यायवृत्ता: न्ययानुगुणव्यापारा । स्वरूपाः जितेन्द्रिया इति। इन्द्रियजयेन कामाद्यभिष्वङ्गाभावा-|नुरूपकैङ्कर्यवृत्तयइत्यर्थः । वैश्वानरोपमा: अस्पृष्टवि तन्मूलक्रोधरहिता इत्यर्थः । वस्तुतस्तु स्वसामथ्र्ये | रोधिनः स्वरूपविरुद्धनिषिद्धकाम्यकर्मीन्तरत्यागिन सत्यपि स्वरूपविरोधान्नास्माभिरस्मद्रक्षणमुचितमि- | इत्यर्थ । अन्ये पूर्वेभ्यो विलक्षणा : । तापसाः का त्याहुः । त्वया रक्षितव्या इति । अनन्याहेशरणा | यिककैङ्कयौशक्ता इत्यर्थः । ईश्वरं परमशेषिणं रामं । इत्यर्थः । गर्भभूताः प्रजातुल्याः । अनेनानन्यार्हशे- | यथान्यायं यथोचितं । स्तुतिप्रणामादिभिस्तर्पयामासु षत्वमुक्तं । शश्चदिति काकाक्षिन्यायेनोभयत्राप्यन्वेति । |रित्यर्थः ।।२२।। इति श्रीगोविन्दराजविरचिते श्रीम तेनानन्यार्हशेषत्वानन्यशरणत्वयोस्वाभाविकत्वमुक्तं |द्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्या तथापि साधनं विना रक्षणेऽतिप्रसङ्गस्यादित्यत्राहु । | ख्याने प्रथमः सर्गः ।। १ ।। तपोधना इति । तपोत्र न्यासनिक्षेपापरपर्याय तस्मान्यासमेषां तपसामतिरिक्तमाहुः” इति श्रुतेः | एवं प्रथमसर्गेण सिद्धसाधननिष्ठानां मुमुक्षणां प्रपत्येकधनावयमित्यर्थः । अस्मत्कृतां प्रपतिं व्याजी- |मुनीनां तदीयपर्यन्तं विशिष्टविषयकैङ्कर्य प्रतिपाद्य कृत्यास्मात्रक्षेत्यर्थः । रक्षणमत्र मोक्षप्रापणमेव । खरा- | खरवधार्थमुनिजनशरणागर्तिवक्ष्यञ्शरण्यत्वोपयो दिभ्यस्राणस्य शरभङ्गाश्रमवासिभिर्वक्ष्यमाणत्वात् । | गिसामथ्र्य विराधवधकथनमुखेन बोधयितुमुपक्रमते । इमे तु मुनयो मोक्षेकपराः।। २० । अतस्तेषां प्रपन्नानां | कृतातिथ्य इत्यादिना । अतएव संक्षेपे चिराधं राक्षसं यथोचितकैङ्कर्यप्रवृत्तिं दर्शयति--एवमित्यादि । ऋषयः |हत्वा शरभङ्ग ददर्श हेत्यत्र विराधवधोपहारमुखेन एवमुक्त्वा सलक्ष्मणंराघवं । वन्यैः पुष्पैः फलादिभि- | शरभङ्ग दृष्टवानिति व्याख्यातं तुशब्देन अत्र्यादिकृता श्वापूजयन् । राघवमित्यनेन सीतापूजनमप्यर्थसिद्धं । | तिथ्याद्वैलक्षण्यमुच्यते । अनन्यप्रयोजनदत्तं हि भग मिथुनशेषित्वयैव स्वरूपत्वात् । प्रभाप्रभावश्यायेन | वत:परमभोग्यं पत्रं पुष्पमित्यादि । अथशब्दः कृत्स्न्नवा तयोरपृथग्भावात् । अन्यैः संकल्पसिद्वैः । विविधा- |ची। कात्स्न्येन कृतातिथ्य इत्यर्थः। भतैर्यत्किश्चिद्दत्त बलेन स्थानबलैन चतुरङ्गबलेनच खराज्यमात्ररक्षणेसमर्थाभवन्ति । सकललोकरक्षणधुरंधरस्यासहायशूरस्यतव नगरवासेकिं बलमुपचीयते वनवासेकिमपचीयते खाभाविकनित्यनिरतिशयशक्तिसंपन्नस्यावसादकंसत्वंकिमपिनास्तीत्यर्थः । सोपाधिकशेषिणो देशविशेषादिसंबन्धापेक्षा । निरुपाधिकशेषिणस्तव यत्रकुत्रचिदवस्थानेप्यस्मद्रक्षणमावश्यकमितिराजशब्दार्थः ।। १९ । स० सलक्ष्मणं लक्ष्मणेन श्रीवत्सचिहेन वैदेहह्या सहितमितियावत् । एतेन पूर्वरामलक्ष्मणाभ्यांसहदृष्टायास्सीतायाः कथमनच्यत्वमि तिशङ्कापरास्ता । ति० सलक्ष्मणमित्यनेन लक्ष्मणस्याप्याहारभक्षणस्पष्टमुक्त ॥२१॥ ती० ि सिद्धा: भरद्वाजादेवत्सिद्धसंकल्पा । न्यायवृत्ता: न्यायोभगवदुपासनादिरूपधर्मः सएववृत्तंशीलंयेषांतेतथा ॥ २२ ॥ इतिप्रथमस्सर्गः ॥ १ ॥ [ पा० ] १ क. ख. ग. .-ट. पुष्पैरन्यैश्च. २ क. ख. च. छ. ज. पार्थिवं. ३ क. ख. ग. डु .-ट, वन्यैश्च. ४ व. छ. ज. अ, वैश्वानरोपमं, ५ ख, ग. आमन्त्र्यचव श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ नानामृगगणाकीर्णे शालवृकसेवितम् ॥ ध्वस्तवृक्षलतागुल्मं दुर्दर्शसलिलाशयम् ।। २ ।। निष्कूजनानाशैकुनिझिलुिकागणनादितम् ॥ लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह ।। ३ ।। सीतया सह काकुत्स्थस्तस्मिन्घोरमृगायुते ।। ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम् ।। ४ ।। गैम्भीराक्षं महावक्र विकटं विषमोदरम् ॥ बीभत्सं विषमं दीर्घ विकृतं घोरदर्शनम् ।। ५ ।। वसानं चर्म वैयाघ्र वसा रुधिरोक्षितम् । त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम् ।। त्रीन्सिहांश्चतुरो व्याघ्रान्द्वौ वृकौ पृषतान्दश ।। सविषाणं वसादिग्धं गजस्य च शिरो महत् ।। अवसज्यायसे शूले विनदन्तं महास्वनम् ॥ ७ ॥ स रामं लक्ष्मणं चैव सीतां दृष्टा च मैथिलीम् । अभ्यधावत संक्रुद्धः प्रजाः काल इवान्तकः ।। ८ ।। स कृत्वा भैरवं नादं चालयन्निव मेदिनीम् । अङ्गेनादाय वैदेहीमपक्रम्य तैतोऽब्रवीत् ॥ ९ ॥ युवां जटाचीरधरौ सभायौं क्षीणजीवितौ । प्रविष्टौ दण्डकारण्यं शरचापासिंधारिणौ ।। १० ।। मपि तत्सर्वातिथ्यत्वेन हि भगवान्खीकरोति । सूर्य- | दरं निम्रोन्नतोदरं । बीभत्सं मांसरुधिरालिप्तशरीर स्योद्यनंप्रतीति कर्मप्रवचनीययोगे द्वितीया । “लक्ष- | तया कुत्सितं । विषमं न्यूनाधिकावयवं । विकृतं णेत्थंभूताख्यान-' इत्यादिना प्रतः कर्मप्रवचनीयत्वं । |उक्तप्रकारेण विकृतवेषं । अतएव घोरदर्शनम् ।। ५ ।। उदथनं प्रति उद्यकाले । प्रातःस्रानादिकर्मावसान | वसा मांसं तया आद्रे । रुधिरोक्षितं रक्तसित्तं । इत्यर्थः। वनमेवान्वगाहत नच तत्र स्थातुमैच्छदित्यर्थः । व्यादितास्यं व्यात्तास्यं । आर्ष इट् ।। ६ । भक्ष्णा नानामृगगणेत्यादिश्लोकद्वयमेकान्वयं । ध्वस्त र्थमितिशेषः । पृषतान् बिन्दुमृगान् । आयसे अयोम वृक्षलतागुल्मं तुङ्गकठिनविराधदेहसंपर्कादिति भावः । |ये । शूले अवसज्य प्रोतान् कृत्वा । महास्वनं यथाभवति दुर्दर्शसलिलाशयमित्यत्राग्रेष्ययमेव हेतुः । निष्कूजना- | तथा विनदन्तं विनादं कुर्वन्तं ।। ७ । काले संहार नाशकुनि नि:शब्दनानाविधपक्षिकं । सुदूरमुड़ीयमा- | काले । प्रजा उद्दिश्य अन्तको यथा धावति तथा नोपि पक्षी तस्माद्भिया निःशब्दं लीयत इति भावः । | अभ्यधावत ॥ ८ ॥ अङ्गेन कटिप्रदेशेन ।। ९ ।। झिलिकागणनादितं झिलिकाभिस्तु दुर्दर्शत्वात्सर्वदा | सभार्याविति भार्याशब्दो योषिन्मात्रवाचीत्येके वदन्ति। शब्द्यत इत्यर्थः । नानेत्यादि सर्व वनमध्यविशेषणं | अन्ये तु यथा “प्राणभृत उपद्धाति’ इत्यत्र प्राणभृ ॥ २-३ । सीतया सहेत्यादि सार्धश्ोकचतुष्टय-|च्छब्दः प्राणभृद्प्राणभृत्साधारण: । यथाच “ऋरतं मेकान्वयं । घोरमृगास्तरक्ष्वाद्यः । पुरुषानति भक्ष- | पिबन्तौ' इत्यत्र पानकत्रंकर्तृसाधारणो जीवेश्वरयो यतीति पुरुषादः । पचाद्यच् । राक्षसमित्यर्थः । महा- | पिबच्छब्दप्रयोगस्तथा छत्रिन्यायेनात्रापि सभार्यावि स्वनं दृढकण्ठध्वनिकं ।। ४ । गम्भीराक्षं निम्राक्षं । |त्युक्तमित्याहुः । तथापि ध्वनिदोषोऽवर्जनीयः । वस्तु महावक्र पृथुतरमुखं । विकटं विशालं । विषमो - | तस्तु द्वयोरेका भार्यास्तीति दुर्बुद्धिनैवमुक्तमिति स० कुरुपाण्डवन्यायेन नानामृगगणाकीर्ण ऋक्षशार्दूलसेवितमितिसंभवति । दुर्दर्शसलिलाशयं गंभीरत्वात् ॥ २ ॥ शि० झिलिकागणनादितमित्यनेन झिछिकाशब्दस्यराक्षसप्रियत्वंसूचितं । स० निष्कूजनानाशकुनि खधनुर्दर्शनेननिश्शब्दनानापक्षि । झिलिकानांचीरीणां । लक्ष्मणः अनुगतोयंरामंसः । लक्ष्मणानुचरइतिपाठे लक्ष्मणैः शुभलक्षणैः अनुचरास्सर्वेपियस्य सः ॥ ३ ॥ स० मृगाणामयुतंयमिस्तस्मिन् । ती० गिरिश्धृङ्गाभं गिरेश्श्रृङ्गं आभा उपमा यस्यतं ॥ ४ ॥ ती० टी० अत्र विराधेनसी ताग्रहणं खाघौघपरिहारार्थमेव नतुदारबुद्या । तदुक्तंस्कान्दे “ सोपितांजानकींदृष्टाशीघ्रसंजातविक्रमः । इयंपुरामहाशक्ति स्सेयंखर्गस्यकारणम् । अस्याविबोधोमोक्षेपिकारणंबन्धनेपिच । तस्मादिमांभजिष्यामिदिष्टयाप्राप्तहिदर्शनम् । इतिदर्शनमात्रेण विमुक्ताधैौघपञ्जरः । भक्तियुक्तोजहारैनांसीतांचैतन्यरूपिणीम् ।' इति । शि० अङ्केन शीघ्रगल्या । वैदेहीं अपक्रम्य खस्कन्ध योस्संस्थाप्य ॥ ९ ॥ ती० यद्वा सभायामायौं सभायाँ । स० सभायैौं भार्यासहितौ। सीतायाउभयभार्याखभ्रमेणेयमुक्तिः । द्वयो [पा०] १ ग. समाकीर्ण. २ ट. शकुनै. ३ ग. सेवितं. ४ ड. झ. ट. लक्ष्भणानुचरो. ५ क. ख. ग. वनमध्येतुकाकुत्स्थः ६ च. झ. ज. ट. गभीराक्षं. ७ ग. घ. महासखं . ८ क. च. ज. ल. विकृतोदरं. झ. ट. विकटोदरं, ९ क. ख. ग. अभ्यधा वत्सुसंक्रुद्धः. क. ख. ग. अभ्यगच्छत्सु. १० ड, झ. ट. तदाऽब्रवीत्. ११ ड. झ. ट. पाणिनौ सर्गः २ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । कथं तापसयोव च वासः प्रमदया सह । अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ ॥ ११ ॥ अहं वनमिदं दुर्ग विराधो नाम राक्षसः ।। चरामि सायुधो नित्यमृषिमांसानि भक्षयन् ॥ १२॥ इयं नारी वरारोहा मम भार्या भविष्यति । युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे ॥ १३ ॥ तयैवं बुवतो धृष्ट विराधस्य दुरात्मनः ।। श्रुत्वा सगैर्वितं वाक्यं संभ्रान्ता जनकात्मजा ।। सीतां प्रावेपतोद्वेगात्प्रवाते कदली यथा ।। १४ ।। तां दृष्टा राघवः सीतां विराधाङ्कगतां शुभाम् । अब्रवीलक्ष्मणं वाक्यं मुखेन परिशुष्यता ॥ १५ ॥ पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम् । मम भार्या शुभाचारां विराधाङ्के प्रैवेशिताम् ।। अत्यन्तसुखसंवृद्धां राजपुत्रीं यशैखिनीम् ॥ १६ ॥ यदभिप्रेतमस्मासु प्रियं वरवृतं च यत् ॥ कैकेयास्तु सुसंपन्नं क्षिप्रमछैव लक्ष्मण ॥ १७॥ या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी ॥ ययाऽहं सर्वभूतानां हितः प्रस्थापितो वनम् । अद्येदानीं सकामा सा या माता मम मध्यमा ।। १८ ।। सम्यक् । क्षीणजीवितौमद्धस्ते पतनादिति भावः । | वृतं । तदचैवसुसंपन्न फलितं ।॥१७॥ अभिप्रेतशब्दोक्तं यद्वा क्षीणजीवितौ प्रविष्टं क्षीणजीवितत्वादेव प्रवि- | सूक्ष्मेक्षिकया विवृणोति-या न तुष्यतीति । दीर्घ ष्टौ । अत्र प्रविष्टानां जीवितं दुर्लभमितिभावः ॥ १०॥ |दर्शिन्या कैकेया अस्मद्वयसनं पूर्वमेव यदि नचि वस्तुतो विपरीताचारौ युवां मम वध्यावेवेत्याशयेनाह |न्तितं स्यात्तर्हि पुत्राथै राज्यमेव वरयेत् । नतु मत्प्र --कथमिति । वां युवयोः । प्रमद्या सह वासश्च | वासनं । मत्प्रवासनवरणाद्वगम्यते । अयं वनं गत कथं विरुद्ध इत्यर्थः । “नचवाहा-' इति निषेधेपि | श्चत्सीतापि गच्छेत् । सा च राक्षसादिभिरपहियेत । वामादेश आर्षः । कथंशब्दोत्तं विवृणोति-अधर्मेति । | तेन रामोपि व्यसनं महत्प्राप्नुयात् । ततश्च मत्पुत्रस्य मुनिदूषकौ मुनिवेषविरुद्धशरचापासिधारणादितिभा - | राज्यं निष्कण्टकं स्यादिति कैकेयी नूनममन्यतेति अतएव पापैौ ।॥११-१२॥ मृधे युद्धे ॥१३॥ |भावः । पुत्रार्थे पुत्रप्रयोजननिमित्तं । माता मम मध्य सगर्वितं सगर्व । भावे निष्ठा । उद्वेगात् भयात् |मेति । यद्यपि पूर्व मम माता कनीयसीत्युक्तं तथापि ॥ १४ ॥ परिशुष्यता शोकसंकुचितेन । मुखेन उप- | महिषीत्रयापेक्षया कनीयसीत्वं सर्वदशरथपत्र्यपेक्षया लक्षित १५-१६ । कैकेय्याः अस्मासु विषये | मध्यमात्वं । त्रिशतंपश्चाशच दशरथपत्न्यः सन्तीति यदभिप्रेतं योभिप्रायः । यच प्रियं वरवृतं वरव्याजेन | पूर्वमेवोक्तं । अद्य अस्मिन्दिवसे । इदानीं अस्मिन्क्षणे रेकप्रियत्वंप्रमाणविकलंसदपि तदनुमतंचेन्ममापि सा भार्याभवितुंयोग्येतिभावमवगमयितुमियमुक्तिर्वा । अतएव “इयंनारीवरारो हाममभार्याभविष्यति ?' इतिवक्ष्यमाणंयुक्तंभवति । छत्रिन्यायेनवा ॥ ति० यद्वा विराधस्येदंनिन्दोक्तिरूपमेववाक्यं ॥१०॥ति० तदेवाह-कथमिति । प्रमदया एकयासह द्वयोर्वासः कथंचेत्यन्वयः । स० मुनिदूषकौ मुनिधर्मदूषकौ ॥११॥ शि० वरा रोहा वरः अत्युत्कृष्टः आरोहः ममस्कन्धयोरारोहणं यस्यास्सा इयंनारी ममभार्या मत्पोष्याभविष्यति । एतेन तस्यसीतायांसे व्यत्वबुद्धिस्संजातेतिध्वनितं ॥ १३ ॥ शि० विराधाङ्कगतां विराधस्याङ्कन शीघ्रगल्याहेतुभूतया गतां तत्स्कन्धयोः प्राप्तां ॥१५॥ शि० विराधाङ्के प्रवेशितां विराधाङ्कस्य विराधशीघ्रगमनस्य या ईः व्याप्तिस्तया प्रवेशितां स्कन्धयोस्संस्थापितां । राजपुत्रीं राजती शोभावतीचसा पुत्री तां । स० प्रवेशितां तेनेतिशेषः ॥ १६ ॥ ति० मध्यमामाता कौसल्यातः कनिष्टत्वात्सुमित्रातो ज्येष्ठत्वात् । कौसल्यापेक्षयाकनिष्ठत्वात्पूर्वयवीयसीत्युक्तिरपिनासंगता । भगवतोपीदृशोक्तिस्तु लक्ष्मणोत्साहवर्धनायेतिभावः । स० यद्वा मध्यमा सुमित्रा तत्सामीप्यान्मध्यमाकैकेयी । अथवा मध्यमा उक्तकारिणी । खतस्सद्वद्धित्वान्मन्थरोक्तकारिणीति [ पा०] १ क. ग. मुनिदूषणैौ. २ ड. च. झ. अ. ट. दुष्ट. ३ क. ख. ग. सगर्ववचनं. ज. समर्मवचनं. ४ झ, ट. प्रवे पितोद्वेगात्, घ. प्रावेपतोद्विग्रा. ५ घ. च. ज. अ. राघवःश्रीमान्. ६ क -घ. प्रवेपितां. ७ क. ख. ग. च. ज. उ. मन खिनीं. ८ घ. चरकृतंच. ज. वरमयंचततू, ९ क. ग. ड. च, ज. झ. ल. ट. तुसुसंवृत्तं. घ. स्तत्सुसंवृत्तं, १० ज. झ. ट मध्यमामम श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ परस्पशतु वैदेह्या न दुःखतरमस्ति मे । पितुर्वियोगात्सौमित्रे स्वराज्यहरणात्तथा ।। १९ । इति बुवति काकुत्स्थे बाष्पशोकपरिपुंते । अब्रवीलंक्ष्मणः कुद्धो रुद्धो नाग इव श्वसन् ॥ २० ॥ अनाथ इव भूतानां नाथस्त्वं वासवोपमः ॥ मया प्रेष्येण काकुत्स्थ किमर्थ परितप्यसे ।। २१ ।। शरेण निहतस्याद्य मया कुद्धेन रक्षसः । विराधस्य गतासोहिं मही पास्यति शोणितम् ।। २२ ।। राज्यकामे मम क्रोधो भरते यो बभूव ह ॥ तं विराधे मोक्ष्यामि वज्री वज्रमिवाचले ॥ २३ मम भुजबलवेगवेगितः पततु शरोस्य महान्महोरसि ।। व्यवसयतु तनोश्च जीवितं पततु तस्स महीं विघूर्णितः ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे द्वितीयः सर्गः ॥ २ ॥ ।। १८ । किं ते तादृशं व्यसनं तत्राह-परस्पश- | वः । ननु भरतकैकेयीभ्यामज्ञानात्प्रवासनं कारितं दिति । वैदेह्याः परस्पर्शाद्यथा दुःखतरं अतिदुःखं । पुनरागन्तव्यमिति क्षमापणस्य कृतत्वात् । कुतः पुना | पितृवियोगाद्राज्यहरणाच तथा दुःखं नास्तीति योज- रामलक्ष्मणाभ्यां तत्र राज्यापहारित्वमनुस्मर्यते । ना ।। १९ । रुद्धः मन्त्रगणनिरुद्ध । नागः सर्पः । | उच्यते अनन्तरं तथाऽनुष्ठानेपि पूर्व कैकेय्या तथा श्वसन् रामशोकदर्शनादिति भावः ॥ ॥ वासवो- |चिन्तितत्वात्तस्यचावश्यकर्तव्यत्वादुःखकाले तचिन्त २० पमो भूतानां नाथः सन् अनाथ इव नाथसापेक्षो नर |नं । तथापि व्यसनकालेपि परदोषोद्धाटनं सत्पुरुषा इव । विशिष्य मया प्रेष्येण सहितोपि किमर्थं परित-|नुचितं रामप्रकृतिविरुद्धं च । सुप्तप्रमत्तकुपितानां प्यसेवास्तवार्थस्तु -|भावज्ञानंदृष्टमितिन्यायेन । भूतानासवलाकाना नाथः:वास दोषदर्शनमेवरामस्यहार्द व उपमीयतेनेनेति वासवोपमः त्वं अनाथ इव नाथ - | तदुपेक्षकत्वं त्वभिनयमात्रमिति स्यात् । अत्रोच्यते । भिन्न इव किमर्थं परितप्यसे । एवमेव तत्त्वं जगुः । | व्यसनकाले लोकोवाच्यमवाच्यं च न यथा विश्वामित्रः “’ इति । यथा |मर्थ व्यञ्जयितुमेवमुक्तमिति ।॥ २३ ॥ भुजबलवेगेन अहंवेद्मि महात्मानं च परशुराम त्वया त्रैलोक्यनाथेन यदहं विमुखी- |धनुराकर्षणवेगेन वेगित: आनीतवेग । इतजन्तो कृतः' इति । एवमृषयोपि ।। २१ । प्रेष्येण त्वयाकिं क्रियत इत्यत्राह-शरेणेति ॥२२॥ कैकेय्याः भरतार्थ |विन्दराजविरचित श्रीमद्रामायणभूषणे रत्रमेखला वा । विघूर्णित: संजातभ्रमणः ॥ २४ । इति श्रीगो राज्यकाङ्कित्वाद्भरतस्यापि । सर्गः ।। २ ।। राज्यकामत्वं तं विराधे |ख्याने आरण्यकाण्डव्याख्याने द्वितीयः विमोक्ष्यामीति शरणागतेभरते दुर्विमोचत्वादिति भा- | प्रोक्तकारिणीत्यर्थः । “ प्रोक्तकारीतुमध्यमः' इत्युक्तेः ॥ १८ ॥ ती० कुद्धः कैकेयींप्रति ॥२०॥ ती० सरामंलक्ष्मणंष्टट्रेत्यारभ्य किमर्थपरितप्यसइत्यन्तस्यग्रन्थसंदर्भस्य वास्तवार्थस्तु सः विराधः रामंलक्ष्मणैवैदेहींचदृष्टासंकुद्धस्सन् सीतामभ्यधावत् गृहीतुमिति शेषः रामादीन्दृष्टा तत्तेजसाऽभिभूतोविराधः खवृत्तान्तंकथयंस्तान्पृच्छति। स कृखेल्यादिश्लोकपञ्चकेन। ततस्सविराधः अन्तेसमीपे । आगत्येतिशेषः । वैदेहीमादायापक्रम्याब्रवीत् । रामलक्ष्मणावितिशेषः। युवामिति । सभायौं सभायामायौं। क्षीणजीवितौ क्षीणंजी वितमरीणांयाभ्यां। शरचापासिधारिणैौसन्तौ जटाचीरधरौचसन्तौ दण्डकारण्यंप्रविष्टौ। यद्यपि तापसयोर्वाप्रमदयासहवासोयद्यपि तथापि कथंपापौ कथंमुनिदूषकौ । तादृशौनभवतइत्यर्थः । अत्रहेतुः अघर्मचारिणैौ अधर्मचरतो भक्षयतो नाशयतइतिथा । एतादृशविशेषणविशिष्टौकौयुवां । किंच । अहमिति । अहंविराधोनामराक्षसः। इदानींमम पापयोः पापाभ्यां । हस्ताभ्यामितिशेष ऋषिमांसानिभक्षयन् सायुधोमृधेरुधिरंपास्यामीतिधिया दुर्गवनंचरामि । किंच भया कान्त्या आर्याश्रेष्ठा इयंनारी युवयोःकाभवि घ्यतीति तावब्रवीदितिपूर्वेणसंबन्धः । तस्येति । ऋषिमांसानिभक्षयंश्चरामीत्येवं दुष्टयथातथा विराधस्यबुवतस्सतः सीताप्रावेपत । तामिति । विराधाङ्के तत्समीपे प्रवेशितां स्थितामित्यर्थः । सीतांदृष्टा परिशुष्यतामुखेनोपलक्षितः सीताभीत्येतिशेषः । अब्रवीत्। पश्येति । विराधाङ्के तत्समीपे प्रवेशितांस्थितां । यदभिप्रेतमित्यादिवाक्यानि सीताभीतिनिमित्तेनोक्तानीति द्रष्टव्यानि । परस्पर्श तत् परस्यराक्षसस्यस्पर्शात् समीपागमनादित्यर्थः । बाष्पशोकपरिप्लुते सीताभीतिनिमित्तमितिभावः ॥२१॥ इतिद्वितीयस्सर्गः ॥ [पा०] १ ग. दुःखान्तर. २ क. ख. ग. ड. च. ज. झ. ट. पितुर्विनाशात्, ३ ड. झ. ट. परिष्ठतः. ४ ख. लक्ष्मणस्तत्र कुद्धोनागइव. ५ घ. लोकानां. ६ क. ग. ड, च. झ. ज. ट. विमोक्ष्यामि. ७ क. ट. व्यपनयतु. ८ च. अ. ततोस्य. ९ क. ख सर्गः ३] श्रीमदोविन्दराजीयव्याख्यासमलंकृतम् । तृतीयः सर्गः ॥ ३ ॥ रामेणविराधप्रतिस्ववृत्तान्तनिवेदनपूर्वकंतदृत्तान्तनिवेदनप्रश्रेतेनतंप्रतिस्वपितृनामस्वप्रभावनिवेदनपूर्वकंसीताविसर्जनेन वरयापलायनचोदना ॥ १ ॥ ततोरामबाणाभिहतिव्यधितेनतेनसीतायाभुविन्यसनपूर्वकंरामलक्ष्मणयोःस्वस्कन्धारोपणेन वनमध्यप्रवेश [ईत्युक्त्वा लक्ष्मणः श्रीमान्राक्षसं हसन्निव ।। को भवान्वनमभ्येत्य चरिष्यति यथासुखम् ॥ १॥] अथोवाच पुनर्वाक्यं विराधः पूरयन्वनम् । आत्मानं पृच्छते बूतं कौ युवां क गमिष्यथः ॥ २ ॥ तमुवाच ततो रामो राक्षसं ज्वलिताननम् ।। पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः ।। ३ ।। क्षत्रियौ वृत्तसंपन्नौ विद्धि नैौ वनगोचरौ । त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान् ॥ ४ ।। तमुवाच विराधस्तु रामं सत्यपराक्रमम् ॥ हँन्त वक्ष्यामि ते राजन्निबोध मम राघव ।। ५ ।। पुत्रः किल जयस्याहं मम माता शतहदा ॥ विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः ।। ६ ।। तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा । शत्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च ॥ ७ ॥ उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम् । त्वरमाणौ पलायेथां न वां जीवितमाददे ।। ८ ।। तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः ।। राक्षसं विकृताकारं विराधं पापचेतसम् ।। ९ ।। अथ विराधानुग्रहाय तदाक्रमणं तृतीये-अथो- | योयं प्रश्नः ॥४॥ हन्तस्वाभिप्रायकीर्तनोद्योगजगर्वेण । वाचेत्यादि । पूरयन् शब्देनेति शेषः । आत्मानं युष्म- |मम मत्तः मे स्वरूपमिति शेषः । निबोधेत्युवाचेवत्य त्स्वरूपं । पृच्छते मह्यमिति शेषः । बूतमिति लोण्म - |न्वयः ।। ५ । विराधः विगताराधनः दुराराध्यइत्य यमपुरुषद्विवचनम् । । प्रश्नप्रकारमाह-कावितेि | न्वर्थसंज्ञ : । राक्षसाः सजातीयाः सजातीयैः कृतं ॥ १-२ । राक्षसत्वेन प्रकृत्या ज्वलिताननमिति | नामेदं नतु मातापितृभ्यामिति भावः ।। ६ । चापि भयहेतूक्तिः । आत्मनः सम्बन्धि इक्ष्वाकुकुलमुवाचे- | केिच । तपसा साधनेन । ब्रह्मणः प्रसादजा शत्रेणा त्यन्वयः । इक्ष्वाकुवंश्यदशरथपुत्रावावां पितृवचना| वध्यता अमारणीयता प्राप्ता । अच्छेद्याभेद्यत्वं च द्वनं गमिष्याव इत्युवाचेत्यर्थः ।। ३ । अधर्मचारिणौ |प्राप्त । प्राणवियोजनहेतुखण्डनविदारणानर्हत्वं च पापाविति पूर्वोक्तविराधवचनस्योत्तरमाह-क्षत्रियौ |प्राप्तमित्यर्थः ।।७॥ अनपेक्षौ अपेक्षायां मरणं ध्रुवमिति वृत्तसंपन्नाविति । त्वामिति । कस्य पुत्रः किंप्रभाव इति | भावः । त्वरमाणो मन्दगमनेन मे मनश्चलेदिति भावः । ज्ञातुमिच्छावइत्यर्थः । “अहं दुर्ग विराधो | न वां जीवितमाद्दे उत्तमप्रमदारन्नप्रापणादिति नाम राक्षसः” इति नामजात्योः पूर्वमुक्तत्वान्नतद्विष- । भावः ॥ ८ ॥ तं एवं परुषं वदन्तं । परुषवचनादेव शि० विराधंज्ञातुकामस्य लक्ष्मणस्योक्तिमाह--इतीति । श्रीमॉछलक्ष्मणः इतिवचः उक्त्वा रामंप्रतीतिशेषः । वनं अभ्येत्य प्राप्य यथासुखं यश्चरिष्यति चरति । सभवान्कः इतिवचःप्रहसन्निव विराधं आहेहतिशेषः ॥ १ ॥ स० वनं गोचरोययोस्तौ । यद्वा वनस्यागौर्भूस्तस्यां चरत इतिौ तथोक्तौ । समासान्तविधेरनित्यत्वान्नटच । यद्वा गविचरतोगोचरौ वनस्य गोचरौवन गोचरौ । वनपदार्थस्य योग्यतयागोचरपदैकदेशगोपदार्थेनानन्वयः । “दीप्तानलार्कद्युतिमप्रमेयं'इत्यत्राप्रमेयत्वस्य द्युतावन्वयो ज्ञेयः ॥ ४ ॥ स० सर्वराक्षसाइत्यनेन लोकप्रसिद्धत्वंद्योतयति ॥ ६ ॥ स० लोके ये छेद्यास्तेषामभेद्यत्वं । यद्वा छेद्यानामङ्गा नामभेद्यत्वं । अवध्यत्वप्रकारनिरूपणं वैतत् ॥ ती० शत्रेण येनकेनापिशत्रेण । शस्रबलेनाच्छेद्याभेद्यत्वं छेदभेदाभ्यामव्यथ नीयत्वं । शि० अच्छेद्यत्वं अवयवद्वैधीभवनाभावः । अभेद्यत्वं शरीरेत्रणप्राप्यभावः । वस्तुतस्तु छेद्यन छेत्तुमर्हणप्राकृतशत्रेणे त्यर्थः । अतएव वक्ष्यमाणरामशस्रकरणकभेदनंसंगच्छते । तेषांप्राकृतभिन्नत्वात् ॥ ७ ॥ ती० अनपेक्षौ प्रमदाशारहितौ । वस्तुतस्तु उत्सृज्य मामितिशेषः । प्रमदामादायेतिशेषः । वां युवयोः जीवितं प्राणसमंत्रीरत्नं नाददे इत्युवाचेतिपूर्वेण पा० ] १ अयंश्लोकः क. ग, च. छ. ज. अ. ट. पुस्तकेष्वेवदृश्यते. २ क. च. ज. अ. ट. न्विराधं. ३ ग. प्रदहन्निव ४ क. तावुवाचतोभीमोविराधः. ५ ड. झ. ट. पृच्छतोममहिबूतं. ६ घ. विराधं. ७ क. अहं. ८ ख. ग. ड. च. ज. झ अ. मातामम. ९ ड. ज. झ. ट. चाभिसंप्राप्ता वा, रा, ८९ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ क्षुद्र धिक्त्वां तु हीनार्थ मृत्युमन्वेषसे धुवम् ।। रणे संप्राप्स्यसे तिष्ठ न मे जीवन्गमिष्यसि ।। १० ।। ततः सज्यं धनुः कृत्वा रामस्सुनिशिताञ्शरान् । सुशीघ्रमभिसन्धाय राक्षसं निजघॉन ह ।। ११ ।। धनुषा ज्यागुणवता सप्त बाणान्मुमोच ह ।। रुक्मपुङ्खान्महावेगान्सुपणोनिलतुल्यगान् ।। १२ ।। ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः ॥ निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः ॥ १३ ॥ स विद्धो न्यस्य वैदेहीं शूलमुद्यम्य राक्षसः । अभ्यद्रवत्सुसंक्रुद्धस्तदा रामं सलक्ष्मणम् ।। १४ ।। स विनद्य महानादं शूलं शक्रध्वजोपमम् । प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः ।। १५ ।। अथ तौ भ्रातरौ दीप्त शरवर्ष ववर्षतुः । विराधे राक्षसे तस्मिन्कालान्तकयमोपमे ॥ १६ ॥ स प्रहस्य मैहारौद्रस्थित्वाऽम्भत राक्षसः ॥ जूम्भमाणस्य ते बाणाः कायान्निष्पेतुराशुगाः ।॥१७॥ स्पशतु वरदानेन प्राणान्संरोध्य राक्षसः । विराधः शूलमुद्यम्य राघवावभ्यधावत ॥ १८ ॥ तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम् ॥ द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः ।। १९ ।। हेतोः कोपसंरक्तलोचनः । विकृताकारं विकृताकार- | विद्धः बाणवेधजनितवेदनातिशयवान् । न्यस्य भूमौ मपि पापे सीताहरणे चेतो यस्य तं ॥ ९ ॥ क्षुद्रहीन - | निक्षिप्य ।। १४ । महान् नादः प्रतिध्वनिर्यमिस्त जाते । धिकारे हेतुरयं । हीनार्थ उत्तमाङ्गनाभिलाष- | द्यथा भवति तथा विनद्य । शक्रध्वजोपमं तद्वदुन्नतं । रूपहीनप्रयोजनमितियावत् । मृत्युं अन्वेषणहेतुं मरणं |व्यात्ताननः विवृत्तास्यः । अनेन प्रसारितजिह्वत्वं संप्राप्स्यसे । अन्वेषणं सफलं भविष्यतीत्यर्थः । तदा | लक्ष्यते शूलोपमेयतालाभाय ।। १५ । अथ सीतानि किञ्चिदुपेक्षया गन्तुमुद्युक्तं प्रत्याह-तिष्ठति । गमनं |क्षेपानन्तरं । यथेष्टं बाणमोचनार्हत्वात् दीप्त पूर्वबाणे च दुर्लभमित्याह-नेति । मे पुरत इति शेषः ।।१०॥ |भ्यस्तेजस्वि शरवर्षे शरसमूहं । उभाभ्यामपि मोच राक्षसं प्रति शरान् । निजघान अमुश्चत् । हन | नीयत्वे हेतवः राक्षस इत्यादिविशेषणानि । काला हिंसागत्योरिति धातुः ॥ ॥ पुन:शरान्विाशिं- |न्तकयमोपमे काले संहारकाले अन्तको नाशको यो ११ षन्नाह-धनुषेति । ज्यारूपो गुणो रज्जुः |यमस्ततुल्ये ॥ १६। प्रहस्यकिमेतैर्मशकप्रायैरिति तद्वता । महावेगान् अतएव सुपर्णानिलाभ्यां | हसित्वा । अजूम्भत गात्रविनाममकरोत् । बाणाः तुल्यं गच्छन्तीति तथोक्तान् ॥ १२ ॥ बर्हिण- | काये किञ्चिलम्राः । आशु गच्छन्तीत्याशुगाः आशुगा वासस इति खार्थे इनच् । बार्हणवाससः बर्हपत्रा | अपीत्यर्थः । निष्पेतुः जगलुः ।। । १७ वरदानेन इत्यर्थः । शोणितेन आदिग्धाः ईषलिप्ताः । रक्तो-|स्पर्शात् संबन्धात् । प्राणान् प्राणवायून् । संरोध्य द्रमात्पूर्वमेव शरीरान्निर्गमादितिभाव । पावकोपमा | हृदये समूह्य बलं कृत्वेत्यर्थः ।। १८ । तत् हस्तस्थं । इति भूस्थतृणादिहनादन्निसाम्यसिद्धिः ।। १३ । । गगने ज्वलनः आकाशस्थान्निः तदुपममित्यभूतोपम संवन्धः ॥ ८ ॥ ती० ज्यागुणवता ज्याशब्दवता । स० ज्यागुणवता भूमौप्रशस्तगुणवता । यद्वा ज्या मौर्वी गुणो मासृण्यादि ताभ्यांयुतेन । शि० सुपर्णानिलतुल्यगान् सुपर्णानिलौ तुल्यं खसादृश्यं गच्छन्तिप्रापयन्ति तान् ॥१२॥ शि० बर्हिणवाससः बर्हिणः मयूराः तत्संबन्धिपिञ्छानीत्यर्थः । तान्येवासांसियेषांतेतथा ॥ स० बर्हिणवासएव वासोयेषांतेबर्हिणवाससः । मयूरपक्ष वस्राः ॥ ॥ वस्तुतस्तु सीतासमीपमगत्वा ॥ १४ ॥ ती० कालोन्तकोयमश्चेतित्रयो मारणाधिकारिणः । १३ ती० वैदेहींन्यस्य तत्र कालस्याधिकारो जीवितविच्छेदे । अन्तकस्य प्राणापहारे । यमस्यपुण्यापुण्यविवेके इतिभेदः ॥ ति० कालान्तकयमा प्राणतनुमनस्संहारप्रधानास्संहाररुद्रस्यमूर्तयः तत्सदृशे ॥ शि० कालान्तकयमोपमे अन्तकः मृत्युः । कालस्तन्निमित्तं । यमस्तन्निय न्ता तैरुपमा यस्य । िकंच कालः । प्राप्तः अन्तकोयस्य सएव यमोपमस्तस्मिन् ॥ स० कालः कालाभिमानी अन्तकोमृत्युरि त्युभौ यमभृत्यौ । तौच यमश्च तेषामुपमायस्य तस्मिन् ॥ १६ ॥ति० प्रहस्य शस्रावध्येमयि वृथैवबाणपातइतिहासः ॥ १७ ॥ ती० टी० वरदानेन ईश्वरवरदानेन । तदुक्तं विराधोहाटकपुरेविधिवन्मामपूजयत्। मदनुग्रहवैशिष्टयादवध्यस्ससुरा [ पा० ] १ च. क्षुद्र. २ क. ख. ड. च. ज.-ट. प्राप्स्यसिसंतिष्ठ. ३ ख. घ. ड. च. ज ट. न्विमोक्ष्यसे. ४ ग सतु.५ ख, निजघानसः. ६ क. च. ज. अ. तत्र. ७ क. ख. . . ८ क. ख, ग, च. ज. बलातुवरदानस्य अमहारौद्रंस्थित्व ९ क. च. ज संरुध्य. १० क. ड. च. छ. ज. ट. राघवायव्यसर्जयत्। सर्गः ४] तद्रामंविशिखच्छिन्नं शूलं तस्य करादुवि । पपाताशनिना छिन्नं मेरोरिव शिलातलम् ।। २० । तौ खङ्गौ क्षिप्रमुद्यम्य कृष्णसर्षेपमौ शुभौ । तूर्णमापततस्तस्य तदा प्रहरतां बलात् ॥ २१ सै वध्यमानस्सुभृशं बहुभ्यां पैरिरभ्य तौ । अप्रकंप्यौ नरव्याघ्रौ रौद्रः प्रस्थातुमैच्छत ॥ २२ ॥ तस्याभिप्रायमाज्ञाय रामो लक्ष्मणमब्रवीत् ।। वहत्वयमलं तावत्पथाऽनेन तु राक्षसः २३ ॥ यथा चेच्छति सौमित्रे तथा वहतु राक्षसः अयमेव हि नः पन्था येन याति निशाचरः २४ स तु स्वबलवीर्येण समुत्क्षिप्य निशाचरः बालाविव स्कन्धगतौ चैकारातिबलौ ततः ॥ २५ तावारोप्य ततः स्कैन्धं राघवौ रजनीचरः । विरौधो निनदन्घोरं जगामाभिमुखो वनम् ॥२६॥ वनं महामेघनिभं प्रविष्टो दुमैर्महद्भिर्विविधैरुपेतम् नानाविधैः पक्षिशतैर्विचित्रं शिवायुतं व्यालमृगैर्विकीर्णम् ।। २७ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे तृतीयः सर्गः ॥ ३ ॥ ीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । विराधेनरामलक्ष्मणापहरणेसीतयाविषादादुचैराक्रोशनम् ॥ १ राघवाभ्यांशस्रोणविराधबाहुद्वयभञ्जनपूर्वकंशस्रादिना बहुधापीडनेप्यविमुक्तप्राणेतस्मिन्नामेणलक्ष्मणंप्रतिविराधस्यशस्राद्यवध्यत्वोक्तिपूर्वकंगतेंनिखननस्यतद्वधोपायत्वोक्ति रामपादस्पर्शमहेिन्नापूर्वजन्मस्मृतिमताविराधेनतंप्रतिकुबेरशापात्स्वस्यराक्षसत्वप्राप्तिनिवेदनपूर्वकंशरभङ्गाश्रमगमनचोदना ३ ॥ विराधेनापिस्वस्यगर्तक्षेपंप्रार्थितेनरामेणलक्ष्मणखातगर्तेतन्निखननम् ततःसीतालक्ष्मणाभ्यांसहवनेसुख निवासः ॥ ५ हियमाणौ तु तौ दृष्टा वैदेही रामलक्ष्मणौ । उचैस्वरेण चुक्रोश प्रगृह्य सुंभुजा भुजौ ॥ १ चतुर्थः सर्गः ॥ ४ ॥ ४ ट १९ । अशनिना वज्रत्रेण ।। २० । प्रहरतां प्राहरतां | भाव २५-२६ । इमावपि स्वाभीष्टवनं प्रवि २१ । अप्रकम्प्य ी चालयितुमप्यशक्यौ । किंपुनः |ष्टा वित्याशयेनाह-वनमिति । शिवाः सृगालविशेष परिग्रहीतुमिति कवि:परिहसति । रौद्रः रौद्राकृति ताभिर्युतं । व्यालमृगैः दुष्टमृगैः । “दुष्ट द्विपे श्वापदे अप्रकम्प्यत्वे हेतुः-नरव्याघ्राविति । नरव्याघ्रौ पुरु च व्याल: पुंसि शठेपि च' इति बाण षोत्तमौ ।॥२२ । अभिप्रायं वनान्तर्नयनेच्छां । वहतु | सर्गे भगवतः स्वायत्तसकलप्रवृत्तिकत्वं महाभयहेता नौ प्रापयतु । अनेन आवाभ्यां गन्तव्येन पथावहतु। | वपि निर्भयत्वं च दर्शितं अस्मिन्सर्गे षडिंशति अथवा यथेच्छति येनमार्गेण गन्तुमिच्छति तथा | श्लोका २७ इति श्रीगोविन्दराजविरचिते वहतु । उभयथापि न दोष इति भावः । तत्र हेतुमाह |श्रीमद्रामायणभूषणे रन्नमेखलाख्याने आरण्यकाण्ड वनमध्यगमनेच्छूनामस्माकं याख्याने तृतीयः सर्ग २३-२४ । अतिबलौ रामलक्ष्मणौ समुक्षिप्य बालाविव स्कन्धगतौ चकार तयोरिच्छावशादिति अथ परमपुरुषवहनफलं वक्तुमुपक्रमते-ह्रिय सुरैः ?' इति ॥ १८ ॥ ति० तच्छूलं करस्थमूलमागमेवेतिशेष गगनेज्वलनोपमं शिखाभागावच्छेदेनेतिभाव १९ स्त० महामेघनिभं सूर्यप्रकाशाच्छादकखेनेतिभाव इतितृतीयस्सर्गः ॥ ३ शि० सुमहाभुजौ सुमहान्तौखबाढूप्रगृह्य समुत्थाप्य । सुमहाभुजौ काकुत्स्थौ प्रगृह्य हियमाणौदृष्टा चुक्रोशेल्यन्वयो वा ॥१ [पा० ] १ क. ख. ड ट. विशिखैश्छिन्न. ग. विशिखैर्भिन्नं. २ घ. च. छ. ज. भुजौ. ३ ड. झ. ट. सपविवोद्यतौ मापेततुस्तस्य. ५ क. वध्यमानस्सतुभृशं. ६ ख. ग. ड ट. भुजाभ्यां. ७ क.-ज. अ. ट. परिगृह्य. ८ ज. मासाद्य ९ क. ख. ग. च. छ. ज. अ. यथेच्छतिहि. १० क. च. छ. ज. अ. तौसमुत्क्षिप्यराक्षस ११ ग. चचारातिबलौ. डः झ. ट. चकारातिबलोद्धत १२ क. ड. ज. अ. स्कन्धे. १३ ख. घ विनदन्घोरं. १४ क. च. छ. ज. अ. पक्षिगणै ड, झ. ट. पक्षिकुलैः. १५ ड. झ. ट. तुकाकुत्स्थौदृष्टासीतारघूत्तमौ क. ख. तोष्टा. १६ ङ. झ. अ. ट. सुमहाभुजौ २७ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ एष दाशरथी रामस्सत्यवाञ्छीलवाञ्छुचिः ।। रक्षसा रौद्ररूपेण हियते सहलक्ष्मणः ।। २ ।। मैं का भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा ॥ मां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम ॥ ३।। तस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ ॥ वेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ।। ४ ।। तस्य रौद्रस्य सौमित्रिर्वाहुं सव्यं बभञ्ज ह ।। रॉमस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ ५ ॥ स भन्नबाहुः संविो निपपाताशु राक्षसः । धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः ॥ ६ ॥ मुष्टिभिर्जानुभिः पद्रिः सूदयन्तौ तु राक्षसम् ॥ उद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ॥७॥ स विद्धो बहुभिर्बाणैः खङ्गाभ्यां च परिक्षतः ॥ निष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥८॥ तं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् । भयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ॥ ९ ॥ तपसा पुरुषव्याघ्र राक्षसोयं न शक्यते । शत्रेण युधि निर्जेतुं राक्षसं निखनावहे ॥ १० ॥ [कुञ्जरस्येव रौद्रस्य रौक्षसस्यास्य लक्ष्मण । वैनेऽसिन्सुमहच्छुभ्रं खन्यतां रौद्रेवर्चसः ॥ ११ ॥ इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति । तस्थौ िवराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥१२॥ ] तच्छूत्वा राघवेणोक्तं राक्षसः श्रितं वचः ॥ इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥१३ ॥ हैंतोसि पुरुषव्याघ्र शक्रतुल्यबलेन वै । मया तु पूर्व त्वं मोहाँन्न ज्ञातः पुरुषर्षभः ॥ १४ ॥ माणावित्यादि । चुक्रोश रामस्यातिमानुषं चरित्रमव-|ते । सर्वदा लक्ष्मणो:रामस्य दक्षिणपार्श्व एव तिष्ठति गच्छन्त्यपि न्नेहातिशयेन व्याकुला रुरोदेत्यर्थः ॥ १॥ | अतो गृहन्दक्षिणेन रामं सव्येन लक्ष्मणं चागृहादि सत्यवान् सत्यवचनवान्। शीलवान् सदाचारसंपन्नः । | त्यविरोधः । तरसा बलेन ।। ५ । संविग्नः भीतः शुचिः ऋजुबुद्धिः ।। २ । एवं दैवं प्रत्याकुश्य विरा -|॥ ६ ॥ मुष्टिभिरिति । बहुवचनमावृत्या उद्यम्योद्य धं प्रत्याह-मामिति । वृकाः इंहामृगा । “कोक- | म्य . सूदयन्तौ मुष्टयादिकमुद्धृत्योद्धत्य प्रहरन्तौ । स्वीहामृगो वृकः' इत्यमरः । शार्दूलाः महाव्याघ्राः॥ | स्थण्डिले भूतले ।। ७-८ । भयेष्वभयदः शापा द्वीपिनः अल्पव्याघ्राः । “व्याघ्रो मृगारिः शार्दूलो | पायकारणाय प्रसन्न इत्युच्यते ॥ ९ ॥ शखेत्रण हिंसारुश्चित्रकी मृगात्। चण्डश्चाल्पस्त्वयं द्वीपी' इति | शस्रादिभिः । निखनावहे भूमौ निक्षिपेव ॥ १० ॥ वैजयन्ती । नमस्त इत्येवं चुक्रोशेति पूर्वेणान्वयः |प्रश्रितं विनयान्वितं यथा तथा प्रोवाचेत्यन्वयः ॥ ३-४ । सव्यमिति । ननु विराधादानेनकबन्धा | ।। ११- १३ । रामपादस्पर्शन प्रत्यभिजानन्नाह दाने च लक्ष्मणः सव्यं रामो दक्षिणं भुजमच्छिंन-|-हत इत्यादि । त्वयेति शेषः । पुरुषर्षभः पुरुषोत्त दित्यविशेषेणोच्यते किमत्र नियामकमिति चेत्। उच्य- | मस्त्वं रामलेवनावतीर्ण इति न ज्ञात इत्यर्थः ॥ १४ ॥ ती० शार्दूलद्वीपिनः सबिन्द्रबिन्दुव्याघ्राः ॥ ३ ॥ ति० बाहुंबभञ्जनैतावतापिप्राणहानिरिति नवरदानविरोधः । अभेद्याच्छेद्यखंच प्राणनाशक्षसावयवविशेषपरंबोध्यं। बभञ्ज मुष्टिप्रहारेणेतिशेषः । अभेद्याच्छेद्यत्ववरस्तु शस्रकरणकतद्विषयइत्यन्ये॥५॥स०संविन्न खिन्नः । अनेनवरस्तु रामेतरविषयइतिज्ञायते ॥६॥ति० भयेषुभयकालेषु । स० भयेषु भयसाधनेषु। ती०भयेष्वभयदइति खश्रवः णस्मरणकीर्तनादिसंविदधतः पुरुषस्य सकलभयापहारीभवति ॥ ९ ॥ स० मया रमयासीतया सहितस्वंनज्ञातइतिवा ॥ १४ ॥ [पा०] १ क. च. छ. ज. . सत्यवान्बलवानृजुः. २ ख. घोररूपेण. ३ झ. मामृक्षाः. ४ ग. राक्षसेश्वर. क. ५ भ्रातरौ ६ क. ख. ड.-ट. सौमित्रिस्सव्यंबाहुं . ७ ग. रामोपि. ८ ड. झ. ट. पपाताशुविमूच्छितः. ९ क. छ. ज. ज. सूदय च• न्तौच. १० क. संप्रेक्ष्य. घ. संप्रेक्षमाणस्सभृशं . ११ इदंश्लोकद्वयं क.-ट. पुस्तकेष्वत्रापिदृश्यते. १२ क. च. ज. अ राक्षसस्याद्य. घ. राक्षसस्यतु. छ. राक्षसस्यच. १३ ख. महतस्सुमहच्छुभ्र. ध. महतस्सुमहच्छिद्रं. क. च. छ. ज. श. महतो स्यमहच्छुभ्रं. १४ ग. रौद्रकर्मणः. छ. रौद्ररक्षसः. १५ च. ज. प्रथितं . १६ क. ख. ग. -ट. हतोहं. ध. भक्तोस्मि डः १७ क. घ. च. छ, ज. ल. मोहादज्ञात सर्गः ४ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । कौसल्या सुमजा राम तात त्वं विदितो मया । वैदेही च महाभागा लक्ष्मणश्च मैहायशाः ।। १५ ।। अपि शापादहं घोरां प्रविष्टो राक्षसीं तनुम् ॥ तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ।। १६ ॥ प्रसाद्यमानश्च मया सोब्रवीन्मां महायशाः । यदा दाशरथी रामस्त्वां वधिष्यति संयुगे ।। तैदा प्रकृतिमापन्नो भवान्खगै गमिष्यति ।। १७ ।। इति वैश्रवणो राजा रम्भसिक्तं पुराऽनघ ॥ अनुपस्थीयमानो मां संक्रुद्धो व्याजहार ह ।। १८ ।। तव प्रसादान्मुक्तोऽहमैभिशापात्सुदारुणात् ॥ भुवनं खं गमिष्यामि खस्ति वोस्तु परंतप ।। १९ ।। इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् । अध्यर्धयोजने तात महर्षिः सूर्यसन्निभः ॥ २० ॥ तं क्षिप्रभंभिगच्छ त्वं स ते "श्रेयो विधास्यति । अवटे चाँपि मां राम प्रैक्षिप्य कुशली व्रज॥२१॥ रक्षसां गतसत्त्वानामेष धर्मः सनातनः । अवटे ये निधीयन्ते तेषां लोकाः सनातनाः ।। २२ ।। एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः । बभूव खर्गसंप्राप्तो न्यस्तदेहो महाबलः ॥ २३ ।। तच्छुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ।। २४ ।। कुञ्जरस्येव रौद्रस्य रक्षसस्यास्य लक्ष्मण । वैनेऽस्मिन्सुमहच्छुभ्रं खन्यतां रौद्रकर्मणः ।। २५ ।। ज्ञानप्रकारमाह--कौसल्येति । तात सर्वलोकजनक । | योजना ।। १७ -१८ । स्वंभुवनं स्वर्गलोकं । उप त्वं कोसल्यायाः सुप्रजाः । “नित्यमसिच्या प्रजामेध-|कारस्मृत्या मङ्गलमाशास्ते-स्वस्ति व इति ।। १९ ।। योः? इत्यसिच् । इति विदितोसि । महाभागा श्रीवें - | चिककङ्कर्यमातनोति--इत इति । प्रतापवान्महात देहीत्यवगता । अयं च त्वदंशभूतो महायशाः त्वद्- | पाः । अधिकमर्धयस्य तद्ध्यर्ध तञ्च तद्योजनं च तस्मिन् नुवर्तनजकीर्तिमान् । लक्ष्मण इति विदितः ॥ १५ । | सार्धयोजन इत्यर्थः ।॥२०॥ क्षिप्रै तदन्निप्रवेशात्पूर्व । एतावत्पर्यन्तं कुतो न ज्ञातवानसीत्यत्राह-अपीति । | ते त्वत्तः । श्रेय: ब्रह्मलोकं । विधास्यति पोषयिष्यति । अपिगैहयां । कस्य केन शाप इत्यत्राह-तुम्बुरुरि-|यद्वा ते श्रेयः निवासस्थानप्रवेशनादिकं । अवटे श्वभ्र । त्यादि । • अहमिति शेषः ।। १६ । उपकारस्मृत्योप- | कुशली आर्तत्राणरूपकुशलयुक्तः ॥२१॥ गतसत्वानां श्लोकयति-महायशा इति । प्रकृतिं स्वरूपं । शापनि- | गतासूनां। *द्रव्यासुव्यवसायेषु सत्त्वमस्री तु जन्तुषु’ मित्तमाह-अनुपस्थीयमान इति । रम्भासत्तं मां | इत्यमर । एष: अवटप्रक्षेपः । अस्य धर्मस्य फलमाह अनुपस्थीयमानः अवसरे मया असेव्यमान : । अत | –अवट इति ।। २२ । स्वर्गसंप्राप्तः संप्राप्तप्राय एव संकुद्धः राजा अस्मत्स्वामी वैश्रवण: इति उक्तप्र- | इत्यर्थः । खननानन्तरं स्वर्गप्राप्तः ॥२३-२४ ।। कारेण । राक्षसो भवेति व्याजहार । पुनर्मया प्रसाद्य-| कुञ्जरस्येत्यादि श्रोकद्वयं । वैपुल्यं विधाय निन्नतां मान इत्यब्रवीच। उक्तप्रकारेण शापावसानं चोवाचेति | विधत्ते--प्रदरः खन्यतामिति । प्रकृष्टोदरः प्रदरः ॥२५ ति० खयाकौसल्यासुप्रजाइति खंविदितः कौसल्यापुत्रइतिज्ञातोसीत्यर्थः ॥ १५ ॥ ति० व्याजहारेत्यस्य राक्षसींतर्नुप्रविशेतीति शेषः ॥ १८ ॥ ति० अनुपस्थानेकारणमाह--इतीति । उत्क्तशापं तत्प्रतीकारंचोवाचेत्यर्थः । शापमुक्तिकालजानन्दपारवश्यात्पु नरुक्तिर्नदोषाय । रंभासक्तं पुरानघेतिपाठे पुनरुक्तयभावएव ॥ १८ ॥ स० सते सज्जनाय तुभ्यं । तेसकाशात्खस्य श्रेयोविधास्यतीतिवा ॥ २१ ॥ ति० सनातनः परंपराप्राप्तः । अतएव कलिराक्षसेषुयवनेष्वेतद्धर्मप्रवृत्तिः ॥ २२ ॥ ति० बभूव तथाभवितुमुद्यतोबभूव । यद्वा बभूवेत्यर्धनसंक्षिप्ततयोक्तस्य विस्तरमाह-तच्छुत्वेति । अवटनिक्षेपेणखर्गप्राश्रुिखा । [ पा०] १ ग. घ. ड. झ. ट. सुप्रजास्तातराम . २ ख. मयाखंविदितोधुना. क. च. छ. ज. ज. विदितस्खंमयाधुना ३ क. ख. ग. महाबलः. ४ क. अहंशापादिमां. ख.- अ. अभिशापादहं. ५ ड.- ट. वैश्रवणेनहि. ६ क. ग. ततः प्रकृतिसंपन्नो. ख. ततःप्रकृतिसंपन्नःपुनस्खर्ग. ७ इतिवैश्रवणइत्यस्मिञ्श्लोकेपूर्वोत्तरार्धयोःपौर्वापर्य क. ड.–ट. पुस्तकेषुदृश्यते ९ ड, झ. अ. सकुद्धो. १० क. च. छ. अ. ट. मिहशापात्. ११ क घ. च. छ. ज. अ ट. भवनं. १२ क. च. छ. ज. अ. तेस्तु. १३ ख. वरानन. १४ क. मधिगच्छ. १५ झ. श्रेयोऽभिधास्यति. १६ ग. वापि ट. निक्षिप्य. १८ कुशलं. . २१ क ख. . १९ ख. हतसखानां२० क. ख. ड. छ. ज. ज, राक्षसस्याद्य. च. छ ज. अ. महतस्सुमहच्छत्रं. ख. घ. ड. झ. वनेऽस्मिन्सुमहाञ्श्वभ्र १७ ड. वा
- १४
श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ इत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति । तस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥२६॥ ततः खनित्रमादाय लक्ष्मणश्वभ्रमुत्तमम् । अखनत्पार्श्वतस्तस्य विराधस्य महात्मनः ॥ २७ ॥ तं मुक्तकण्ठं निष्पिष्य शङ्ककर्ण महास्वनम् । विराधं प्राक्षिपच्छ्त्रे नदन्तं भैरवखनम् ॥ २८ ॥ तैमाहवे निर्जितमाशुविक्रमौ स्थेिरावुभौ संयति रामलक्ष्मणौ । मुदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बिले तु राक्षसम् ॥ २९ ॥ अवध्यतां प्रेक्ष्य मैंहासुरस्य तौ शितेन शत्रेण तदा नरर्षभौ ।। समथ्र्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः ॥ ३० ॥ खयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण वैधार्थमीप्सितः । निवेदितः काननचारिणा स्वयं न मे वधः शस्रकृतो भवेदिति ।। ३१ ।। तदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने ।। बिलं च रामेण बलेन रक्षसा प्रवेश्यमानेन वनं विनंदितम् ॥ ३२ ॥ प्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुध्यैः प्रदरे निहंत्य तौ । ननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ॥ ३३ ।। ततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम् । -२६ । उत्तमं अतिनिम्र । महात्मनः महाकायस्य | चानन्तरं तथोक्तमित्याह-स्वयमिति । काननचारिणा ॥२७॥ मुक्तकण्ठं कण्ठाक्रमणरहितं। अतएव महास्वनं |रामेण प्रसह्य बलात्कृत्य । आत्मनो वधार्थ स्वयमी शङ्कुकर्ण शङ्कः कीलं तत्सदृशकर्ण गर्दभाकारं वा । |प्सितः मृत्युः बिलप्रवेशरूपवधोपायः । न मे वध ‘शङ्कुकर्णे गर्दभोष्ट्रौ' इति बाणः । भैरवखनं भयं- शस्रकृतो भवेदित्युपायान्तरं प्रतिषिध्य स्वयं निवदित करप्रतिध्वानं यथा भवति तथानद्न्तं । महास्वनमि- | उक्तो हीति योजना ।। ३१ । रामेण तद्भाषितमेव त्यत्र खभावोक्ति:। अत्रोच्चारणरूपकार्योक्तिरिति भिदा | निशम्य तस्य विराधस्य । बिलप्रवेशन मतिः कृता । ।। २८ । समस्तमुक्तमेवार्थ वृत्तान्तरेण संगृहाति– | रामेण बलेन बिलं प्रवेश्यमानेन रक्षसा वनं विनादि तमाहव इत्यादिना । संयति युद्धे स्थिरौ ॥ २९ ॥ | तमिति योजना ॥ ३२ ॥ प्रहृष्टरूपौ पुलकितशरीरौ । बिलप्रक्षेपनिमित्तमाह-अवध्यतामिति । महासुरस्य | वस्तुतो हर्षशोकावनयोर्न स्तः किंतु तन्नटनमात्रमिति वृत्राद्यसुरसदृशस्य । समथ्र्य अयमेवास्य वधोपाय | इवशब्देन सूचयतिा॥३३॥ पत्रीसहितस्य रामस्य तद्रहि। इतिनिश्चित्य ।। ३० । न केवलं स्वनिश्चय विराधेन | तस्य परतत्रस्य लक्ष्मणस्य चोपमानमाह-चन्द्रदिवा २३-२४ ॥ ति० महात्मनः गन्धर्वत्खप्रत्यापत्यभिप्रायेण रामखरूपज्ञानाभिप्रायेणच कविना महात्मनइतिप्रयुक्तंवा ॥ ती० मुक्तकण्ठं श्रीरामचरणपीडनेन शिथिलीकृतकण्ठं । यद्वा श्वभ्रक्षेपणार्थ रामेणमुक्तकण्ठाक्रमणं । नदन्तं परमेश्वरेणश्रीरामेण वर्धप्राप्तोस्म्यतो धन्योहं धन्योहमिति हर्षेण नादंकुर्वन्तमित्यर्थः । शि० महाखनं महाऽसुभिः ऊध्र्वोच्छुासैः अनिति जीवतितं आसन्नमरणमित्यर्थः ॥ २८ ॥ ति० यथार्थ खप्रयोजनोचितं । रामेणकत्र प्रसह्यखयं खस्य योमृत्युरीप्सितः तमात्मनोमृत्युं प्रसह्य उद्दिश्य । प्रपद्येतिपाठेप्ययमेवार्थः । काननचारिणा विराधेन। मेवधः शस्रकृतो नभवेदिति निवेदितोभूत् रामइतिशेषः ॥३१ ॥ ति० नीलखाद्विशालखाचवनस्याकाशसादृश्यं । उभावपि चन्द्रवत्कलासंपन्नौसूर्यवत्प्रतापयुतौ ॥ ३४ ॥ इतिचतुर्थसर्गः ॥ ४ ॥ [पा० ] १ क. ख. ग. च. छ, ज. अ. दुरात्मनः. २ ख. ग. ड.-ट. कण्ठमुत्क्षिप्य. ३ क. महावने४ ड. झ ५ क. च. छ. ज. अ. स्थितावुभौ ६ क. ख. घ.- ट, बलेन ७ क. महाबलस्य संमन्य. ९ ख. घ. ड. च. झ. अ. ट. मृत्युमात्मनः. १० ड. झ. ट. यथार्थ. ११ क. च. छ. ज, ज. तथैव. घ. निशम्य रामेणतदेवभाषितं. १२ क, ख. घ.-ट. तेनातिबलेन १३ घ. ट, निनादितं १४ क. ड.-ट. मुव्यी. ख. ग. मुग्रं १५ क. ड.-ट. निपात्यतं. १६ ख. ग. कार्मुकखङ्गधारिणौ ८ वक २७ सर्गः ५] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । विजहतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव ॥ ३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे चतुर्थः सर्गः ॥ ४ ॥ पञ्चमः सर्गः ॥ ५ ॥ विराधवनाच्छरभङ्गाश्रसंप्रविशतारामेणरथादवरुह्यशरभङ्गेणसहसंभाषमाणस्येन्द्रस्यावलोकनम् ॥ १ ॥ तथालक्ष्मणंप्रति सपरिजनेन्द्रप्रदर्शनपूर्वकसीतयासहतत्रैवावस्थानचोदनेनप्रत्यक्षतोपेितस्येन्द्रत्वजिज्ञासयातत्समीपंप्रतिप्रस्थानम् ॥ २ ॥ रामागमनमवलोकयतेन्द्रेणशरभङ्गप्रतिदानींस्वस्यरामसंभाषणादीनामनौचित्यनिवेदनपूर्वकंतदापृच्छनेनस्वलोकगमनम् ॥ ३ ॥ रामेणसीतालक्ष्मणाभ्यांसहशरभङ्गाभिवादनपूर्वकंतंप्रतीन्द्रागमनकारणप्रश्नः ॥ ४ ॥ शरभङ्गणरामंप्रतितत्कारणम भिधायसुतीक्ष्णाश्रमगमनचोदनपूर्वकंतत्संनिधावझौशरीरविसर्जनेनब्रह्मलोकगमनम् ॥ ५ ॥ हत्वा तु तं भीमबलं विराधं राक्षसं वने । ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ।। अब्रवीलुक्ष्मणं रामो भ्रातरं दीप्ततेजसम् ।। १ ।। कष्टं वनमिदं दुर्ग न च स वनगोचराः । अभिगच्छामहे शीघ्र शरभङ्गं तपोधनम् ॥ २ ॥ आश्रमं शरभङ्गस्य राघवोभिजगाम ह ॥ तस्य देवप्रभावस्य तपसा भावितात्मनः ।। ३ ।। समीपे शरभङ्गस्य ददर्श महददुतम् । विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम् ।। ४ ।। अवरुह्य रथोत्सङ्गात्सकाशे विबुधानुगम् । असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम् ।। ५ ।। सुप्रभाभरणं देवं विरजोम्बरधारिणम् । तद्विधैरेव बहुभिः पूज्यमानं मैहात्मभिः ॥ ६ ॥ कराविवेति ॥ ३४ ॥ इति श्रीगोविन्दराजविरचिते | मित्यर्थः ।॥ २ ॥ तस्य विराधोक्तस्य । देवप्रभावस्य ीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड तपसा साधनेन भावितात्मनः साक्षात्कृतपरब्रह्मण व्याख्याने चतुर्थः सर्ग *तपसा ब्रह्म विजिज्ञासस्ख' इतेि श्रुतेः ।। ३ । मह ददुर्तमहाश्चर्यभूतं किमपि वस्तु । विभ्राज़मानं वपुषा एवं विराधवनवासिमुमुक्षुमुनिजनशरणागतेरानु- | भ्राजमानवपुषमेित्यर्थः । वैश्वानराः सूर्यव्यतिरिक्त षङ्गिकफलभूतं विराधवधमभिधाय खरादिवधफलश- |तेजांसि । सूर्यादितेजःसमुदायोपममित्यर्थः ।। ४ ।। रभङ्गाश्रमवासिमुनिजनशरणागतिं दर्शयिष्यन् तदु- | ततः केिचित्समीपगमनानन्तरं रथोत्सङ्गात् रथतटा चितसौलभ्यदर्शनायशरभङ्गाश्रमवनगमनं दर्शयति | द्वरुह्य वसुधामसंस्पृशन्तं । अभूमिस्पर्शस्य देवस्वभा पञ्चमे-हवेत्यादि । परिष्वज्य समाश्वास्य चेति | वत्वात् । सकाशे समीपे । विबुधानुगं विबुधा अनुगा विराधाङ्कस्पर्शजभयदुःखत्रीडाशान्त्यर्थमिति भावः |यस्य तं विबुधेश्वरमिन्द्रददर्श ॥५॥ सुप्रभान्याभरणा ॥१॥ कष्टं कृच्छू गहनं वा । “कृच्छ्गहनयो:कषः” |नि यस्य तं। देवं देदीप्यमानं। विरजो निर्मलं अम्बरं धर्तु इत्यनिनिष्ठा । अतएव दुर्ग विषमं विश्रमायोग्य- | शीलमस्यास्तीति विरजोम्बरधारिणं । तद्विधैः इन्द्रतु स० कष्टं कष्टसाधनं । वयं अवनगोचराः । वनगोचरोविषयोयेषांते वनगोचराः । ते नभवन्तीत्यवनगोचराः । नचस्म अत्रेतिशेषः । नस्थास्यामः । अन्यत्रगच्छामइतिभावः । यद्वावनगोचरा नचस्म इतीदंवनं दुर्गकष्टमित्यब्रवीत् ॥२॥ स० इत्युक्त्वेति शेषः । ती० तपसा सर्वेश्वरालोचनेन । भावितः वासितः आत्मा अन्तःकरणं यस्य सतथा ॥ ३ ॥ स० महददुतं महतामदुतं । आत्त्वस्यानिलयखान्महांश्चासावदुतश्चेतिवा । ति० वपुषा वपुःकान्या ॥४॥ स० विबुधेश्वरं ज्ञानिश्रेष्ठं । टीका० रथोत्सङ्गादा काशे इतिपाठान्तरं । आकाशे भूमेस्समीपवंर्तिनि ॥ ५ ॥ स० हरिभिरितिपाठे “त्वकेशवालरोमाणि सुवर्णाभानियस्यतु । [पा०] १ क. विजहतुर्वे. २ झ. ट. अब्रवीद्रातरंरामोलक्ष्मणं. ३ क. ड.–ट, वैश्वानरप्रभं . ४ क. ख. ड.-ट. रथप्रवरमारूढमाकाशे. ५ ख, ग, झ. . ६ क. ग. छ, ज. अ. महर्षिभि संप्रभा श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ।। दैदशदूरतस्तस्य तरुणादित्यसन्निभम् ॥ ७ ॥ पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसन्निभं ॥ अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम् ।। ८ ।। चामरव्यजने चाग्ये रुक्मदण्डे महाधन । गृहीते वरनारीभ्यां धूयमाने च मूर्धनि ।। ९ ।। गन्धवमरसिद्धाश्च बहवः परमर्षयः । अन्तरिक्षगतं देवं वाग्भिरयाभिरीडेिरे' ।। १० ।। सह संभाषमाणे तु शरभङ्गेण वासवे ।। दृष्टा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत् ।। रामोऽथ रथमुद्दिश्य लैक्ष्मणाय प्रदर्शयन् । ११ ॥ अर्चिष्मन्तं श्रिया जुष्टमडुतं पश्य लक्ष्मण । प्रतपन्तमिवादित्वमन्तरिक्षगतं रथम् ।। १२ ।। ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः । अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ।। १३ । । इमे च पुरुषव्याघ्रा ये तिष्ठन्त्यभितो रथम् ॥ शतं शतं कुण्डलिनो युवानः खङ्गपाणयः ।। १४ ।। विस्तीर्णविपुलोरस्काः परिघायतबाहवः । शोणांशुवसनास्सर्वे व्याघ्रा इव दुरासदाः ॥ १५ ॥ उरोदेशेषु सर्वेषां हारा ज्वलनसन्निभाः ।। रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥ १६ ।। एतद्धि किल देवानां वयो भवति नित्यदा । यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ॥ १७ ॥ ल्याकारैः । दशैत्यनुषङ्गः ॥ ६ ॥ हरिभिः श्यामैः । इत्यन्वयः ॥ १३ ॥ इमे चेत्यादिश्लोकत्रयमेकं वाक्यं । यद्वा वाजिभि: वेगवद्भिः हरिभिः अश्वैः । तस्य इन्द्रस्य | शतं शतमिति प्रतिदिशमिति शेषः ।। १४ ।। विस्ती ॥ ७ ॥ पाण्डुराभ्रस्येव घना अधिका प्रख्या कान्ति-|र्णविपुलोरस्का: अत्यन्तविशालोरस्काः । शोणांशुवस र्यस्य तदिति चैले द्वष्टान्त: । चन्द्रमण्डलसन्निभमिति | नाः रक्तकान्तियुक्तवस्रा। एवंभूता य इमे तिष्ठ वृत्तायां । चित्रमाल्यैर्लम्बमानकुसुमसरैः उपशोभि- | न्तीत्यन्वयः ।। १५ । येषां सर्वेषामुरोदेशेषु हारा चामरव्यजनेन चामररूपव्यजने । महाधने | ज्वलनसन्निभा अग्विच्छुकुभास्वराः दृश्यन्ते बहुमूल्ये । मूर्धनि तस्येति शेषः । अपश्यदित्यनुषङ्गः |रूपमित्यत्रापि ये इत्यध्याहायै । पश्चविंशतिः वर्षा ॥ ९॥ईडिरे तुष्टुवुः । ईडमानानपश्यदित्यर्थः ।॥१०॥ | परिमाणमस्य पञ्चविंशतिवार्षिकं । “तदस्य परिमाणं सहेत्यादिसार्ध:श्रूोक एकान्वयः । तत्र तदानीं। राम | इति ठक् । “वर्षस्याभविष्यति ' इत्युत्तरपदवृद्धि इति पदस्यावृत्तिःक्रियाभेदात् । अतो न पुनरुक्तिः । एवंभूतं रूपं शरीरं ये बिभ्रति “अद्भ्यस्तात्' इत्यदा उद्दिश्य हस्तेन निर्दिश्य शरभङ्गेण साकं वासवे |देश: । पञ्चविंशतिवार्षिकमिति यौवनावस्थोच्यते । संभाषमाणे सति तत्र समये रामः शतक्रतुं दृष्टा तदीय रथं रामः लक्ष्मणाय उद्दिश्य प्रदशेयन् सन् अथ कौमारं स्यात्पञ्चदशाद्यौवनं तु ततः परं’ इत्युक्तः । लक्ष्मणमब्रवीदिति योजना ।। ११ । अचेिष्मतं |त इमे सुरा इत्यध्याहार्यम् ॥ १६ ॥ तत्रयुक्तिमाह सतेजस्कं । श्रिया कान्त्या ॥ १२ ॥ पुरुहूतस्य । |-एतद्धीति । एतत् पञ्चविंशतिवार्षिकं । वयः शरी यज्वभिर्बहुशो हूतस्य । नः अस्माभिः । इमे हरित- |रावस्था । देवानां नित्यदा भवति। नित्यदेति निपातः । वर्णाः। हरयः अश्वाः ते । यद्वा त इमे शक्रस्य हरय |किलेति प्रसिद्धौ। यथेमे वसनाभरणादिभिश्चारुदर्शना हरिस्सवर्णतोश्वस्तुपीतकौशेयसप्रभः ?' इतिशालिहोत्रोत्तेर्हरिशब्दार्थोोंज्ञेयः ॥ ७ ॥ स० पाण्डुराश्चते अभ्रविद्यमानघनाश्च तै प्रख्या सादृश्यं यस्यतं । पाण्डुराभ्रषुमेघेषु येघनाश्श्रेष्ठास्तत्प्रख्यमितिवा ॥ ८ ॥ ति० महाधने रन्नयुतत्वाद्वहुमूल्ये । चामरव्य जने चामरं वालनिर्मितं । व्यजनं मयूरपिच्छनिर्मितं । धूयमाने प्रकंप्यमाने ॥ ९ ॥ति० तं शतक्रतुं दृष्टा ज्ञाखा । रामो ब्रवीत्। उक्तसैवप्रपञ्चः रामोथेति । दर्शयत अदर्शयतेत्यर्थः ॥ ११ ॥ ती० शतशब्दोत्रानेकवाची ॥ १४ ॥ ती० शोणाश्मवसनाः [ पा०] १ ङ. झ. . ट. हरितैः. २ क. घ. च. छ. ज. . ददर्शदूरतः. ३ क. धूयमानेतु ४ ड. झ. ट. गीर्भि ५ क. च. छ. ज. रतुवन्. ड. झ. रैडयन्, ६ क. च. छ. ज. ज. रामोपि. ७ क- ड.-ट. भ्रातुर्दर्शयतादुतं. ८ ड झ. ट. दिशं ९. ग. घ. च. छ. ज. अ. शोणाश्मवसनाः. ख. शोणाश्धवसना १० क. च. छ. ज. अ. यइमे. ११ च छ. ज. अ. शुभदर्शना सर्गः ५ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । १७ इहैव सह वैदेह्या मुहूर्त तिष्ठ लक्ष्मण । यावज्जानाम्यहं व्यक्त क एष द्युतिमात्रथे ॥ १८ ॥ तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति । अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ।। १९ ।। तैतः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः ॥ शरभङ्गमर्नुप्राप्य विविक्त इदमब्रवीत् ।। २० ।। इहोपयात्यसौ रामो यावन्मां नाभिभाषते । निष्ठां नैयतु तावतु ततो मां द्रष्टुमर्हति ।। २१ ।। [ तावद्भच्छामहे शीघ्र यावन्मां नाभिभाषते ॥ २२ ॥ ] र्जितवन्तं तार्थे च दैष्टाऽहमचिरादिमम् । कर्म ह्यनेन कर्तव्यं महदन्यैस्सुदुष्करम् ।। निष्पादयित्वा तत्कर्म ततो मां द्रष्टुमर्हति ॥ २३ ॥ इँति वज्री तमामन्त्र्य मैनयित्वा च तापसम् ।। रथेन हरिर्युक्तेन ययौ दिवमरिन्दमः ।। २४ ।। प्रयाते तु सहस्राक्षे राघवस्सपरिच्छदम् । अग्हिोत्रमुपासीनं शरभङ्गमुपागमत् ।। २५ ॥ तस्य पैदौ च संगृह्य रामः सीता च लक्ष्मणः । निषेदुस्समनुज्ञाता लब्धवासा निमत्रिताः ॥२६॥ ततः शक्रोपयानं तु पैर्यपृच्छत्स राघवः । शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत् ।। २७ ॥ तथा किल देवा इति योजना ॥ १७ ॥ रथे इत्यनेन | पश्यतु ।। २१-२२ । भवांस्तं पश्यत्वित्यत्राह तदानीं रामं दृष्टा रथमारूढ इत्यवगम्यते । यावज्जा- | जितवन्तमिति । रावणं जितवन्तं अतएव कृतार्थ नामि ज्ञास्यामि । “यावत्पुरानिपातयोर्लट्’इति लट् । कृतदेवप्रयोजनं इममहमचिराद्रष्टा द्रष्टास्मि । दर्श व्यक्त अनुमितिं विना स्पष्टं प्रत्यक्षेण ज्ञास्यामीत्यर्थः | नसंभाषणाभ्यां देवत्वप्रकटने का हानिरित्यत्राह ॥ १८ ॥ विरहांसहिष्णुतया अनुव्रजन्तं लक्ष्मणं |कर्मेति । हि यस्मादन्यैर्देवैर्गुष्करं महत्कर्म रावणव पुन: प्रदिश्य जगामेत्याह--तमेवमिति ।॥ १९ ॥ | धादिकं । अनेन मानुषवेषेण कर्तव्यं तस्मादित्यर्थ : अनुप्राप्य एकान्तवचनश्रवणाय समीपमागत्य । | ।। २३ । इति उक्तप्रकारेण तापसं तापसवेषं। मान विविक्त रहसि । वक्ष्यमाणस्यातिगोप्यत्वात् ।। २० ॥ |यित्वा बहुमान्य । तं शरभङ्गमामन्त्र्य । हरियुक्तन असौ रामः इह मत्समीपे । उपयाति । उपयानसौ | अश्वयुतेन रथेन दिवं ययौ ।। २४ । प्रयाते त्विति यावति काले मां नाभिभाषते तावत्स्वप्रतिज्ञां निष्ठां | रामागमनोद्योगकाल एवेन्द्रस्य प्रयातत्वात् । सपरि समाप्ति नयतु। “निष्ठा निष्पत्तिनाशान्ताः' इत्यमरः । | च्छदं स्रीभ्रातृरूपपरिवारसहितं यथा भवति तथा । मया एव असंभाषमाण स्वप्रतिज्ञां निर्वर्तयतु मया | अग्निहोत्रं वहिं । उपासीनं तत्रप्रवेशार्थमुपतिष्ठन्तं संभाषणेऽस्यदेवत्वप्रकटनं स्यादिति भावः । संभाषणा- | शरभङ्गमुपागमत् ॥२५॥ समनुज्ञाताः आसनाय कृता भावेपि दर्शनमस्त्वित्यत आह--तत इति । ततः |नुमतिका । लब्धवासाः मुनितो लब्धासनाः । ततो स्वप्रतिज्ञानिष्ठानयनानन्तरं । मां द्रष्टुमर्हति स मां । निमत्रिताः सत्कृताश्च सन्त: निषेदुः ॥२६॥ शक्रो पद्मरागसदृशवसमाः ।। टीका० शोणाश्वसनाइतिपाठे शोणा अश्वा वसनानिच येषांते ॥ १५ ॥ ति० अनुज्ञाप्य गमनाय कृतानुमतिर्ककृत्वा ॥ २० ॥ ति० यावदसौ मां नाभिभाषते तावन्मां निष्ठां स्थानान्तरं खर्गवा नयत मयासहगच्छत । ततो वनचारित्वाद्धेतोः मा मां अद्रष्टुमर्हति द्रष्टुं नार्हतीत्यर्थः । अइतिनिषेधार्थमव्ययं पृथक्पदं । विपदीवस्थितेन एवंवैभवस्य दर्श नमनुचितमितिभाव ॥ २१ ॥ ति० कृतार्थ निस्तीर्णविपदं । तदावैभवयुक्तमिमं द्रक्ष्यामीतिशेषः । कतकस्खेतत्पद्य प्रक्षिप्तमित्या ह। तदृथैव मद्रीत्याव्याख्यान सर्वसामञ्जस्यात् । शि० जितवन्तं कृतरावणवधमित्यर्थः । अहं द्रष्टास्मीतिशेषः । एतेन रामसंभाषणे सति रावणः कोपंकर्तेतीन्द्रस्यभीतिव्यञ्जिता ॥ स० जितवन्तमिति । अनेन रामेण अन्यैस्सुदुष्करंकर्म रावणहननरूपंकर्तव्यं । जितवन्तं तत्कर्मप्राप्तिमन्तं । जि:प्राप्यर्थकः । खर्जितइत्यादौ तथात्वात् । कृतार्थ पूर्ण ॥२३॥ स० सपरिच्छदः धनुर्वाणसहि [ पा०] १ ख. ततस्तमभि. २ क.-ट. मनुज्ञाप्यविबुधानिदं. ३ क .-ट. नयत. ४ इदमर्ध क. च. छ. ज पुस्तकेषुदृश्यते. ५ ध. जीवितंच. ६ ड. झ. ट. कृतार्थहेि. ७ ड. झ. ट. तदाहं. क. च. छ. ज. अ. दिष्याद्रक्ष्याम्यहंहरिं ८ ख. ग. मन्यैदुरासदं. ९ ड. झ. ट. थ. १० घ. मानयिखातु. ११ ड. झ. ट. हययुक्तेन. १२ ख. घ. ड. झ. नं. ट सपरिच्छदः. क. च. छ. ज. सपरिच्छदे. १३ क. पादौतु. १४ क. ड. च. ज.-टं. स्तदनुज्ञाताः. १५ क. ख. च. छ. ज. अ. यानतत्तू, १६ ध. श. पर्यपृच्छत वा. रा. ९ णम् । कथ न्यवः मामेष, वरदो राम ब्रह्मलोकं निनीषति । जितमुग्रेण तपसा दुष्प्रापंमकृतात्मभिः २८ ।। अह ज्ञात्वा नरव्याघ्र वतमानमदूरतः ब्रह्मलोकं न गच्छामि त्वामदृष्टा प्रियातिथिम् ।। २९ । त्वयाऽहं पुरुषव्याघ्र धार्मिकेण महात्मना । समागम्य गमिष्यामि त्रिदिवं देवैसेवितम् ।। ३ अक्षया नरशार्दूल मया लोका जिताश्शुभाः ब्राह्मयाश्च नाकपृष्ठयाश्च प्रतिगृह्णीष्व मामकान् ॥३१॥ एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः ।। ऋषिणा शरभङ्गेण राघवो वाक्यमब्रवीत् ।। ३२ ॥ अहमेवाहरिष्यामि सर्वलोकान्महामुने । आवासं त्वहमिच्छामि दिष्टमिह कानने ।। ३३ राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै । शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः ३४ ।। पयानं इन्द्रागमननिमित्तं २७ क्रमेण तथा भविष्यतेि आजितकर्म द्यदित्यत्राह-मामिति । सर्वेषां वरं ददातीति वरदः | फलानि प्रथममनुभवेत्यत आह-अक्षया इति एष इन्द्रः मां ब्रह्मलोकं निनीषति नेतुमिच्छति नाकपृष्ठया: स्वर्गलोकभवा ब्रह्माज्ञयेति शेषः ॥ २८ ॥ तर्हि किमथै न गतोसी- | अक्षयाः चिरकालस्थायिन ये लोकाः भोगभूमय त्यत्राह-अहमिति । हे नरव्याघ्र अदूरतो वर्तमानं | मया आर्जिताः तान्मामकान् प्रतिगृह्णीष्व मत्कृतानिस मनसि सदा सन्निहितं त्वां योगतो ज्ञात्वा प्रियातिथिं | वर्षाणि सुकृतानि त्वदर्पितानि सन्त्विति भाव त्वामदृष्टा त्वदनुभवानन्दं विहाय ब्रह्मलोकं आब्रह्म- | तिथिसत्कारः प्रातीतिकोर्थः । कर्मणां भगवदर्पणं नाम भवनालोकाः पुनरावर्तिन इत्युक्तलोकं न गच्छामि | फलसंङ्गत्यागकर्तृत्वत्यागपूर्वेकं । २९ । तर्हि केन साधनेन कं लोकं गमिष्यसीत्य ३१- ३२ तदिदमङ्गीकुर्वन् तस्य वाचिककैङ्कर्य त्राह-त्वयेति । धार्मिकेण धर्मखरूपेण। स्वार्थे ठक् । | नियमयति-अहमेवेति । आहरिष्याम्येव स्वीकरि महंात्मना सत्यसंकल्पेन त्वया समागम्य त्वत्कटाक्ष- | ष्याम्येव । सर्वलोकान् त्वया मय्यर्पितान् । इह विषयो भूत्वा । देवसेवितं “यत्र पूर्वे साध्याः सन्ति | कानने प्रदिष्टं त्वया निर्दिष्ट आवासं त्विच्छामि देवाः' इत्युक्तरीत्या नित्यसूरिसेवितं । त्रिदिवं त्रिपा- । तुशब्देन त्वदभिमतदेश एव वास इत्युच्यते । “सा द्विभूतिं ब्रह्मलोकादुत्कृष्टं । गमिष्यामि ब्रह्मलोकं न | काशीति न चाकशीति भुवि साऽयोध्येति नाध्यास्यते’’ गच्छामि । त्रिदिवं गमिष्यामीत्यनेनायमर्थोवगम्यते । इत्यादिकमिहानुसंधेयम् ।। ३३ महाप्राज्ञ इत्यनेन २५ ॥ ति० रामस्तस्यपादैौसंगृह्योति । रामस्येश्वरावतारखेपि क्षत्रियरूपणावतीर्णत्वात् “ यद्यदाचरतिश्रेष्ठ इतिन्यायेन क्षत्रियमर्यादांप्रवर्तयतीतिसूचितं । ती० हेनरव्याघ्र पुरुषोत्तम अदूरतोवर्तमानं बहुकालंमनसाध्यातं अधुनाममभाग्यवशेन बाहोप्यदूरेवर्तमानं प्रियातिथिं प्रिया अतिथयोभक्तायस्यतं वामदृष्टा ब्रह्मलोकं नगच्छामि नगमिष्यामीत्यर्थः । स० प्रियातिथिमित्य नेन ब्रह्मलोकापेक्षया रामदर्शनस्यानश्रेष्टसाधनखंद्योतयति ॥ २९ ती० महात्मना महान् जगदाधारः आत्मा मूर्तिर्यस्य तेनल्वया ॥ ति० वत्समागमश्च सकृदपिसंवृत्तः एतावत्कालपर्यन्तानुष्ठितोपासनातोऽधिकफलदइतिभावः ॥३०॥ तनि० ब्राह्मया ब्रह्मलोकभवाः भोगप्रदेशविशेषाः । नाकपृष्ठयाः खर्गलोकभवाः भोगप्रदेशविशेषाः । उभयत्र “दिगादिभ्योयत्” इतियत् । प्रतिगृ हीष्वमामकानेिति सर्वेश्वरेफलसमर्पणाभिप्रायेणोक्तं अतिथिसत्कारविवक्षा प्रातीतिकी । उत्तरत्र मत्प्रसादात्सभार्यस्त्खं विहरख सलक्ष्मणः” इतीदमपि फलसमर्पणाभिप्रायमेव । ति० तान्प्रतिगृह्णीष्व खकृतखेनाङ्गीकुरुष्व अनेन सर्वकर्मणां भगवदर्पणमकरोदितिसूचितं कामतोकामतोवापियत्करोमिशुभाशुभम् । तत्सर्वखयिसंन्यस्तत्वत्प्रयुक्तःकरोम्यहम् । नाहंकर्ता सर्वमेतद्रौवकुरुतेतथा । एतद्रह्मार्पणंप्रोक्तमृषिभिस्तखदर्शिभिः” इतिकैौर्मोक्तिः यैर्जिताः भवत्कृपया खप्राप्तियोग्याः कृतास्ता न्मामकॉोकान् खंप्रतिगृह्णीष्व खकीयखेन जानीहि । एतेन तलोकेरघु नाथागमनंप्रार्थितमितिसूचितं ॥३१॥ ति० अहमे वेति तपसेत्यर्थः खद्दत्तप्रतिग्रहे नाहमधिकारीत्यापातंतोर्थः । वास्तवस्तु ऋषेः परमभक्तस्यानुग्रहाय तदर्पितधर्माङ्गीकारमाहभगवान् अहमेवेति ॥ मयिन्यांसखेनस्थापितानिमांस्खदर्जितान्सर्वलोकॉस्तुभ्यमहमेवाहरिष्यामि प्रापयिष्यामीत्युक्त्वेतरजरनप्रतारणा याह-आवासंत्विति । तनि० अहमेवाहरिष्यामि संपादयामि प्रदास्यामीत्यर्थ इष्टापूर्तबहुधाजातंजायमानंविश्वंबि [पा०]१ ख. ध. मजितात्मभिः. २ घ. खांदृष्टाच. ३ ड. झ. ट. चावरंपरं. ४ क. ड-ट. जितालोकामयाशुभा ख. मयालोकाःशुभाजिताः. ५ ग. ब्राह्ययौस्तु. ६ ग. रामतानू. ७ च. छ. ज.ज. शास्त्रविदांवर ८ ख. गः खयंलोकानू. झ-ट, सवालोकानू. ९ ख. निर्दिष्टमिह. १० क. बलेनतु [ आरण्यकाण्डम् ३ ब्राह्वया ४४ वे सर्गः ५ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । इह राम महातेजास्सुतीक्ष्णो नाम धार्मिकः । वसत्यरण्ये धर्मात्मा सते श्रेयो विधास्यति ॥३५॥ सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तैपस्विनम् ।। रमणीये वनोद्देशे स ते वासं विधास्यति ।। ३६ ।। इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज । नदीं पुंष्पोडुपवहां तत्र तत्र गमिष्यसि ॥ ३७ ॥ एष पन्था नरव्याघ्र मुहूर्त पश्य तात माम् । वजहामि गात्राणि जीर्णा त्वचमिवोरगः ।। ३८॥ तैतोत्रिं सुसमाधाय हुत्वा चाज्येन मैत्रवित् । शरभङ्गो महाँतेजाः प्रविवेश हुताशनम् ।। ३९ ।। तस्य रोमाणि केशांश्च देंदाहान्निर्महात्मनः । जीर्णा त्वचं तथाऽस्थीनि यच मांसं सशोणितम्।॥४ रामस्तु विमितो भ्रात्रा भार्यया च सहात्मवान् ॥ ४१ ॥ स च पावकसंकाशः कुमारः समपद्यत । उत्थायाचैियात्तस्माच्छरभङ्गो व्यरोचत ।। ४२ ।। स लोकानाहिताग्रीनामृषीणां च महात्मनाम् ।। देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥४३॥ मृगरूपमारीचनिरसनं मनसि कृतवानिति सूचयति | शरभङ्गः अत्रिं सुसमाधाय परिस्तरणादिभिरलंकृत्य । ।। ३४ । धार्मिकः धर्मचारी । धर्मात्मा धर्मबुद्धिः । | आज्येन ब्रह्ममेधमत्रैर्हत्वा हताशनं प्रविवेश । अत्र वसति अदूर इति शेषः ।। ३५-३६ । मन्दाकि- |विधिः “यद्युत्कण्ठा तदावाप्तौ ब्रह्ममेधानलं ब्रजेत्। ना नीशब्दः पुण्यनदीमात्रे मुनिभिरुपचर्यते । अतएव भिवक्रात्मगानग्रीनवरोप्य यथास्थलम् । संस्कारयेत्” चित्रकूटेप्युक्तं । प्रतिस्रोतामिति टाबार्षः । प्रतिस्रोतसं इतेि ।। ३९-४१ । अथास्य देवयानमार्गेण ब्रह्मलो कृत्वाऽनुस्मृत्य ब्रज नद्यां पूर्ववाहिन्यां पुरुषेण पश्चिमा -| भिमुखतया गमने प्रतिस्रोतस्त्वं भवति । पुष्पोडुपवहां | कप्राप्ति दर्शयति-सचेत्यादिना । कुमारलक्षणमुक्तं उडुपः प्रवः | रत्राकर “बालोथ पाकारपुष्पचयावहामित्यर्थः। नदीं तत्र पञ्चदशभित्रिंशद्भिस्तु कुमार तत्र गमिष्यसीत्यनेन कचिन्नदीतीरे कचिद्वयवहिते | कः'इति ।। ४२ । ब्रह्मलोकं “तेर्चिषमभिसंभव च मार्ग इत्युच्यते ।। ३७ । अनयोक्तया सुतीक्ष्णा -|त्यार्चिषोहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षडु श्रममार्गे हस्तेन निर्दिश्यते । अथ मुनिः स्वदेहत्याग-| दृङ्गेति मासांस्तान्मासेभ्य: संवत्सरं संवत्सरादादित्य कालेरामसन्निधानमर्थयते-मुहूर्त पदंश्य तात मामिति |मादित्याचन्द्रमसं चन्द्रमसो विद्युतं तत्पुरुषोऽमानवः तात सर्वलोकजनक ॥३८॥ मन्त्रवित् ब्रह्ममेधमत्रवित् । स एनान्ब्रह्म गमयति” इत्युक्तं ब्रह्मात्मकं लोकं ॥४३॥ भर्तिभुवनस्यनाभिः ” इतिश्रुतेः । “ लभतेचततःकामान्मयैवविहितान्हितान्” इति भगवदुत्तेश्च ॥ ३३ ॥ ति० मन्दाकिनीं तामिवपुण्यां तन्नामिकांवा चित्रकूटस्थेयमेव । पुष्पवछघूडुपवहां ॥ स० पुष्पाणिच नौकादीनिच वहतीति तां ॥ शि० प्रति स्रोतां देवादिभिः प्रतिस्रोतस्त्वंप्रापितां पश्चिमाभिमुखं वाहितामित्यर्थः । मन्दाकिनीं तदवयवभूतामल्पधारां नदीं ॥ ३७ ॥ ती० तात जगजनक मांपश्य अयंकृतार्थोभवखिति करुणाकटाक्षेणेतिशेषः । गात्राणीत्यवयवाभिप्रायेण । वृद्धश्शौचक्रियालुप्तः प्रत्याख्यातभिषकूियः । आत्मानंघातयेद्यस्तुभृग्वग्न्यनशनादि(म्बु)भिः ॥’ इति वचनाच्छरभङ्गस्याग्निप्रवेशस्समञ्जसइति ॥ स० जुहोमि अन्नावितिशेषः ॥ ३८ ॥ ति० वह्निः ददाहेतिशेषः । ४० ॥ ति० आहिताग्लिोकाः कर्मणा पितृलोकइति श्रुताश्चन्द्रप्रदक्षिणाः ऋषिलोकाः । “विद्ययादेवलोकः” इति श्रुतास्सूर्यप्रदक्षिणाः । देवानां आजानदेवानां ब्रह्मविष्णुरुद्राणांच लोकाः यान्धुवःप्रदक्षिणीकरोति । ततोब्रह्मलोकंतुये । व्यरोहत आरूढवान् । स० ऋषीणां कश्यपादीनां । ब्रह्मलोकं भगवद्दा रखेनेत्यर्थः । “खगतिंतथादात्' इत्याचार्योत्तेः ॥ ४३ ॥ [ पा० ] १ क. महाप्राज्ञः. २ ङ. झ. ट. नियतः. ३ ख. ग. वासं. ४ घ. शुचिदेशे. ५ क. छ. तपखिनां. ६ क. च छ. ज. अ. मभित्रज. ७ ख. पुष्पोत्करवहां. ८ क.ख. ग.ज.-अ. ततस्तत्र. ९ क. छ. ज. पश्यतांतु. १० ठ. यावज्जुहोमि ११ क. ख. ग. ड. झ. ठ. ततोऽसि. छ. ज. अ. ततोचहिंसमाधाय १२ ग. ड. इ. अ. ट. मन्त्रवत्तू. १३ क. च छ. ज. ७. महाप्राज्ञ १४ ड. झ. ट. तदावह्निः १५ क, ग. च. छ. ज. अ. खचवमथा. झ. लवचंतदस्थीनि. १६ ध. झ मांसंच. १७ क. चितातू. १८ ग. च्छरभङ्गोप्यरोचत. १९ क. च, छ. ज. आ. च. सुकर्मणां. ख, ग. भावितात्मनां श्रीमद्वाल्मीकिरामायणम् [ आरण्यकाण्डम् ३ स पुण्यकर्मा भवने द्विजर्षभः पितामहं सानुचरं ददर्श ह । पितामहश्चापि समीक्ष्य तं द्विजं ननन्द सुखागतमित्युवाच ह ।। ४४ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे पञ्चमः सर्गः ॥ ५ ॥ षष्ठः सर्गः ॥ ६ ॥ शरभङ्गाश्रमेमुनिगणैःश्रीरामंप्रतिराजधर्मकथनपूर्वकंस्वेषांराक्षसकृतपीडानिवेदनेनतद्वधप्रार्थनम् ॥ १ ॥ रामेणसबहुमा नंतेभ्योऽभयप्रदानपूर्वकंसुतीक्ष्णाश्रमंप्रतिप्रस्थानम् ॥ २ ॥ शरभङ्गे दिवं याते मुनिसङ्काः समागताः ॥ अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसम् ।। १ वैखानसा वालखिल्यास्संप्रक्षाला मरीचिपाः । अश्मकुट्टाश्च बहवः पत्राहाराश्च धार्मिकाः ।। २ ।। दन्तोलूखलिनचैव तथैवोन्मज्जकाः परे ॥ गात्रशय्या अशय्याश्च तथैवाभ्रावकाशकाः ॥ ३ ॥ अत्र पितामहशब्दोपि सविग्रहपरमात्मपरः । सर्वमिदं | वालास्ते वालखिल्याः” इत्युक्तरीत्या भगवन्नखरोम शरभङ्गस्य रामसान्निध्यप्रतीक्षया व्यज्यते । अस्मिन्सर्गे | जाता'ऋषय: । सदाशरीरं संप्रक्षालयन्तीति संप्रक्षा चतुश्चत्वारिंशच्छूोकाः । ४४ ॥ इति श्रीगोविन्दरा-|लाः । मरीचींश्चन्द्रसूर्यादिकिरणान् सदा पिबन्तीति जविरचिते श्रीमद्रामायणभूषणे रन्नमेखलाख्याने |मरीचिपाः । सदाऽन्तःकिरणान् प्रवेशयन्तः विवृता स्या इत्यर्थः । अश्मभिरात्मशरीराणि कुट्टन्तीत्यश्मकु ट्टाः । पत्राहाराः पर्णाशनाः । २ । दन्ता एवोलूखलं एवं खरवधार्थिमुनिजनशरणागतिं वतुं तदुप- | तदेषामस्तीति दन्तोलूखलिनः दन्तैरेव व्रीह्यादितुषनि योगितया रामस्य समर्थकारुणिकत्वमुक्त्वा अथ |मकंकृत्वा भक्षयन्तइत्यर्थः । उन्मज्जकाः शिरोमा तच्छरणागतिं वक्तुमुपक्रमते-शूरभङ्ग इत्यादि । |त्रमुद्धृत्य सदा जलावगाढाः । गात्रमेव शय्या येषां ते शरभङ्गे दिवं यात इति कालप्रदर्शनं सुतीक्ष्णादीनां | गात्रशय्या:। उरसि पृष्ठेऽसयोर्वा शिरः कृत्वा शयाना विद्यमानत्वात् । समागताः संमिलिता ॥ १ ॥ | इत्यर्थः । अतो न स्थण्डिलशायिन इत्यनेन पुनरुक्ति । वैखानसा इत्यादि । “ये नख्खास्त वैखानसाः ये- ! अशय्याः अन्नम्रगात्रा इत्यर्थः । अभ्रावकाशकाः ति० पितामहं ब्रह्मादित्रयसमष्टिरूपं ॥ ४४ ॥ इतिपञ्चमस्सर्गः ॥ ५ ॥ ती० मुनिसंघाः काकुत्स्थं ककुत्स्थान्वयेऽवतीर्णे । रामं “ रमन्तेयोगिनोऽनन्ते ?' इतिश्रुतेः परंब्रह्म । अभ्यगच्छन्त द्रष्टुं किञ्चिद्विज्ञापयितुंचेतिशेषः । अयंभावः-खप्रकाशंपरंब्रह्मव ककुत्स्थान्वयेऽवतीर्ण सद्भाग्यवशेनास्मदृष्टिगोचरोऽभूत्। अतोस्मत्तपो दानादिकमद्य फलितमिति दर्शनानन्देन कृतार्थीभवितुं निर्धनस्यधनलाभेयथा तद्वदानन्दनिर्भरामुनिसंघा नानादिग्भ्यस्समागताइति ॥ १ ॥ ती० वैखानसादयस्तपोविशेषलब्धसंज्ञास्तापसविशेषाः । यद्वा विखनसमुनिनाप्रोक्तसूत्रमधिकृत्य तन्मार्गानुसारिणो वैखानसाः । वालखिल्यास्तु नवेऽन्नेलब्धे पूर्वसंचितल्यागिनः । संप्रक्षालातु भगवतःश्रीपादप्रक्षालनजाता महर्षयः । यद्वा प्रत्यहं जीवनसाधनंसंपाद्य संवैतद्विनियुज्यवर्तन्ते ये ते वा संप्रक्षालाः । अश्वस्तनिकाइत्यर्थः । अश्मकुट्टास्तु भक्षणार्थप्रियंग्वादीनश्मन्ये वकुट्टयन्तीतितथा अपककुट्टितान्नभक्षकाः ॥ स० विखनसःप्रजापतेर्जातावैखानसाः । विखनसाप्रोक्तंसूत्रमधी । अश्मकुट्टाः यन्ते वैखानसाइतिवा । “तेनप्रोक्त'मित्यणन्तात् “तदधीते -' इत्यणि तस्य “प्रोक्तालुक्” इतिलुक् अनुशतिकादिनिवेशादुर्भ यपदवृद्धिः । संप्रक्षालाः निरन्तरं भक्षप्रक्षालितोदकोपजीविनोवा संप्रक्षालितपात्रावा अश्वस्तनिकाइतियावत् । अश्मकुट्टकाः कुट्टिताश्मभक्षकाः ॥ २ ॥ ती० उन्मत्तकाइतिपाठे उद्भतः मत्तोमात्सर्ये येषां ते तथा । खार्थेकः । ज्ञानिनः बालोन्मत्तपि यद्वा शाचवदितिस्मरणात्तथा । ये कदाचिदपि नशेरते ते । अभ्यवकाशिनइतिपाठे अभ्यवकाशिनः । अशय्याः सदाजाग्रत्खभाविनः स० उपदेशादिनेतरमज्जकावा । अनवकाशकाः सर्वदाभगवदुपासनेनेतरव्यासंगार्थमवकाशरहिताः । उन्मज्जकाः सदास्रानपराः ति० अनवकाशिकाः एकपादस्य स्थिस्यवकाशदानरहिताः । एकपादस्थितिमन्तइतियावत् । शि० गात्रशय्याः गात्रावयवानि [ पा० ] १ ड भुवने. २ घ. झ. मित्युवाच. ३ क ४ ग. घ. ड. छ. झ. ट. तापसाः. ५ घ गतशय्याश्चआर्याश्च. ६ड, झ. ट. तथैवानवकाशिकाः सर्गः ६] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । मुनयः सलिलाहारा वायुभक्षास्तथा परे । आकाशनिलयाचैव तथा स्थण्डिलशायिनः ॥ ४ ॥ त्रैतोपवासिनो दान्तास्तथाऽऽपटवाससः । सजपाश्च तपोनित्यास्तथा पश्चतपोऽन्विताः ।। ५ ॥ सर्वे ब्राह्मया श्रिया जुष्टा दृढयोगाः समाहिताः ॥ शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः ॥ ६ ॥ अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम् ॥ ऊचुः परमधर्मज्ञमृषिसङ्काः समाहिताः ।। ७ ।। त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथ । प्रधानश्चासि नाथश्च देवानां मघवानिव ।। ८ ।। विश्रुतत्रिषु लोकेषु यशसा विक्रमेण च । पितृभक्तिश्च सत्यं च त्वयि धर्मश्च पुष्कलः ।। ९ ।। त्वामासाद्य महात्मानं धर्मज्ञ धर्मवत्सलम् । अर्थित्वान्नाथ वक्ष्यामस्तच नः क्षन्तुमर्हसि ॥ १० ॥ वर्षवातातपादिष्वप्यनावृतदेश एव वर्तमानाः ।। ३ ॥ | पृथिव्याश्च नाथः । प्रथमे दृष्टान्त:-देवानामिति । सलिलंहाराः सलेिलमात्राहाराः । वायुभक्षाः वायु- | यथादेवन्द्र इति शक्रस्य नाम तथा रघुपतिरिति तव मात्रभक्षाः । आकाशे वृक्षाग्रादौ निलीयन्तइत्याकाश-|नामेत्यर्थः ।। ८ । यशसा शरभङ्गानुग्रहकीत्र्या । निलयाः । स्थण्डिले कुशाद्यास्तृतभूतले शेरत इति | विक्रमेण विराधनिरसनेन च त्रिषु लोकेषु भूर्भुवःसु स्थण्डिलशायिन ॥ ४ ॥ व्रतोपवासिनः व्रतोपवास- | वलोकेषु । विश्रुतः प्रसिद्धः । पितृभक्तिस्त्वयि पुष्कला निरताः । सर्वाहारशून्या इत्यर्थः । आद्रपटूवाससः | तद्वचनेन लब्धस्यापि राज्यस्य त्यागात् सत्यं सत्यव आद्रेपटवसनशीला : । सजपाः सदाजपशीला । चनं च । त्वयि पुष्कलं भरतप्रार्थनयापि प्रतिज्ञात तपोनित्या: “स्वाध्यायमधीते तपएव तत्तप्यते तपो स्याभञ्जनात् । धर्मेश्ध त्वयि पुष्कलः शरभङ्गानुग्रहात्। हेिखाध्यायः” इत्युक्तसदास्वाध्यायपारायणरूपतपो निष्ठाः पश्वान्निमध्यस्थाः |॥ । पश्चतपोन्विता: ग्रीष्मे ९ । धर्मज्ञ धर्मवत्सलमित्युक्तानुवादः । आर्थिनो ॥ ५ ॥ ब्राह्मया श्रिया ब्रह्मविद्यानुष्ठानजनितब्रह्मव- |याचकास्तेषां भावोर्थित्वं याच्येत्यर्थः । सा च रक्षो चैसेसन । दृढः परिपकः योगो यमनियमाद्यष्टाङ्गयोगो | निरसनविषया तया त्वां किंचिद्वक्ष्यामः तत् क्षन्तु येषां ते दृढयोगाः । समाहिताः योगैकाग्रचित्ताः । |मर्हसि आर्ततया त्वद्ग्रगमनमेव कार्यसाधनं आत्यंति एवंभूतास्तापसाः राममभिजग्मुरित्यन्वयः । मुनिवै- | शयेन विज्ञापनं तु क्ष्मखेत्यर्थः । एतेन उपायत्वाध्य विध्योक्तिर्दर्शनीयत्वाय । अत्राभिजग्मुरित्यनेन शर- | वसाय एव चेतनस्य कृत्यं प्रार्थनं तु न कर्तव्यं । णागतिरुक्ता ॥ ६-७ । इक्ष्वाकुकुलस्य प्रधानः । हठात्कृतेपि क्षमापणं कर्तव्यमित्युक्तं भवति ।। १० ।। । व्याघ्रचर्मादीनि शय्या येषांते ॥३ ॥ ती० आकाशनिलयाः आकाशएष वायुधारणबलेन ये निलीयन्ते तेतथा ॥४॥ ति० ऊध्र्ववा. सिनः गिरिशिखराध्र्वप्रदेशे नित्यंवासशालिनः ॥५॥ स० दृढयोगसमाहिताः दृढंयोगस्समाहितोयेषु । यद्वा दृढंयोगाः अणिमादः योवा समाहितायेषु। यद्वा दृढयोगाः अत्यन्तसंबन्धवन्तःपुत्रादयोबान्धवा श्च । तैस्समाः अहिता येषांते । “सुहृन्मित्रार्युदासीन इत्यादेः समबुद्धयइतियावत् ॥ ६ ॥ ती० त्वमित्यादिश्लोकद्वयस्य प्रातीतिकार्थस्पष्टः । वस्तुतस्तु देवानांमघवानिव इक्ष्वाकुकु लस्य इक्ष्वाकुकुलमात्रस्य पृथिव्याश्च पृथिवीमात्रस्यच प्रधानोनाथस्वमितिकाकुः । किंतु जगद्धारणपोषणकर्ता । अतएव निरव धिकेनयशसा विक्रमेणच त्रिषुलोकेषु सर्वलोकेषु विश्रुतः सकललोकाधीश्वरइतिशेषः । तथापि क्षत्रियरूपेणावतीर्णखालोकशिक्षार्थ पितृव्रतत्वं पित्रर्थव्रतंयस्यपितृव्रतः तस्यभावस्तत्त्वं पितृवचनपरिपालकत्वमितियावत् । सत्यं सत्यवचनखं । पुष्कलं अधिकोधर्मश्च त्वय्यस्तीत्यर्थः । ति० किंच खयिस्मृते धर्मश्चपुष्कलः अङ्गहीनोपि सकलाङ्गपूर्णो भवतीत्यर्थः । “प्रमादात्कुर्बतांकर्मप्रच्यवेता ध्वरेषुच । तद्विष्णोस्मरणादेवसंपूर्णस्यादितिश्रुतिः” इतिस्मृतेः । स० यशसा विक्रमेणच विश्रुतः । यशखी विक्रमीचेति प्रसिद्धः इत्यर्थः । त्वयि विक्रमेणापि विरुद्धः क्रमः कनिष्ठराज्यप्रदानरूपस्तेनापि त्यागहेतौसल्यपीतियावत् । पितृव्रतखं पित्रनुत्रतत्वं [ पा०]१ क. च. ज, अ. मासोपवासिनो. ख. घ. तथोपवासिनो. ग. ड. झ. तथोध्र्ववासिनो. २ ड. झ. ट. तपो निष्ठाः . ३ ड. झ. अ. ट. युक्ताः. ४ ड. झ. अ. ट. योगसमाहिताः. छ. ज. योगाःसहस्रशः. ५ घ. अभिजग्मुश्च. ६ घ. ड. अ. ट. समागताः. क. सहस्रशः. ७ क. इक्ष्वाकूणांकुलस्यास्य. ८ क. ड.-ट. महारथः. ९ घ. ड. झ. ट. श्चापि १० ग. विश्रुताः. घ. विश्रुतं. ११ क. ख. ड. ट. पितृव्रतखं. १२ घ. धर्माश्चपुष्कलाः अधर्मस्तु महांस्तात भवेत्तस्य महीपतेः ॥ यो हरेद्वलिषड्भागं न च रक्षति पुत्रवत् ॥ ११ । युञ्जानः खानिव प्राणान्प्रॉणैरिष्टान्सुतानिव । नित्ययुक्तः सदा रक्षन्सर्वान्विषयवासिनः ॥१२॥ प्राप्तोति शाश्वतीं राम कीर्ति स बहुवार्षिकीम् । ब्रह्मणः स्थानमासाद्य तैत्र चापि महीयते ॥१३॥ यत्करोति परं धर्म निर्मूलफलाशनः तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः ।। १४ सोयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान् । त्वन्नाथोऽनाथवद्राम राक्षसैर्बध्यते भृशम् ।। १५ एहि पश्य शरीराणि मुनीनां भावितात्मनाम् ।। हँतानां राक्षसैर्षोंरैर्बहूनां बहुधा वने ॥ १६ ॥ पैम्पानदीनिवासानामनुमन्दाकिनीमपि । चित्रकूटालयानां च क्रियते कदनं महत् ।। १७ {{ श्रीमद्वाल्मीकिरामायणम् । स्वविषये रामेण रक्षणं स्वाभाविकमिति दर्शयिष्यन्त १२-१३ । यस्तु करप्रदानासमथी। औपाधिकलौकिकरराजरक्षणप्रकारंदर्शयन्ति द्रक्षणं कुत इत्यत्राह--यदिति । यद्धमे तत्र धर्मे राज्ञ 1 । यः प्रजाभ्यो बलिषड्भागं हरति | चतुर्भागः चतुर्थाशोभवति ।॥ १४ ॥ एवं धर्माय हृत्वा च ताः न रक्षति तस्य महानधर्मः । बलिः |प्रजारक्षकस्य फलमुक्त्वा धर्मानपेक्षे रामे, शरणाग करः भागधेय:करोबलि:7 इत्यमर षष्टो | तिरेव रक्षणहेतुरित्याहु षड्भाग: लुप्तपूरणो निर्देशः बलिश्चासौ | पूर्वोक्तवैखानसादिरूप ब्राह्मणाः . भूयिष्ठा षड्भागश्च बलिषड्भाग ११ । एवमरक्षणे | अधिकाः यस्मिन् स ब्राह्मणभूयिष्ठः । क्षत्रियवैश्य प्रत्यवायमुक्त्वा रक्षणेऽभ्युदयमाहुः-युञ्जान इति । | व निप्रस्थसंभवाद्राह्मणभूयिष्ठ इत्युक्तं । यद्वाब्राह्मणा युञ्जानो यतमान: । नित्ययुक्तो नित्यावहितः । सर्वान् | ब्रह्मविद । “तदधीतेतद्वेद’ इत्यण् । वानप्रस्थान स्वविषयवासिनः स्वकीयान् प्राणानिव प्राणैः | तृतीयाश्रमिणां गणः त्वं नाथो यस्यासौ त्वन्नाथ प्राणेभ्योपि । इष्टान् सुतानिव च यो रक्षति स मही- | अनाथवद्वाध्यते ।। १५ बाधामेव दर्शयन्ति पतिः बहुवार्षिकीं बहुकालस्थायिनीं । शाश्वतीं अनु- | एहीत्यादिना । दूरे सम्यङ् नदृश्यत इत्यत एहि पश्ये मुहुःपुनःपुनः शश्वत् इतिबाण त्युक्तं । भाविताल्मनां ध्यातात्मनां । बहुधा छेदनभेद भवार्थेण । : तोडीप् । कीर्ति प्राप्तोति । ब्रह्मण नभक्षणादिभिः ।। १६ हतानां बहूनामित्युक्तं स्थानमासाद्य तत्र ब्रह्मणा महीयते पूज्यते च । विवृणोति-पम्पेति । अनुमन्दाकिनीमपीति अनुर्ल विश्रतमिति विपरिणामेनान्वयः । यद्वा हेपितृव्रत त्वं विश्रुत इत्यन्वय स० बलयश्चते षट्च बलिषण्णांभागो यस्य षष्ठांशमितियावत् । पूरणार्थकप्रत्ययलोपोवा ॥ ११ ॥ स० शाश्वतीं बहुकालसंबन्धिनीं । बहुवार्षिकीं बह्वीचसा वार्षिकीच रक्षकसंबन्धिनीं तां कीर्ति प्राप्तोतीलयन्वय वार्षिकंत्रायमाणस्याद्वर्षाकालभवेऽन्यवत्' इतिविश्वः । शि० बहुवार्षिकी भारता हृद्यनेकखण्डसंबन्धिनीं । शाश्वतीं नित्यां १३ ॥ ती० ननु कचित्षष्ठोभागउच्यते अत्र चतुर्थोभागोभण्यते कचिद्वितीयोभाग पठ्यते तत्कथमितिचेदुच्यते उपवासिभिक्षाहारजनकृतधमात्षष्ठोभाग राजपरिपालितदेशसंभूतफलाशिनोधर्माच्चतुर्थोभाग तदन्नपानपुष्टाङ्गजनस्य धर्माद्वितीयोभागं यस्यान्नपानपुष्टाङ्गःकुरुतेधर्मसंचयम् इतिस्मरणात् । ति० यदिति सामान्ये नपुंसकं । प्रजाः वानप्रस्थप्रजाः । स० स्याद्धर्ममस्त्रियां' इत्यमरात् यद्धर्ममिति संभवति ॥ १४ ॥ तनि० सोयंब्राह्मणभूयिष्ठइत्यनेन क्षत्रियवैश्यवानप्रस्थाश्च केविदिह संतीति व्यज्यते । यद्वा ब्रह्मविद्राह्मण ब्राह्मणखादिपरमैकान्तिकधर्मनिष्ठइत्यर्थः । अतएव खन्नाथइत्येकंपदं । खमेव नाथोयस्य सः । तेनानन्यशेषत्वमुक्त नाथनीयत्वेनानन्यसाधनत्वानन्यभोग्यत्वे कथिते । अतएव महान् निरतिशयमहिमयुक्तः । तथाविधोप्यनाथवदयं वध्यते । अ स्मत्पराभवोनाथ नतेऽनुरूपइतिभावः । स० त्वां नाथत इतिवा प्रार्थयतइत्यर्थ १५ ॥ तनि० मुनीनां सर्वेश्वरमननपराणां भावितात्मनां निदिध्यासननिष्ठानां हतानांशरीराणिपश्येति कारुण्यातिशयोत्पादनायोक्तं । बहुधाहतानां अङ्गप्रत्यङ्गशस्त्रभिन्नानाम स्माकं शरीराणि पश्येतिव्यज्यते । स० बहुधा खङ्गादिनानाशत्रेण ॥१६॥ ति० सकलदण्डकारण्यपीडामाहुः-पंपेत्यादि [ पा०] १ ड ट. अधर्मस्सुमहान्नाथ. २ ड ट. तस्यतुभूपतेः. ३ ग. प्रजाःखानिवचप्राणान्खसुतानिवनित्यश ४ च. छ. अ. न्प्राणिनःखान्सुतानिव झ. तत्रापिच. ६ क घ. च. छ. ज. अ. यः:करोति. ७ क. च. छ ज. अ. पर्णमूल. ८ ग. रक्षितुं. ९ क घ. च. ज. ल. र्वध्यते. ड. झ, ट. हन्यते. १० घ. भीतानां. ११ क. ख. ग पंपावननिवासानां (१८ ४४ अध [ आरण्यकाण्डम् ३ ४४
तस्यव सर्गः ६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । एवं वयं न मृष्यामो विप्रकारं तपखिनाम् ॥ क्रियमाणं वने घोरं रक्षोभिंभीमकर्मभिः ।। १८ ।। ततस्त्वां शरणार्थ च शरण्यं सैमुपस्थिताः ॥ परिपालय नो राम वध्यमानान्निशाचरैः ॥ १९ ॥ परा त्वत्तो गतिवरि पृथिव्यां नोपपद्यते । परिपालय नः सर्वात्राक्षसेभ्यो नृपात्मज ॥ २० ॥ एतच्छूत्वा तु काकुत्स्थस्तापसानां तपस्विनाम् । इदं प्रोवाच धर्मात्मा सर्वानेव तपखिनः ॥२१॥ नैवमर्हथ मां वत्कुमाज्ञप्तोऽहं तपस्विनाम् ।। केवलेनात्मकार्येण प्रवेष्टव्यं मैया वनम् । विप्रकारमपाक्रटुं राक्षसैर्भवतामिमम् ॥ २२ ॥ पितुस्तु निर्देशकरः प्रविष्टोऽहमिदं वनम् । भवतामर्थसिद्यर्थमागतोहं यदृच्छया ॥ २३ ॥ तस्य मेऽयं वने वासो भविष्यति . महाफलः ।। २४ ॥ । क्षणे कर्मप्रवचनीयः । मन्दाकिनीं शरभङ्गाश्रमवाः - |। २१ ॥ शरणागत्यैवाऽऽज्ञप्तोहं परिपालयेत्यादिकं हिनीं । मन्दाकिन्यास्तटवासिनामित्यर्थः । कदनं हिंसा | वतुं नार्हथ। केवलनात्मकार्येण केवलात्मप्रयोजनत्वेन । ॥ १७ ॥ शरीराण्युपेक्ष्य तपस्यतां किं हिंसाभयेने- राक्षसैः क्रियमाणं भवतामिमं विप्रकारं अपाक्रष्टुं त्याशङ्कय न वयं स्वशरीरपीडातो भीताः किंतु महत्सु | निवर्तयितुं । मया वनं प्रवेष्टव्यं प्रविष्टं । “तयोरेव गरायस्सु क्रियमाणं कदनं न मृष्याम इत्याहुः- | कृत्यत्तकखलथाः ’ इति कर्मणि तव्यप्रत्ययः । स्वती एवमिति । विप्रकारं निकारं । “निकारोविप्रकार:- | मत्प्रयोजनरूपं भवद्विरोधिनिरसनं कर्तुमेवेदं वनं स्यात्' इत्यमरः । स्वजनपीडा दुःसहेति भावः ॥ १८॥ |प्रविष्टोस्मीत्यर्थ शेषभूतरक्षणस्य शेषिप्रयोजनत्वा शरणार्थ रक्षणार्थ । समुपस्थिताः प्रपन्नाः । “गत्यर्था- |दिति भावः ।। २२ । पितृवाक्यपरिपालनाय वनं कर्मक-' इत्यादिना कर्तरि क्तः ॥ १९ ॥ त्वत्तः | प्रविष्टोसीति किंवदन्त्या:का गतिरित्यत्राह-पितुरिति । परा अन्या । गतिः उपायः नोपपद्यते । पृथिव्यामिति | अहं भवतामर्थसिद्धयर्थमागतोस्मि यदृच्छया सर्वभुवनोपलक्षणं । तथाच श्रुतिः । “नान्यः पन्था |दैवगत्या । पितुर्निर्देशकरः वनमिदं प्रविष्टोस्मि । अयनाय विद्यते” इति । इत्यूचुरिति पूर्वेणान्वयः | पितृवाक्यकरणव्याजेन भवदर्थसिद्धयर्थमेवागतोस्मी ।। २० । तपस्विनां प्रशस्ततपसां । तापसानां मुनीनां । तेिभाव ।। २३ । भवत्कार्यार्थमेवागतस्य . मे वने। पंपा च नद्यश्च तत्रनिवासो येषांतेषां । पंपारूपा नदीवा । अनुमन्दाकिनीमपीति । मन्दाकिन्या अत्रत्यपुण्यनद्यास्तीरवासिनाँ । मन्दाकिन्याविस्तीर्णप्रवाहत्वाड्रवगाहतयापृथगुक्तीराघवाख्याने । स० मन्दाकिनीमित्यनेनास्यास्खर्णदीत्वं पंपादीनांचभूनदीत्वं सूच्यते ॥ १७ ॥ तनि० शरण्यमितिनिरुपपदेन सर्वलोकशरण्यत्वमुक्तं । तेन तदुपयुक्तगुणास्वामित्वादयः पूर्वखण्डनारायण पदोक्तास्मारिताः । शरणार्थे उपायान्तरस्थाने निवेशयितुमित्यर्थः । समुपागताः विश्वासाद्यङ्गसंपत्तिपूर्वकरक्षाभरसमर्पणं नःपरिपालयेति गोमूत्ववरणोक्तिः । उत्तरार्धनानिष्टनिवृत्तिरूपफलप्रार्थना पर्यवसिता ॥ १९ ॥ तनि० उत्तरख ण्डविवरणमाकिंचिन्यमाह--परेति । त्वत्तः सिद्धोपायात्परा । गतिः । यद्वा “नान्यःपन्थाअयनायविद्यत”इति श्रुत्यर्थ मन सिकृखाह--परेति । पृथिव्यांनोपपद्यते यस्मात्परिमितंफलमित्याद्युक्तबहुदोषदुष्टत्वादितिभावः । नस्सर्वानिति आत्मात्मीयसर्व संग्रहः । राक्षसेभ्यइति सर्वानिष्टोपलक्षणं । स० यतोतइतिशेषः । यतस्त्वत्तः परागतिः पृथिव्यांनोपपद्यते अतः परिपा लयेल्यन्वयः । २० । स० एवं क्षन्तुमर्हसीत्यादिरूपेण । आज्ञाप्यः नियोज्यः । केवलेन मुख्येनखकार्येण चतुर्दशवर्ष वनवासरूपकार्येणेत्यर्थ ॥ २२ ॥ स० भवतां विप्रकारमपाकष्टं पितुर्निर्देशकरश्च वनंप्रविष्टइत्यन्वयः । तुना मद्वनगमनं पितृनिर्देशकरणभवद्विप्रकारापाकरणरूपप्रयोजनवदिति विशेषस्सूच्यते । ति० यदृच्छयाऽऽगतएवाहं भवतामर्थसिध्यर्थमपि भविष्याम्येवेतिशेषः ॥ २३ ॥ पितुस्त्वित्यनेनोक्तएवार्थः कविना श्लोकान्तरेण वण्र्यते । इयमपिशैली कवेरिति कतकतीथौं । यतश्शत्रून्हन्तुमिच्छामि अतस्तस्य यदृच्छया वनमागतस्य मेऽयं वनवासो महाफलोभविष्यतीति खगतोविचारः । अथ ऋषिधैर्याय प्रकाशंप्रतिजानीते–पश्यन्त्विति । तनि० तस्य भवत्कार्यार्थमेवागतस्य मे वनवासः तपखिनांमहाफलः अत रणे तपखिनांशत्रून्हन्तुमिच्छामीति योजनीयं । महाफलं नाम अनिष्टनिवृत्तिपूर्वकेष्टप्राप्तिरूपं । स० तपखिनांशत्रून्हन्तुमि [पा०] १ ख. एवंविधं. २ क. च. छ. ज. अ. भीमविक्रमैः. ३ घ. समुपागतान्, ४ क.-ट. माज्ञाप्योहं. ५ क. ड: च. छ. झ. अकेवलेनखकार्येणकेवलेनचकेवलेनैव. ६ क . ट. . ज. . ख. ग. घ. ट. वनंमया. ७ घ. महोदयं श्रीमद्वाल्मीकिरामायणम् । तैपखिनां रणे शत्रून्हन्तुमिच्छामि राक्षसान् । पश्यन्तु वीर्यमृषयः सभ्रातुर्मे तपोधनाः ॥ २५ ॥ दैत्त्वाऽभयं चापि तपोधनानां धर्मे धृतात्मा सह लक्ष्मणेन । तपोधनैश्चापि संभाज्यवृत्तः सुतीक्ष्णमेवाभिजगाम वीरः ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे षष्ठः सर्गः ॥ ६ ॥ सप्तमः सर्गः ॥ ७ ॥ [ आरण्यकाण्डम् ३ रामेणसीतालक्ष्मणाभ्यांसहसुतीक्ष्णाश्रममेत्यतदभिवादनपूर्वकंतंप्रतिस्वावासस्थलप्रदर्शनप्रार्थना ॥ १ ॥ सुतीक्ष्णेन रामंप्रतिस्वाश्रमस्यवासोपयोगिगुणवत्ताकथनपूर्वकंमृगगणप्रलोभनरूपदोषोत्कीर्तनेरामेणतंप्रतिस्वस्यतत्रवासानभिरोचनो क्तिः ॥ २ रोमस्तु सहितो भ्रात्रा सीतया च परंतपः ॥ सुतीक्ष्णस्याश्रमपदं जगाम सैह तैद्विजैः ॥ १ ॥ सै गत्वाऽदूरमध्वानं नदीस्तीत्व बहूदकाः ।। ददर्श विपुलं शैलं महामेघमिवोन्नतम् ॥ २ ॥ ततस्तदिक्ष्वाकुवरौ संर्ततं विविधैदुमैः ॥ काननं तौ विविशतुस्सीतया सह राघवौ ॥ ३ ॥ प्रविष्टस्तु वनं घोरं बहुपुष्पफलदुमम् ।। ददशश्रममेकान्ते चीरमालापरिष्कृतम् ॥ ४ ॥ तत्र तपसमासीनं मलपङ्कजटाधरम् ।। रामस्सुतीक्ष्णं विधिवैत्तपोवृद्धमभाषत ॥ ५ ॥ वासो महाफलो भविष्यति ।। २४ । तदेवफलमाह | तैद्विजैः वैखानसादिभिः ॥१॥ अदूरमितिच्छेदः। पूर्व -तपखिनामिति । तपखिनां शत्रून् रणे हन्तुमि- | शरंभङ्गेण “इह राम महातजाः” इति सुतीक्ष्णाश्रम च्छामि इतीदं प्रोवाचेवत्यन्वयः ।। २५ । अभयमिति | स्यादूरत्वोक्तर्नदीरिति बहुवचनमेकस्या एव मन्दा छेदः । धृतात्मा निश्चलमना: । तपोधनैः ऋषिभिश्च | केिन्याः बहुप्रदेशेष्वावृत्त्या । बहूदका: विपुलोदकाः । सभाज्यवृत्तः पूज्याचार: ।। २६ । इति श्रीगोविन्द-|नैौतार्यत्वानुत्तेः शैलं शैलसंबन्धिवनं काननमित्यनु राजविरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने | वादात् । तस्येदमित्यण । महामेघमिवेति यामिका आरण्यकाण्डव्याख्याने षष्ठ:सगोः ॥ ६ ॥ यामुपमा ।। २ । दुमैः संततं व्याप्त । इक्ष्वाकुवरौ राघवावित्युभयथा धैर्यमूलेोक्ति ।। ३ । चीरमालया अथ सुतीक्ष्णाभ्यर्थनया मृगरूपमारीचादिदुष्टरा- | वल्कलपङ्कया परिष्कृतं अलंकृतं ।। ४ । मलपङ्कजटा क्षसनिरासःसप्तमे । आश्रमपदं उद्दिश्येति शेषः । !धरं नित्यनिश्चलतपोयोगेन वा वार्धकेन वा मलपङ्क च्छामीति पारोक्ष्यनिर्देशेन पश्यन्खितिपारोक्ष्येण निर्देशस्संभवति ॥ २४ ॥ २५ ॥ शि० आयैदत्तः आयै सर्वश्रेष्ठं अच लमित्यर्थः दत्तंदानं यस्यसः ॥ स० आर्यवृत्तः आर्याणांवृत्तंयस्यसः । आर्यवृत्तंयस्येतिवा । सुतीक्ष्णं तन्नामकमृषिं ।.सुती क्ष्णं राक्षसानां तीक्ष्णेयथाभवतितथा जगामेल्यथोवा ॥ २६ ॥ इतिषष्ठस्सर्गः ॥ ६ ॥ स०.तैर्द्धिजैस्सह । यद्वा हृतैः राक्षसैर्हतप्रायैः । स रामः ॥ १ ॥ ति० विमलं पवित्रं । महामेघमिवेतिपाठे स्थितमिति शेषः । नैल्यस्थौल्याभ्यां सादृश्यं । उन्नतमिति खरूपकथनं ।। स० महामेरुमिव स्थौल्येनेत्यर्थः । उन्नतं अनेकपक्षिभिध्र्वनितं । ‘णमुप्रहृत्वेशब्देव' इत्युक्तेः ॥ २ ॥ रामानुजीयं । तदित्यनेन प्रस्तुतस्यकाननस्यपरामर्शः । प्रथमं शैलस्यप्रस्तुतखात्त स्यकाननमपि प्रस्तुतमेवेति ॥ ३ ॥ स० पूर्वे त्रयाणांप्रस्तुतत्वेप्युत्तरत्र प्रश्रप्रतिवचनयोरामैककर्तृकत्वतदेकविषयत्वाभ्यां प्रविष्टइत्येकवचनमुपपद्यते । अमुमेवविशेषंद्योतयति तुशब्दः ॥ ४ ॥ ती० मलपङ्कजटाधरं मलंनाम उद्वर्तनादिसंस्काराभा [पा०] १ ड. छ. तपखिनो. २ क. ग.-ट. दत्वावरं. ३ क. च. छ. ज. अ. सतापसानांधर्मप्रधानःसह. ४ ख ग. च. छ. अ. सहायेवृत्तः. ड. झ. ट. सहायेदत्तः. क. महानुभावः. ५ च. छ. ज. अ. रामश्च, ६ क. घ. च. छ, ज. अ सहितोद्विजैः. ट. सहितैद्विजैः. ७ घ. ते. गला. ८ घ. ददृशुर्विपुलं. ख. ग. ड.-ट, ददर्शविमलं . ९ क. ग. ड.-ट महामेरुं. १० झ. सततं. ११ ख. ग. प्रविष्टस्स १२ क. च. छ. ज. अ. रामो. १३ ख. ग बहुमूलफल. १४ छ तावत्समासीनं. १५ ड. झ. ट. पङ्कजधारिणं. १६ ख. ङ. झ. ट. तपोधनं सर्गः ७ ] २५ रामोऽहमसि भगवन्भवन्तं द्रष्टुमागतः । त्वं माऽभिवद् धर्मज्ञ महर्षे सत्यविक्रम ॥ ६ सै निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् । समाश्लिष्य च बहुभ्यामिदं वचनमब्रवीत् ॥ ७ ॥ स्वागतं खेलु ते वीर राम धर्मभृतां वर । आश्रमोऽयं त्वयाऽऽक्रान्तः सनाथ इव सांप्रतम् ॥ ८ ॥ प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः देवलोकमितो वीर देहं त्यक्त्वा महीतले ।। ९ चित्रकूटमुपादाय राज्यभ्रष्टोसि मे श्रुतः इहोपयातः काकुत्स्थ देवराजः शतक्रतुः । उपागम्य च. मां देवो महादेवस्सुरेश्वरः संवलोकाञ्जितानाह मम पुण्येन कर्मणा ।। ११ । जटानां धरं । विधिवत् क्रमवद्यथा भवति तथा त्वदागमनं काङ्कमाण इत्यर्थः । देवलोकं नारोहे अभाषत । मीलितनयनत्वेन स्वाभिवादनापरिज्ञाना तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलं’ इति तस्य मा अभिवादयन्तं मां अभिवाद् | मोक्षविरोधित्वादिति भाव ९ । मदागमनं कुतो प्रत्यभिवादनं कुरु सत्यविक्रम अमोघतपःप्रभाव | वगतं तत्राह-चित्रकूटमिति ६-७ सन्नाथइव सन्नाथएव यद्वा सर्वेदा | चित्रकूटगमनमारभ्य । राज्याद्वष्टः प्रच्युत इति मे त्वया सनाथत्वेपि पामराणां सनाथत्वप्रतिभेदानीं | मया श्रुतोसि ।। १ रोहणस्य कः प्रसंङ्ग जातेत्यर्थ स्वस्य मोक्षापेक्षां व्यञ्जयति इत्यत्राह-इहेतेि उपयातः शरभङ्गार्थमागत प्रतीक्षमाण इति । त्वामेव प्रतीक्षमाणः प्रतिपालयन् | मामुपागम्याह । तर्हि तादृशमहाफलं किमिति त्यक्तः वाच्छरीरजन्यं । पङ्कोनाम वनसंचाराच्छरीरलझमितिभेद कतक० मलपङ्कजधारिणं मलस्यसर्वाघस्य शान्तये पङ्कजे पद्मासने स्थित्वा धारणशीलं । यद्वा कपङ्कजे हृदयपङ्कजे धारिणं ऐश्वरयोगधारणशीलामित्यर्थः । अत्र ततस्तदिक्ष्वाकुवरौ इत्या दिश्लोकत्रयंप्रक्षिप्तं । स० मलपङ्कजधारिणं मलं शारीरमलं पङ्कजाः पङ्कोद्रताः कणा तान्धर्तुशीलमस्यास्तीतेि.मलपङ्कज धारी तं तापसं । यद्वा तापसमासीनमित्येकंपदं । तापेषु पञ्चामितापेषु सम्यगासीनं । ति० विधिवत् उपगम्येतिशेषः ॥ ५ ॥ स० मा मा वद अनेन ऋषेर्मेनंसूच्यते ॥ ६ ॥ स० धीरः धीषुरमणकर्ता ति० सनाथइव सखामिकइवं अत्रायमाश्रमः ब्रह्मचर्याद्याश्रमव्यवहार्योऽयंदेहः । त्वया जीवरूपेणाक्रान्तोपि सांप्रतं अद्य बहिश्चक्षुषानुभवन् सनाथइव मायया सचिदानन्दयैवैवंशरीररूपेणप्रतिभासमानस्येदृशस्यत्वपस्य दर्शनेन चित्तशुद्या पूर्वेजीवाभेदेनाहमितिप्रतीत्यागृहीतस्य । तद्वैल क्षण्येनेदानींग्रहाद्रेदनिबन्धनसनाथत्वव्यवहारः । इवेन जडानामप्यतिरिक्तत्वाभावस्सूचितइति ध्वनिः ॥ स० पूर्व मयासनाथ इव सांप्रतं त्वयासमाक्रान्तइति सनाथ स० अहं देवलोकं सत्यलोकं । नारोहे नगच्छेयं । यद्वा हेदेव महीतले देहंत्यक्त्वा इतः परं लोकं देहान्तरं नरोहे इत्यान्तरङ्गिकार्थः ॥ ९ ॥ ति० नंनु कात्र मदागमनसंभावना तत्राह-चित्रेति यदा राज्यभ्रष्टः चित्रकूटं उपादाय प्राप्य स्थितोसि तदाप्रभृति मे मया श्रुतोसि ॥ आश्रमोयमित्यस्य व्यङ्गयार्थेतु चित्रं विचिः त्रफलहेतुकूटं दुरवगाहखात्संसारं प्राप्य राज्यभ्रष्टो विद्यासंसर्गेणखाराज्यात् नित्यशुद्धबुद्धमुक्तखरूपातू भ्रष्ट तद्योगात्सं. सारंप्राप्तस्वमेव मया श्रुतिवाक्येभ्यश्श्रतोसि । अतस्तत्प्रतीक्षया नदेवलोकं गतइति व्यङ्गयोर्थ नन्विदानीं कते देवलोकारोहणप्रसक्तिस्तत्राह--इहेति । शरभङ्गाह्वानानन्तरमिहाप्यागतइत्यर्थः । ति० पुण्येनकर्मणाजितानिल्यनेन श्रवणसंप त्तावपि निदिध्यासनसंपत्त्यभावोस्योक्तः । पूजावचनेषु पौनरुक्तयं नदोषाय । देवादिपदानां प्रवृत्तिनिमित्तभेदस्य स्पष्टत्वान्नपौन रुक्तयमितिकेचित् ॥ स० महादेवः महेनउत्सवेन आदेवः अतिकान्तिमान् सुरेश्वरः सर्वान वितान प्राप्तानाहेत्यन्वयः आहेत्यनेन तन्निदिध्यासितब्रह्मलोकादिज्ञानं तस्यास्तीति तत्र साक्षित्वेनेन्द्रवचवसउपयोगइति कविस्सूचयति । त निदिध्यासनाभा वोस्योक्तइति नागोजिभट्टीयंव्याख्यानं “यंलोकंमनसासंविभाति “यंवापिस्मरन्भावं' इत्यादिश्रुतिस्मृतिविरुद्धत्वादसंगततर [ पा०] १ घ. भद्रंखां. २ क. च. छ. ज. आगतपाहिधर्मज्ञ. ग. ड. झ. ट. तन्माऽभिवद. ३ क. च. ज. संनिरीक्ष्य ४ ख. ग. ड. झ. ट. ततोधीरो. क. च. छ. ज. अ. तदारामंवीरं. ५ क. वर ६ क. बाहुभ्यांवचनंचेदं तेरघुश्रेष्ठ. क. च. ज. अ. तेनरश्रेष्ठ- ८ ड. झ. ट. सल्यभृतां. ९ क. इति. ग. इह. १० ख. ग. महीतलातू. ११ क. ख च. छ. ज. अ. मनुप्राप्तो. १२ क. छ. अ. भ्रष्टोमयाश्रुतः. च. ज. भ्रंशोमयाश्रुत १३ क. छ. ज, अ. उपगम्य, १४ गा घ. ङ. झ. ट. मेदेवो. ख. देवेशो. १५ छ. सर्वलोकानू वा. रा. ९१ श्रीमद्वाल्मीकिरामायणेम् । [ आरण्यकाण्डम् ३ तेषु देवर्षिजुष्टषु जितेषु तपसा मया ॥ मत्प्रसादात्सभार्यस्त्वं विहरख सलक्ष्मणः ॥ १२ ।। तमुग्रतपसा युक्तं महर्षि सैत्यवादिनम् । प्रत्युवाचात्मवान्रामो ब्रह्माणमिव कॅश्यपः ॥ १३ ॥ अहमेवाहरिष्यामि खयं लोकान्महामुने ॥ आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ १४ ॥ भवान्सर्वत्र कुशलस्सर्वभूतहिते रतः ॥ आख्यातश्शरभङ्गेण गौतमेन महात्मना ॥ १५ ॥ एवमुक्तस्तु रामेण महर्षिलोकविश्रुतः ॥ अब्रवीन्मधुरं वाक्यं हर्षेण महताऽऽश्रुतैः ।। १६ ।। अयमेवाश्रमो राम गुणवात्रम्यतामिह ।। ऋषिसङ्कानुचरितस्सदा मूलफलान्वितः ॥ १७ ।। इममाश्रममागम्य मृगसङ्गा महायशः । अटित्वा प्रतिगच्छन्ति लोभयित्वाऽकुतोभयाः । नान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै ॥ १८ ॥ तच्छुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः । उवाच वचनं धीरो विकृष्य सशरं धनुः ॥ १९ ॥ तानहं सुमहाभाग मृगसङ्कान्सँमागतान् ॥ हन्यां निशितधारेण शरेणैशनिवर्चसा ॥ २० ॥ भवांस्तत्राभिषज्येतं किं स्यात्कृच्छ्तरं ततः ॥ एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ॥ २१ ॥ वानसीत्युत्ते तारतम्यज्ञानादिति भावः ॥ ११-१४॥ | दोषोत्र नास्तीत्यवेहीत्यर्थः । इति वाक्यमब्रवी गौतमेन गौतमवंश्येन ।। १५ । हर्षेण महता प्लुतः | दिति पूर्वेण संबन्धः ।। १८ । तत् मृगभयविष मोक्षानुग्रहेण परमानन्दभरितः ।। १६-१७ । |यकं वचनं । विकृष्य सशरं धनुरिति खोत्साहप्रकट गुणमुक्त्वा दोषमाह निरसनीयत्वाभिप्रायेण -इम- |नं ॥ १९ ॥ हन्यामिति प्राप्तकाले लिङ् । वधकाले मिति । आश्रमं तपोवनं । अविद्यमानं कुतोपि भयं | प्राप्त सकलमृगहननं कुर्यामित्यर्थः । प्राप्तकालश्च तद्द येषां ते . अकुतोभयाः सन्तः अटित्वा इतस्ततः | शैनकाल : ॥ २० ॥ तच हननमिह स्थित्वा न कर्तु परिप्लुत्य । लोभयित्वा समाधिभङ्ग जनयित्वा । | शक्यमित्याह-भवानिति । तत्र मृगसङ्कवधविषये । विचित्रतरवेषैरिति शेषः । प्रतिगच्छन्ति प्रतिया-|भवान् मया अभिषज्येत अभिभूयेत । अभिपूर्वात् न्ति । अत्र वने । मृगेभ्योन्यत्र मृगान्विनाऽन्यो |षजेः कर्मणि लिङ् । “अभिषङ्गः परिभवे सङ्गाक्रो दोषो न भवेदिति विद्धिः मृगप्रलोभनरूपदोषाद्न्यो | शनयोरपि’ इति बाणः । तादृशमृगहनने मया त्वं मिति द्रष्टव्यं ॥ ११ ॥ ती० वस्तुतस्तु मत्प्रसादात् मय्यनुग्रहात् । तेषुविहरखेत्यपि तान्विशेषेण हरखखीकुर्विति भगवति कर्मफलसमर्पणबुच्चा मुनिनोक्तं ॥ १२ ॥ स० आहरिष्यामीत्यनेन त्वया तपसासंपादितांलोकांस्तुभ्यं दास्यामीति रामस्य खातत्रयंद्योत्यते । प्रदिष्टमित्यनेन मयैव पूर्वेतुभ्यंप्रदिष्टमिति भावमाविष्करोतिदेव इत्यवगमयति कविः । ति० अहमेवेति । तपसेत्यर्थः । त्वत्तःप्रतिग्रहे नाहमधिकारीत्यापाततोर्थः । वास्तवतु तद्दत्तपुण्याङ्गीकारेणानुगृह्णाति भगवान्-अहमेवेति । न्यासत्वेन त्वयास्थापितं तुभ्यंप्रापयिष्यामि । अहमेवेत्यनेन सर्वकर्मफलदाता सर्वोपासनाखहमेवेति सूचितं । अथ लोकदृष्टयेत रजनप्रतारणायावासमिति । प्रदिष्टं । त्वयेतेिशेषः ॥ १४ ॥ टीका० मृगेभ्यइति हेतुगर्भितं । मृगरूपधारिणोराक्षसाएवागल्य तपोभङ्गकुर्वन्तीत्यर्थः । ति० महीयसः अतिशयितंमहत्ववतोपि अहत्वा हननमकृत्वा लोभयित्वारूपकान्तिगतिविशेषैश्चित्तक्षेो भंकृत्वा. गच्छन्तीत्यर्थः । अनेन भावी मारीचवृत्तान्तस्सूचितः । स० एतन्निवेशिनांपशूनामपि नद्वेषबुद्धिः किमु मनुष्याणा मित्याह-इममिति । महीयसः महीयांसः । अहखा विरोधिनमितिशेषः । लोभयित्वा खस्थावलोकान् सखाकाङ्कान्कृत्वा । अकुतोभयाः मुक्ताः तइव ॥ स० अन्यत्र मदाश्रमातिरिक्त । अत्र दण्डकारण्ये । मृगेभ्योऽन्योदोषोनास्ति मृगाएवदोषाः । भयकारिणइति यावत् । अतएव पूर्वश्लोके इममितीममर्थ ज्ञापयति ॥ १८ ॥ स० तत्रभवानभिषज्येत शपथंवा आक्रोशंवा कुर्यात् मृगहननं नकुर्विति । अतः भवदाक्रोशात् शपथाद्वा। कृच्छूतरं कष्टतरं किमु । हातुं हन्तुं नशक्रोमीतिभावः ॥ “अभिषङ्गो [पा०]१ क. त्सभायैस्तु. २ क. ख. ग. ड.-ट. मुग्रतपसंदीप्त. ३ छ. सत्यविक्रमः. ४ क. ड. ट. वासवः अहमेवहरिष्यामि. ६ ड. झ. ट. आख्यातं. ७ ड. झ. ट. युत ८ ड. झ. ट. मितेि. ९ . क .--घ. च. छ. फलायुतः. ड. झ. ट. फलैर्युतः. १० ड. झ. ट. महीयसः. ११ ड. झ. ट. अहवा. ग. अभितः. १२ क, च. छ, ज. ज . रामो. १३ ड. झ. ट. विगृह्य. १४ ग, सहागतान्, १५ ड, झ. ट, शरेणानतपर्वणा. १६ ग. स्यादुःखतरं. १७ च. छ. ज सर्गः ८] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । तमेवमुक्त्वा वरदं रामस्संध्यामुपागमत् ।। २२ ।। अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत् । सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥२३॥ ततश्शुभं तापसभोज्यमन्त्रं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ॥ तैाभ्यां सुसत्कृत्य ददौ महात्मा संध्यानिवृत्तौ रंजनीमवेक्ष्य ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे सप्तमः सर्गः ॥ ७ ॥ अष्टमः सर्गः ॥ ८ ॥ २७ प्रभातेकृताङ्गिकेनरामेणसुतीक्ष्णंप्रतिस्वस्यदण्डकारण्यदर्शनोत्कण्ठानिवेदनेनतद्मनाभ्यनुज्ञाप्रार्थनम् ॥ १ ॥ मुनिमा कृताभ्यनुज्ञेनरामेणतत्प्रदक्षिणीकरणपूर्वकंदण्डकारण्यंप्रतिप्रस्थानम् ॥ २ ॥ रामस्तु सहसौमित्रिस्सुतीक्ष्णेनाभिपूजितः । परिणाम्य निशां तत्र भाते प्रत्यबुध्यत ।। १ ।। उत्थाय तु यथाकालं राघवः सह सीतया । उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना ।। २ ।। अथ "तेऽत्रिं सुरांश्चैव वैदेही रामलक्ष्मणौ ॥ कैल्यं विधिवदभ्यच्र्य तपस्खिशरणे वने ।। ३ ।। कृतापराधोभवः आश्रमसंबन्धित्वादितिभावः । ततः | महात्मा तत्र परमपुरुषत्वज्ञानवान् । सन्ध्यानिवृत्तौ किमित्यत्राह--किंस्यात्कृच्छ्तरं तत इति । ततः भव - | सन्ध्याकमर्मावसाने । रजनीमवेक्ष्य ददौ रजनीभक्ष्या दभितापात्। कृच्छूतरं कष्टतरं । किं न किमपीत्यर्थः । |नुसारं ददावित्यर्थः । सीता तु रामभुक्तशेषं भुक्तवती तस्मादेतस्मिन्नाश्रमे चिरं तद्दर्शनपर्यन्तं । वासं न | त्याशयः ।। २४ । इति श्रीगोविन्दराजविरचिते समर्थये नेच्छामि । इह वासे मृगसङ्कपीडां सोढ़ा |श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड स्थातव्यं । हत्वावस्थाने स्वाश्रममृगाणां स्वसन्निधौह- | व्याख्याने सप्तमः सर्गः ॥ ७ ॥ नने तव वैमनस्यं स्यात् । तच ममानिष्टं अतोन्यत्र त्वद्सन्निधाने मृगान् हनिष्यामीत्यर्थः । इत्युवाचेति | अथ सुतीक्ष्णानुज्ञया रामस्याश्रममण्डलं प्रांत पूर्वेणान्वयः ।। २१ । वरदमित्यनेन मुनिस्तथैवानु-|प्रस्थानमष्टमे-रामस्त्वित्यादि । परिणाम्य अतिवाह्य । ज्ञातवानिति गम्यते । सन्ध्यामुपागमत् सन्ध्यामु-|प्रभाते उषःकाले ॥ १ ॥ सह सीतयेत्यनेन पूर्वमेव द्दिश्य सरस्तीरं गतवानित्यर्थः । २२ । पश्चिमां सौमित्रिः इति व्यज्यते । उपास्ट्रशत् | रुन्नात रुपात सन्ध्यामन्वास्य । अत्यन्तसंयोगे द्वितीया । यावत्स - | वान् । “ रुन्नानाचान्त्योरुपस्पर्शः ? इति बाणः । न्ध्यं जलतीरे जपन् स्थित्वेत्यर्थः । तत्राश्रमे वासम- | सुशीतेनेत्युष्णोदकव्यावृत्तिः । उत्पलगन्धिनेत्यनेन कल्पयदित्यनेन प्रातर्जिगमिषा जातेति व्यज्यते । | तटाकरुन्नानं सूच्यते।। २ । अन्निमित्येकवचनेन एका अन्यत्र गत्वा मृगनिरासश्च रावणं प्रति मारीचानुवा- |न्नित्वावगमान्न त्रेतान्निरिदानीमिति गम्यते । सुरान् दाद्वगन्तव्य: ।। २३ । शुभं भक्तयुपनीतत्वेन | नारायणं । * सहपत्या विशालाक्ष्या नारायणमु पावनं तापसभोज्यं फलमूलादि । अन्न अद्नीयं । स्वयं |पागमत्’ इत्ययोध्याकाण्डोक्तः । परिवारापेक्षया बहुव नतुशिष्यमुखेन । सुसत्कृत्य अध्यैपाद्यादिना संपूज्य । | चनं । काल्यं यथाकालप्राप्त यथा तथा । देशानुगुण थशपथे स्यादाक्रोशे पराभवे ' इति िवश्वः ॥ २१ ॥ ति० उपरमं उपरम्य । ऋचिदुपरम्येत्येवपाठः । शि० उपरमं अतिनिवृत्त चित्तं । तं महर्षेि ॥ २२ ॥ इतिसप्तमस्सर्गः ॥ ७ ॥ [पा०] १ ड. झ. ट. मुक्त्वोपरमं. क. घ. मुक्त्वावचनं. २ क. ख. ग. मुपाविशत्. ३ क. च. छ. ज. ज. रामः ख. ग. पुण्ये. ४ ड. झ. ट. योग्यमन्नं. ५ क. च. छ. ज. अ. सत्कृत्यताभ्यांप्रददौ. ६ क. ख. ग. ड. झ. ट. रजनींसमीक्ष्य च. छ. ज. अ. रजनींनिरीक्ष्य. ७ क. च. छ. ज. ज. प्रत्यूषे. ८ ड. झ.ट. उत्थायच, ९ ख. ग. च. छ. ज. अ. उपस्पश्यतुशी तेन. ड. झ. ट. उपस्पृश्यसुशीतेन. १० ड .-ट. तोयेनोत्पल. ११ क, छ. ज. अ. तेऽमीन, १२ क. ट. काल्ये २८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् उदयन्तं दिनकरं दृष्टा विगतकल्मषाः.॥ सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमबुवन् ॥ ४ ॥ सुखोषितास्म भगवंस्त्वया पूज्येन पूजिताः ॥ आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः ॥५॥ त्वरामहे वयं द्रष्टुं कृत्स्रमाश्रममण्डलम् ॥ क्रूषीणां पुण्यशीलानां दण्डकारण्यवासिनाम् ॥ ६ ॥ अभ्यनुज्ञातुमिच्छामस्सहैभिर्मुनिपुङ्गवैः ॥ धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः ॥ ७ ॥ अविषह्यातपों यावत्सूर्यो नाति विराजते । अमार्गेणांगतां लक्ष्मीं प्राप्येवान्वयवर्जितः ।। ८ ।। तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः ॥ वैवन्दे सहसौमित्रिस्सीतया सैह राघवः ।। ९ ।। तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुङ्गवः । गाढमॉलिङ्गय संखेहमिदं वचनमब्रवीत् ॥ १० ॥ अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह ।। सीतया चानया सार्ध छाययेवानुवृत्तया ।। ११ ।। पैश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम् । एषां तपस्विनां वीर तपसा भावितात्मनाम् ॥ १२ ॥ संप्राज्यफलमूलानि पुष्पितानि वनानि च ॥ शस्तमृगयूथानि शान्तपक्षिगणानि च ॥ १३ ॥ फुलुपङ्कजर्षण्डानि प्रसन्नसलिलानि च ॥ कारण्डवविकीर्णानि तटाकानि सरांसि च ॥ १४ ॥ द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च ।। रमणीयान्यरण्यानि मयूराभिरुतानि च ॥ १५ ॥ गम्यतां वत्स सौमित्रे भवानपि च गच्छतु ॥ ऑगन्तव्यं त्वया तात पुनरेवाश्रमं मम ॥ १६ ॥ एवमुक्तस्तथेत्युक्त्वा काकुत्स्थस्संहँलक्ष्मणः ॥ प्रदक्षिणं मुनिं कृत्वा प्रस्थातुमुपचक्रमे ॥ १७ ॥ पूजाकथनायतपस्विशरण इत्युक्तं । उद्यन्तं उद्यन्तं । (अमार्गेणान्यायेनागतां लक्ष्मीं ऐश्वर्यं । प्राप्य अनेन होमानन्तरमादित्योपस्थानोक्तया अनुदितहोम- | अन्वयवर्जितः साधुसमागमवर्जितो दुष्प्रभुरिवाविष पक्षसूचनात् कात्यायनसूत्रक्रमेण राघवाणामनुष्ठान- | ह्यातप इत्यन्वयः । तावदिच्छामहे गन्तुमित्यनेन मितिगम्यते । ३-४ । सुखोषिता इत्यादित्रिश्लो- | रावणवधत्वरा व्यज्यते । अतो न हीनोपमादोषोपि क्येकान्वया । आपृच्छामः आपृच्छामहे । परस्मै - |॥ ८-१० ॥ अरिष्टं अनुपद्रवं. ।'रिषे : * तीषस पद्मार्ष । अभ्यनुज्ञातुमिति भावेतुमुन् । त्वत्कर्तृकं |ह-' इति भावे निष्ठा। अनेनापि रावणविजयाभ्य गमनानुज्ञानं प्रार्थयामहे इत्यर्थः। मुनयः सहवासयो- |नुज्ञा सूच्यते ।। ११ । तपोवनपदार्थान् कृतार्थयि ग्याइत्याह-धर्मनित्यैरित्यादि । धर्मनित्यैः नित्य- | तुमाह-पश्येत्यादि । १२ । प्राज्यं अद्भ्रं । * प्र धर्मः । तपोभिर्दन्तैः निगृहीतेन्द्रियैः । तपो हीन्द्रि-|भूतं प्रचुरं प्राज्यमद्भ्रं बहुलं बहु” इत्यमरः ॥ १३॥ यनिग्रहहेतुः । विशिखैः विगतज्वालै । “ आर्चर्हतिः | कारण्डवो जलकुकुट: । * मदुः कारण्डवः पूवः शिखास्रियां'इत्यमरः । गुप्तमाहात्म्यैरित्यर्थः ।। इत्यमरः ।। । रमणीयत्वादिना विशेषयितुं पुन ५ | १४ असह्यातपः सन् | रष्याह-रमणीयानीति । मयूराणामभिरुतानि येषु वन्नातिविराजते नात्यन्तमुद्रच्छति । कथमिव । तानि ॥ १५ ॥ गम्यतां त्वयेति शेषः । भवानिति टीका० त्वरयन्तिमामितिपांठान्तरं । मुनयस्त्वभियन्तिमामित्यनेनचित्रकूटमारभ्यमार्गप्रदर्शनव्याजेनपञ्चवटीप्रवेशपर्य न्तरामेणसहमुनयस्समागताइतिगम्यते ॥ ५ ॥ ति० अभ्यनुज्ञातुमिच्छामः त्वत्कर्तृकंगमनानुज्ञानंप्रार्थयामः । विशिखैः विधूमैः । स० पावकैः शुचित्वादिनातत्समैः ॥ ७ ॥ स० नातिविराजते नर्तापयति । अन्वयवर्जितः अकुलीनः ॥८ ॥ शि० अश्रमपदं श्रमनिवर्तकंस्थानैपश्य आश्रमपदमितिजातावेकवचनं ॥ १२ ॥ ति० शान्तपक्षिगणत्वं परस्परविरोधाभावात् । स० । ति० ‘ शान्तपक्षिगणानि मरन्दतुन्दिलत्वादितिभावः ॥१३॥ शि० अत्रस्रोतोरहितानितटाकानि तत्सहितानिसरांसीतिनपौनरुक्तयं ॥१४॥ [पा०1 १ ज. इच्छामहे. २ घ . तदनुज्ञातुं. ३ क. च. ज.ज. सत्तमैः. ४ क. च. छ. ज ववन्दतुस्तावेकाग्रंौसीतयास हराघवौ. ५ घ. चैव. ६ घ. संस्पृशन्तौच. च. छ. ज.'संस्पृशन्तावुत्थाप्यचरणौ. ७ क. ख. ग. ड -ट. माश्लिष्य ८ च. छ. ज. तंराममिदं. ९ क. ख. ग. पश्याश्रममिदं. १० ग. पुण्यं. ११ क. च. छ. ज. राम. १२ क. ख. घ. ट सुप्राज्य. १३ क .-घ. प्रशान्तमृग. १४ ड. च. छ. झ. ज. खण्डानि. १५ ग. गन्तव्यंच. ड. झ. आगन्तव्यंचतेदृष्ट्रा. ट. आगन्तव्यंचतंद्दछू. १६ ड. झ. ट. प्रति. १७ क. च. छ, ज. . सहसीतयाँ, १८ क. च. छ. ज. ज, प्रदक्षिणमृषिं
- सर्गः ९]
ततः शुभतरे तूणी धनुषी चायतेक्षणा ।। ददौ सीता तयोभ्रात्रोः खङ्गौ च विमलौ ततः ॥ १८ ॥ आबध्य च शुभे तूणी चापौ चादाय सस्वनौ । निष्क्रान्तावाश्रमाद्भन्तुमुभौ तौ रामलक्ष्मणौ।॥१९॥ श्रीमन्तौ रूपसंपन्नौ दीप्यमानौ खतेजसा । स्थितौ धृतचापौ तौ सीतैया सह राघवौ ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे अष्टमस्सर्गः ॥ ८ ॥ श्रीमद्रोविन्द्रराजीयव्याख्यासमलंकृतम् । ना ॥ १ ॥ सीतयादृण्डकारण्यप्रस्थानसमये आयुधधारिणंरामंप्रतिदृष्टान्ततयापुरावृत्तकथनपूर्वकमायुधधारणेदोषोत्यातष्यसनप्रार्थ नवमः सर्गः ॥ ९ ॥ सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम् । हृद्यया स्निग्धया वाचा भर्तारमिदमब्रवीत् ।। १ ।। अयं धर्मस्सुसूक्ष्मेण विधिना प्राप्यते महान् ॥ निवृत्तेन तु शक्योऽयं व्यसनात्कामजादिह ॥ २ ॥ राम उच्यते आश्रमं प्रतीति शेषः ॥१६-१७ ॥ | स्यात् तेनावयोर्विश्लेषः स्यात् तेन भवतो महान्छेशाः ततः प्रस्थानोपक्रमानन्तरं । विमलौ तत इति । ततः | स्यात् अतो निधायायुधं वनेस्माभिर्गन्तव्यमित्याह धनुरादिदानानन्तरमित्यर्थः । ततः शुभतरे इत्यादिना- | नवमे-सुतीक्ष्णेनेत्यादि । अभ्यनुज्ञातं “अरिष्टं गच्छ यमर्थोऽवगम्यते । आश्रमप्रवेशे किमस्माकमायुधैरिति | पन्थानमिति ? रावणवधाभिप्रायेणानुज्ञातं । हृद्यया मन्यमाना सीता आयुधानि मुनिगृहे कुत्रचिन्निहित- |युक्तियुक्तत्वेन हृदयंगमया । रुिनग्धया स्रोहप्रवृत्तया । वती । अथ अमार्गेणेत्यादिरामवाक्येन अरिष्टं गच्छे- | अनेन वक्ष्यमाणवचने स्रोह एव मूलमित्युक्तं । रामेण त्यादिमुनिवाक्येन च तयोर्टद्यं विदित्वा स्वयमेवा- | ऋषिभ्यः प्रतिज्ञाकरणं रामप्रतिज्ञाया दुरावरत्वं च दाय पुनर्दत्तवतीति । अत एवोत्तरसर्गे स्वाशयं वक्ष्यति |बहुशो दृष्टवत्यपि राक्षसैवरे भर्तुः स्खविरहद्वारा ॥१८-२०॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा | महान्छेशो भवेदिति प्रेमान्धतया तथोक्तवतीति भावः यणभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने ||१ । किं तदुक्तं तत्राह--अयं धर्म इति । महानयं अष्टमः सर्गः ॥ ८ ॥ धर्मः त्वयाऽनुष्ठीयमानो मुनिधर्मः । सुसूक्ष्मेण वि अथ सीता वीरपत्रीत्वेन धनुर्मुष्टिप्रहणविशेषेण |धिना मार्गेण । प्राप्यते.धर्मकामैरिति शेषः । सूक्ष्म सायुधतया सन्नद्धं पतिमालोक्य यदि त्वं सायुधो राक्ष- | विधिमेवाह-निवृत्तेनेति । इह वने । कामजात् सभूयिष्ठ देशे प्रविष्टः स्या: तार्ह तैः साकं विरोधः | इच्छाकृताव्यसनान्निवृत्तेन पुरुषेणायं धर्मः शक्यः ति० चापे चापशब्दोद्विलिङ्गकः ॥ १९ ॥ इत्यष्टमस्सर्गः ॥ ८ ॥ टीका० अथ “केवलेनात्मकार्येण प्रवेष्टव्यंवर्नमया । 'विप्रकारमपाक्रष्टुं राक्षसैर्भवतामिमं” इतिमुनीनां राक्षसवधप्रतिज्ञां कुर्वाणंभर्तारंप्रति सीता “अहिंसापरमोधर्म'इतिन्यायंमनसिनिधाय हिंसांनिवर्तयितुं लोकदृष्टान्तेनवत्कुमारभते--यस्तुधर्मइ त्यादिना । महान् उत्कृष्टः । योधर्मः सुतीक्ष्णेनमुनिना विधिना शास्त्रोक्तप्रकारेण प्राप्यते । अयंधर्मः । इहलोकेकामजाद्यसना निवृत्तेनपुरुषेण त्वयेतिवा शक्यः आचरितुंशक्यइतियोजनां । अधर्मतुसुसूक्ष्मेणेतिपाठेतु महान् महात्मायद्यपिभवान् । तथापि सुसूक्ष्मेणविधिना सूक्ष्ममार्गेणविचारणेसति अधर्मप्राप्यते । आपश्छान्दसइत्यन्वा कर्तरियग्वा छान्दसः । अधर्ममेवप्राप्तोति [पा०] १ च. छ. ज. अ. कनकत्सरू. ख. ग. विमलौशुभौ. २ क. च. छ. ज. ज. न्वापेचादायसुखनै. ख. ग. ड. झे चापेचादायसंखने. ३ क. च. छ. ज. ज. वाश्रमपदात्तावुभौ ४ ड. झ. ट, शीघ्रतौ. ५ क. ख. ग. ड ट. सपन्नावनुज्ञा तौमहर्षिणा. ६ ड. झ. अ. ट. प्रस्थितैौधृतचापासी. ख. ग. संप्रस्थितौभहावीरौ. ७ ख. राघवौसहसीतया. ' ८ क. वैदेही . ९ ड. झ. अधर्मतुसुं. ख. ग. अंथधर्मः, च. छ, ज. ज. यस्तुधर्मः. ट, योधर्मस्तु. १० ड, झ. ट. निवृत्तेनच श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत । मिथ्यावोक्यं परमकं तसादुरुतरावुभौ । परदाराभिगमनं विना वैरं च रौद्रता ॥ ३ मिथ्यावाक्यं न ते भूतं न भविष्यति राघव । कुतोभिलाषणं स्त्रीणां परेषां धर्मेनाशनम् ॥ ४ ॥ तव नास्ति मनुष्येन्द्र न चाभूत्ते कदाचन ॥ मैनस्यपि तथा राम् न चैतद्विद्यते कचित् ।। ५ खदारनिरतस्त्वं च नित्यमेव नृपात्मज ॥ धर्मिष्ठस्सत्यसन्धश्च पितुर्निर्देशकारकः ॥ ६ सत्यसन्ध महाभाग श्रीमॅलक्ष्मणपूर्वज ॥ त्वयि सत्यं च धर्मश्च त्वयि सर्व प्रतिष्ठितम् ॥ ७ तच सर्व महाबाहो शक्यं धतुं जितेन्द्रियैः । तैव वश्येन्द्रियत्वं च जनामि शुभदर्शन ।। ८ तृतीयं यदिदं रौद्रं परमाणाभिहिंसनम् ॥ निवैरं क्रियते मोहात्तच ते समुपस्थितम् ॥ ९ ॥ संपाद्यः । व्यसनमिति जायेकवचनं ।॥२॥ किंतळद्य- | परदारेषु मनसा संकल्पेनापि न विद्यते । अनेन सनं तत्राह-त्रीण्येवेति । अत्र लोके । उत अत्यथै । भविष्यत्कालेपि नास्तीत्युक्त। तथेति समुच्चये। चोवधा कामजानि रागकृतानि । त्रीण्येव व्यसनानि भवन्ति उक्तव्यसंनद्वयाभावे बहून्हेतून्दर्शयति कानि तानि त्रीणीत्यत्राह-मिथ्यावाक्यमित्यादि स्वदारयादिना । हे नृपात्मज त्वं नित्यमेव स्वदा मिथ्यावाक्यं परमकं प्रथममित्यर्थः । सर्वेभ्यो व्यस- | रनिरतः धर्मिष्ठश्च । अतएव सत्यसन्ध: सत्यप्रतिज्ञ नेभ्यः श्रेष्ठमित्यर्थः । स्वार्थकः । तस्मादपि व्यसनात् | तत्र निदर्शनं-पितुर्निर्देशकारक ६ । उक्तानुवाद् गुरुतरावुभौ व्यसनविशेषौ तावाह-परदारेत्यादिना । |पूर्वकं भर्तारं स्तौति-सत्यसन्धेति । महाभाग महा परदाराभिगमनं परदाराभिमर्शनं वैरं विनारौद्रता |धर्मन् । श्रीमान् निरवधिकैश्वर्य। लक्ष्मणपूर्वज वैराग्ये हिंसकता चेति ॥ ३ । एवं सामान्येन व्यसनरूप लक्ष्मणादप्यधिक । त्वयि सत्यं प्रतिष्ठितं । धर्मश्चप्रति मुक्त्वा प्रकृते परिहार्यत्वेन वक्तव्यं व्यसनं दर्शयितु-|ष्ठितः। अन्यत्सर्वमैश्वर्यवैराग्यादिकं च त्वयि प्रतिष्ठितं मितरपरिशेषमाह-मिथ्येत्यादिना । अत्र भूतभवि- | सुस्थिरं ॥ ७ ॥ तृतीयव्यसनसद्भावं वक्तुमुक्तव्यसन कुत इति परेषां संब- | द्वयाभावं खानुभवसिद्धत्वेन द्रढयति--तचेति । हे न्धिनीनां स्त्रीणां धर्मनाशनं अधर्मकरं च । अभिला- | महाबाहो जितेन्द्रियैः धर्तु शक्यं तत्पूर्वोक्तं धर्मिष्ठ षणं अभिलाषः । कुतः असंभावित इत्यर्थः । धर्म- | त्वादिकं सर्वं तव वश्येन्द्रियत्वं च जानामि शुभदर्श नाशनशब्देन गुरुतरशब्दोक्तातिशयो दर्शित न तत्सद्भावं तवद्शनमव प्रमाण । रूपमेवास्यैतं मिथ्यावाक्यमधर्मकरं इदमुभयकरमि ति भावः ॥४॥ | न्महिमानं व्याचष्टे’ इति श्रुते कुत इत्यादिना परदाराभिलाष एव नास्ति कुतस्तद्- | नद्वयरहितेन त्वया तृतीयव्यसनमपि कथंचित्परिह भिगमनमित्युक्तं कालत्रयेपि तदभाव इति विशेषयति | र्तव्यमित्याशयेनाह--तृतीयमिति निवैरं यथा तवेति । मनुष्येन्द्रेति हेतुगर्भ संबोधनं । तव पर- भवति तथा परप्राणाभिहिंसनरूपं यदिदं रौद्रं रौद्रा दाराभिलाषणमिदानीं नास्ति । कदाचन ते तन्नाभूत् । |ख्यं । तृतीयं महद्यसनं पामरैः क्रियते । तच ततु हे राम.एतत् अभिलाषणं । ते कचित्सुन्दरेष्वपि | ते समुपस्थितं त्वया कर्तुमुद्युक्तमित्यर्थ भवानित्यर्थः ॥२॥ शि० परमं परा अत्युत्कृष्टा मा अर्थाभावेपिमनोहारिका संपत्तिर्यमिस्तत् मिथ्यावाक्यं । स० परदाराभि गमनं विनावैरंचरौद्रता । इतीतिशेषः । उभावित्यन्वयः ॥ ३ ॥ स० परेषांस्रीणामित्यन्वय अभिलषणं इच्छापूर्वकसंबन्घ कुतः कुतश्चित्कारणादपिनास्ति । कदावन नचाभूदित्यर्थः । अथवा मूलरूपे तवपरस्त्रीसंबन्धाभावेपि भूमौ किंनस्यादित्यत आह कुतइति । भूसंबन्धादपीत्यर्थः ॥ ४ स० खदारनिरतः खदारेषुमयि निरतः ॥ ६ ॥ स० रक्षणार्थाय रक्षणाभिन्नप्रयो [ पा० ] १ क. ग. ड-ट. व्यसनान्यद्य २ ग. वादपरमक. ड. झ. ट. वाक्यतुपरम. घ. वाक्यंगुरुतरं. ३ ख. ग दुरुतरेशुभे. ४ घ. ड. च. झ. अ. ट. कुतोभिलषणं. ग. कुतोहिधर्षणं. ५ ख. मनसापि. ६ ङ. झ. ट. निरतचैव. ७ क ८ ख. ग. महाबाहो ९ क. ख. ड-ट. खयिधर्मश्वसत्यंच. ग. वेत्सिधर्मचसत्यंच. घ. वेत्सिसत्यंचधर्मच १० ग, घ. ड़, छ-ट, वोढं. ख. च. बोर्ड. ११ ज. तच. १२ ड. झ. ट. भूतानां {{ यस सर्गः ९] श्रीमद्वेोविन्दराजीयव्याख्यासमलंकृतम् । प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम् ॥ ऋषीणां रक्षणार्थाय वधस्संयति रक्षसाम् ॥ १० ॥ एतन्निमित्तं च वनं दण्डका इति विश्रुतम् ॥ प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः ।। ११ ।। ततस्त्वां प्रस्थितं दृष्टा मम चिन्ताकुलं मनः।। त्वद्वत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम् ॥१२॥ न हि मे रोचते वीर गमनं दण्डकान्प्रति । कारणं तैत्र वक्ष्यामि वदन्त्याः श्रूयतां मम ॥ १३ ॥ त्वं हि बाणधनुष्पाणिभ्रात्रा सह वनं गतः ॥ दृष्टा वनचरान्सैर्वान्कचित्कुर्याश्शरव्ययम् ॥ १४ ॥ क्षत्रियाणां च हि धनुहुंताशयेन्धनानि च । समीपतस्थितं तेजो बलमुच्छ्यते भृशम् ॥ १५ ॥ पुरा किल महाबाहो तपस्वी सैत्यवाक्छुचिः ॥ कमिश्चिदभवत्पुण्ये वने रतमृगद्विजे ॥ १६ ॥ तयैव तपसो वित्रं कर्तुमिन्द्रश्शचीपतिः ।। खङ्गपाणिरथागच्छदाश्रमं भटरूंपधृत् ॥ १७ ॥ तसिस्तदाश्रमपदे निर्शितः खङ्ग उत्तमः ।। स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः ॥ १८ ॥ स तच्छस्त्रमनुप्राप्य न्याससरक्षणतत्परः । वने तं विचरत्येव रक्षन्प्रत्ययमात्मनः ।। १९ ॥ । कथमुद्युक्तमित्यत्राह-प्रतिज्ञात इति ॥ १० ॥ न |त्तत्पक्ष स्थूणादिखननन्यायेन द्रढयितुं पक्षान्तरमाह केवलमृष्यभ्यर्थनया प्रतिज्ञातं प्रथमसंकल्पश्च तव |–नहीति । मम मत्तः ।। १३ । शरव्ययं शरमोक्षं । तथैवेत्याह--एतन्निमित्तमिति । दण्डका इतिविश्रुतं | कचिदिति कामप्रवेदने ।। १४ ॥ तर्हि शरव्ययं न वनं प्रति त्वं भ्रात्रा सह धृतबाणशरासनः सून् |करोमीत्यत्राह-क्षत्रियाणामिति । क्षत्रियाणां समी प्रस्थितः । “ केवलेनात्मकार्येण ?' इत्यादिना भवतै-|पतःस्थितं धनुः तेजोरूपं बलं भृशं उच्छूयते वर्ध वोक्तत्वादिति भावः ।। ११ । ततः किमित्यत्राह-- |यति। हुताशस्य समीपस्थितानीन्धनानि च तेजोबलमु --ततस्त्वामिति । प्रस्थितं त्वां दृष्टात्वदृत्तं सत्यप्रति- |च्छ्यन्ते । दृष्टान्तालंकार ।। १५ । उक्तार्थे ऐतिह्य ज्ञत्वखदारैकनिरतत्वादिकं च दृष्टा। त्वन्निःश्रेयसं तव |माह-पुरेत्यादि । रतमृगद्विजे संतुष्टमृगपक्षिके । सौख्यं हितं तत्साधनं च चिन्तयन्त्या मम मन- | तपस्वी कश्चिद्भवदित्यन्वयः ।। १६-१७॥ स इति श्चिन्ताकुलं भवेद्वै भवतिहि । भवान् सत्यप्रतिज्ञत्वेन | खङ्गविशेषणं । न्यासविधिना न्यासप्रकारेण । रक्षेोवधान्न निवर्तेत निवैरं परहिंसनं च न करोषि । |* राजचोरादिकंभयाद्दायादानां च वश्वनात् । स्था यस्य कस्यचिद्वैरमूलस्य करणे तदहमेव स्यां । मद्वि-|प्यतेऽन्यगृहे द्रव्यं न्यासः स परिकीर्तितः ? इत्युक्तो रहं च त्वमेकदारव्रतनिरतो न सोढुमर्हसि । अतः |न्यासः । तिष्ठत: तस्येति शेषः । चतुथ्र्यर्थे षष्ठी कथमिदं संपत्स्यत इति भावः ।॥ १२ ॥ तर्हि क ।। १८। आत्मनः प्रत्ययं विश्वासस्थापितं वस्तु । “प्रत्य उपायस्ते प्रतिभातीत्यपेक्षायां रामपक्षस्यैव स्वपक्षत्वा- | योधीनशपथज्ञानविश्वासहेतुषु ? इत्यमरः । रक्षन्नेव जन्नाय ॥ १० ॥ स० दण्डकाइतीत्यस्य विवक्षाऽभावान्नसंधिः ॥ ११ ॥ ति० मममनश्चिन्ताकुलं भवेतू भवति । रक्षसांबल वत्वेन तेभ्योऽनिष्टसंभावनया ऐहिकसुखभङ्गोपि संभावितइतिभावः । शि० त्वदृत्तं राक्षसवधप्रतिज्ञावृत्तान्तं । चिन्तयन्त्यामम हितंनिश्श्रेयसं कल्याणं भवेत् । मत्प्रार्थनांखीकुर्वित्यर्थः । एतेन राक्षसमात्रवधप्रतिज्ञाश्रयणादनपराधिविभीषणादिवधविषय कसंशयो जातइति व्यञ्जितं । नच “तपखिनांरणेशत्रून्हन्तुमिच्छामिराक्षसान्’ इति प्रतिज्ञावाक्ये तपखिशश्रुत्वविशिष्टराक्षस वधप्रतिज्ञया विभीषणादिव्यावृत्तिस्सिद्वैवेति संशयस्यनावकाशइति वाच्यं । शत्रुभ्रातृत्वादेशत्रुत्वाभासस्य संशयबीजत्वात् । नच प्रतिज्ञावाक्ये रणइतिसप्तम्यन्तस्योपादानाद्रणे आगतात्राक्षसान्हन्तुमिच्छामीत्यर्थात्कथंविभीषणादिसंग्रहसंशयइति वाच्यं । रणेविद्यमानोऽहं हन्तुमिच्छामीत्यर्थस्यापि संभवातू विभीषणानुयायिनामपि बहूनां रावणाधीनत्वाद्रणागमनसंभवाच्च यत्नांवशे षमन्तरा विभीषणागमनस्यापि दुर्वारत्वाचेतिदिक् ॥ १२ ॥ [ पा०] १ ट. तद्वत्तं. २ क. घ. तवनिश्रेयसंहित. ३ क. छ. ज. तव. ४ च. बने. ५ क. च. छ. ज. ज. न्घोरान् ६ क. च. छ. ज. अ. क्षत्रियाणामपि. ड. झ. ट. क्षत्रियाणामिह। ७ क-डं. छ. झ. आ. ट. सत्यवाञ्शुचि ड, छ. ज. अ. ट. रूपधृकू. ९ ड, छ. झ. ट. निहितः. १० क-ट, भनेतु. ११ ख, ग. ड. ट. विहरत्येव. क. विहरयेवं. च. विचरत्येवं श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ यत्र गच्छत्युपादातुं मूलानि च फलानि च ॥ न विना याति तं खङ्गं न्यासरक्षणतत्परः ॥ २० ॥ नित्यं शस्त्रं परिवहन्क्रमेण स तपोधनः ॥ चकार रौद्रीं खां बुद्धिं त्यक्त्वा तपसि निश्चयम् ॥२१॥ ततः स रौद्रेऽभिरतः प्रमत्तो धर्मकर्शितः । तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः ॥ २२ ॥ एवमेतत्पुरा वृत्तं शस्रसंयोगकारणम् ॥ २३ ॥ अन्निसंयोगवद्धेतुश्शास्त्रसंयोग उच्यते । स्रोहाच बहुमानाच सारये त्वां न शिक्षये ॥ २४ ॥ न कथंचन सा कार्या गृहीतधनुषा त्वया ॥ बुद्धिवैरं विना हन्तुं राक्षसान्दण्डकाश्रितान् ।। अपराधं विना हन्तुं लोकैान्वीर न कामये ॥ २५ ॥ क्षत्रियाणां तु वीराणां वनेषु निरंतात्मनाम् । धनुषा कार्यमेतावदार्तानामभिरक्षणम् ॥ २६ ॥ कू च शस्र क च वनं क च क्षात्रं तपः कं च । व्यांविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम् ॥ २७॥ तैदार्य कलुषा बुद्धिजयते शस्रसेवनात् । पुनर्गत्वा त्वैयोध्यायां क्षत्रधर्म चरिष्यसि ॥ २८ ॥ विचरति व्यचरत् ॥ १९ ॥ एतदेवोपपादयति- | त्याह-अपराधमिति । लोकान् प्राणिनः ॥ २५ ॥ यत्रेति ॥ २० ॥ परिवहन् रक्षन् । रौद्रीं हिंसापरां । यद्येवं तर्हि क्षत्रियधर्मो धनुर्धारणं निरवकाशं स्यादि स्वां शस्रधार्यसाधारणां ।। २१ । रौद्रे हिंसारूपक- | त्याशङ्कयाह-क्षत्रियाणां त्विति । वीराणां क्षत्रियाणां र्मणि। अधर्मेण कर्शितः पीडितः । संवासात्संपर्कात् |धनुषा कार्य कर्तव्यं । वनेषु निरतात्मनां आर्तानां पी ॥ २२ ॥ शस्रसंयोगकारणं पुरावृत्तं उक्तमिति शेषः |डितानां रक्षणं बाधकोत्सारणमिलेयतावदेव । तुरवधा ॥ २३ ॥ पुरावृत्तफलितमर्थमाह-अमीति। अन्निसं- | रणे ॥ २६ । ननु रक्षणार्थ वा धनुर्धार्यमेवेत्याशङ्कय योगो यथा वस्तुनो विकारहेतुः एवं शस्रसंयोगोपि | तदपिनेदानीमुचितं किंतु राज्यपालनकाल इत्याह शंस्रिणो विकारहेतुर्भवति । रुन्नेहात् त्वद्विषयन्नेहात् । | कचेत्यादिना। क्षात्रं क्षत्रधर्मः । किंशब्दाभ्यांग्गम्यमा बहुमानात् मद्विषये त्वत्कृतबहुमानात् । स्मारये |नमर्थमाह--व्याविद्धमिदमिति । शस्रवने क्षात्रतपसी भवद्विज्ञातार्थमेव स्मारयामि । न शिक्ष्ये नापूर्वमर्थ च । परस्परविरुद्धमिदमस्माभिर्न पूज्यतां । किंतु दे मुपदिशामि ।। २४ । गृहीतधनुषा त्वयावैरं विना | रॉक्षसान् हन्तुं सा रौद्री बुद्धिः । कथंचन केनापेि | शधर्मस्तपोवनधर्मःपूज्यतां । क्षात्रशस्र विहाय वनवा प्रकारेण । न कार्या न कर्तु । त्वत्प्रकृत्यननु- | सतपश्चरणे एव क्रियतामित्यर्थः ।॥ २७ ॥ व्यत्ययो योग्या गुणत्वादिति भावः । इयं बुद्धिर्मत्प्रकृतेरप्यननुगुणे- | वा किं न स्यादित्यत्राह--तद्भार्येति । तर्हि वर्णधर्मे ति० लेहात् भवद्विषयात् । बहुमानातू त्वत्कर्तृकान्मद्विषयात् । किंच बहुमानोनाम मदीयोऽयंभर्तेत्येवमभिमानः । स्मारये पुरावृत्तमितिशेषः । अत्र नहोहेतुः । बहुमानाच त्वां तु शिक्षये इत्यर्थः । तदेवशिक्षर्णकरोति । नकथंचनेति । यतुतीर्थः स्मारयेत्वांनशिक्षये इतिपठति व्याचष्टेच ततूत्तरवाक्ये करिष्यमाणशिक्षणेन व्याहतमिति कतकः ॥ २४ ॥ तनि० अपराधंविनेति । निरपराधहननमेवात्रप्रतिषिध्यते नतु तपखिषुसापराधराक्षसहननं । तेन सापराधं सम्यगालोच्य तत्राप्यप राधक्षालनोपायान्तराभावे हन्तव्यमितिभावः । लोकान्हन्तुमिति । “अकुर्वन्तोपिपापानि शुचयःपापसंश्रयात्” इत्युक्तन्यायेन एकापराधिलक्षीकरणेनप्रवृत्तहनने अनपराधिनामपि बाधा यथा नभवति तथा कार्यमितीहार्थः । ति० हन्तुं राक्षसानिति शेषः । नमंस्यते तवयन्नमौचित्येनेतिशेषः ॥ लोकान्वीरनकामये इति पाठे लोकान्हन्तुंनेच्छामि राक्षसवधवदितरप्राणिवधस्याः प्येवंसति प्रसङ्गादितिभावः ॥ शि० नमंस्यते प्रशस्तत्वेनननिश्चेष्यतिकश्चिद्विद्वानितिशेषः ॥ २५ ॥ शि० निवृत्तानांतु प्राकृत क्षत्रियाणामपि शस्रधारणमनुचितमित्याह-कवेति । क्षात्रं क्षत्रियसंबन्धि शस्त्रंक तपश्वक । इदं धर्मद्वयखीकारः व्याविर्द्ध विरुद्धं अस्माभिर्निश्चीयतइतिशेषः । अतोदेशधर्मः प्राकृतविलक्षणायोध्योवितरीतिः सद्वारकाद्वारकपालनं पूज्यतां क्रियतां ॥२७॥ [ पा० ] १ ड. तां. २ ग. नित्यतां. ख. निष्ठतां. .३ क. घ. ड. च. ज-ट. रौद्राभिरतः. ४ क. धर्मदर्शने. घ धर्मवर्जितः. ५ ड. झ. खांतुशिक्षये. ६ ड. झ. लोकोवीरनमंस्यते. ट. लोकेवीरनमंस्यते. क. वीरलोकान्नकामये. ग. लोकान्वी रान्नकामये. ७ क. ख. ग. वनेतु. ८ ड. च. ज. अ. नियतात्मनां. ९ ग. धार्य. १० ग. कचित्. ११ क. च. छ. ज अ. मस्माकंदेश, १३ क. ड, झ. ट. कदर्यकलुषा. १३ क. खयोध्यांवै सर्गः १० ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । अक्षया तु भवेत्प्रीतिः श्वश्रूश्वशुरयोर्मम । यदि राज्यं परित्यज्य भवेस्त्वं निरतो मुनिः ।। २९ ।। धर्मादर्थः भवति धर्मात्प्रभवते सुखम् । धर्मेण लैभते सर्वे धर्मसारमिदं जगत् ।। ३० ।। आत्मानं नियमैस्तैस्तैः कर्शयित्वा प्रयततः ॥ प्राप्यते निपुणैर्धर्मो न सुखालभ्यते सुखम् ॥ ३१ ॥ नित्यं शुचिमतिः सौम्य चर धर्म तपोवने ॥ सैर्व हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः ॥ ३२ ॥ स्रीचापलादेतदुदाहृतं मे धर्म च वतुं तव कस्समर्थः ।। विचार्य बुद्या तुं सहानुजेन यद्रोचते तत्कुरु मा चिरेण ।। ३३ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अारण्यकाण्डे नवमः सर्गः ॥ ९ ॥ दशमः सर्गः ॥ १० ॥ ३३
रामेणसीतांप्रतिसश्लाघंशरणार्थिषुमुनिजनेषुरक्षोहननस्यखेनप्रतिज्ञानत्वोक्तयाप्रतिज्ञापालनस्यप्राणादिभ्योपिगरीयस्त्वेन दुस्त्यजत्वोक्तिपूर्वकंरक्षोवधेनमुनिजनरक्षणस्यावश्यंकर्तव्यत्वोक्तिः ॥ १ ॥ वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया । श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम् ॥ १ ॥ लुष्येतेत्यत्राह-पुनरिति ।॥ २८ ॥ तपोमात्रकरणे | ।। ३३ । इति श्रीगोविन्द्राजविरचित श्रीमद्रामा फलान्तरमप्याह-अक्षयेति । यद्वा सर्वदा क्षत्रधर्म |यणभूषणे रन्नमेखलाख्याने आरण्यकाण्डव्याख्याने त्यक्त्वा मुनिवृत्तिराश्रीयतामित्याह-अक्षयेति । तुः | नवमः सर्गे ॥ ९ ॥ समुचये । अकलुषा बुद्धिश्च ते भवेदित्यर्थः । श्वश्रूश्व शुरयोः कैकेयीदशरथयोः ।“श्वश्रुरः श्वश्रवा ?” इत्ये-| एवं रामः सत्यप्रतिज्ञो निवैरंच रक्षोवर्धनकरिष्य कशेषाभाव आर्षः ॥ २९ ॥ केवलधर्मानुष्ठानस्य |ति । तथाच मद्वियोगेन रक्षेोवधेन भवितव्यं । मद्विरहं सर्वश्रेयोमूलत्वमाह-धर्मादित्यादिना।सर्वमुक्तिमपि |च न सहिष्यते । संकटमिदमुपस्थितमित्याकुलचित्ता ज्ञानद्वारा लभत इत्यर्थः ।। ३० ॥ धर्मार्थज्ञानप्रका- | वैदेही पतिप्रेमान्धा रक्षेोवधान्निवर्तयितुमुपक्रान्ता । रमाह-आत्मानमिति । िनयमैः चान्द्रायणादिव्रतैः।|रामस्तुसीताविरहं सोद्वापि तन्मूलवैरेण रक्षांसि निहत्य आत्मानं शरीरं ।३१ । त्रैलोक्यं त्रिलोकभवं पुरु- | प्रतिज्ञा निर्वोढव्येति समाधत्ते दशमे-वाक्यमेत षार्थतत्साधनतदङ्गकलापं ॥ ३२ ॥ स्रीचापलात् | त्वित्यादि । भर्तृभक्तयेत्यनेन भर्तृप्रेमपारवश्येन पूर्व स्रीत्वप्रयुक्तचापलात्। मे मया। मा चिरेण विचारस्य |मुक्तमिति ज्ञायते । धर्मेस्थित इत्यनेन सीताविरहछे विलम्बो मा भूत् । अत्र सार्धत्रयस्त्रिशच्छोकाः | शमङ्गीकृत्यापि प्रतिश्रुतनिर्वहणपरता द्योत्यते । यद्यपि ति० यतः शस्रसेवनौतू कदर्याणां कृपणानामिव कलुषाबुद्धिजीयतेधर्मानुष्ठानविरोधिनी । अतः शस्रसेवनं वने नकर्तव्यमिति ध्वनिः ॥ २९ ॥ ती० श्वश्रूश्वशुरयोः अक्षयाप्रीतिर्भवेत् वनवासोचितधर्मानुष्ठाने श्वशुरस्यखर्गलाभजा प्रीतिः । पुत्रस्य युद्धा दिलेशराहित्येन श्वश्रवाःकौसल्यायाः प्रीतिरित्यर्थः । स० श्वश्रूश्वशुरयोः वैकल्पिकत्वात्रैकशेषः ॥ २९ ॥ ति० अत्रेदं गूढंसी तातात्पर्य । यदि सकलरक्षःक्षयेण सकलत्रिभुवनवत्र्यार्तरक्षणमनपराधिपीडांविहाय कर्तुशक्यं तदा क्षात्रधर्मेचर नोचेच्छुद्धतपो धर्मचरेति “धनुषाकार्यमेतावदार्तानामभिरक्षणं” इत्यनेनेदं ध्वनितं । “क्षत्रियाणांतुवीराणां वनेषुनियतात्मनां ?” इति पूर्वार्धस्य वनेष्वपिवसतांक्षत्रियाणांवीराणामुत्तराधेत्क्तमावश्यकमिति गूढतात्पर्य ॥ स० पूर्व खस्यत्रियाः प्रकृतत्वेपि कस्समर्थइति पुंनि दंशेन स्त्रीपुरुषसाधारण्येनसमर्थोनास्तीति सूचयति । यद्वा कूटस्थोक्षरइति रमायाः पुंशक्तिमत्वेन पुंलिङ्गशब्दवाच्यत्वात्कस्सम र्थइति वक्री खस्य तत्वंसूचयामासेत्यवसेयं । अनुजेनसहविचार्येति लोकानुकरणार्थ ॥ ३३ ॥ इतिनवमस्सर्गः ॥ ९ ॥ स० आपाततोऽधर्मत्वेनप्रतिपादितहिंसांसीतासंमयैवधर्मत्वेनोदाहरति-वाक्यमिति । ति० संवर्धितइतिपाठेसंवर्धि [पा० ] १ क. ख. ग. ड-ट. राज्यंहिसंन्यस्य २ ख. ग. घ. प्रभवते. ३ ग. ज. लभ्यते. ४ ड. झ. ट. लभते ५ क. च. ज. अ. सम्यक्चर . ६ ड्- ज. अ. ट. सर्वतु ७ च. छ. ज. अ. त्रैलोक्येयद्धिवर्तते. क. त्रैलोक्येयद्विवर्तते ८ ख. ग. सहलक्ष्मणेन. ९ च. अ. धर्मस्थितो. १० क. ख. ग. डु-ट. जानकीं. ऋा, रा. ९२. ३४ १२ श्रीमद्वाल्मीकिरामायणम् । ु हितमुक्तं त्वया देवि न्निग्धया सदृशं वचः ।। कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे ।। २ ।। किंतु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः ।। क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति । ३ । मैं सीते स्खयमागम्य शैरण्याः शरणं गताः ॥ ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः ।। ४ ।। वसन्तो धर्मनिरता वने मूलफलाशनाः ॥ न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः ॥ ५ ॥ कलेि काले च निरता नियमैर्विविधैर्वने' । भक्ष्यन्ते राक्षसैर्भमैर्नरमांसोपजीविभिः ॥ ६ ॥ ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः । अस्मानभ्यवपैद्येति मामूचुद्विजसत्तमाः मया तु वचनं श्रुत्वा तेषामेवं मुखाच्युतम् ॥ कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम् ।। ८ ।। प्रसीदन्तु भवन्तो मे हीरेषं हि ममातुला । यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः । किं करोमीति च मया व्याहृतं द्विजसंनिधौ ।। ९ ।। सैवरेतैः समागम्य वागियं समुदाहृता ॥ १० ॥ राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः ॥ अर्दिताः स दृढं राम भवान्नेस्तत्र रक्षतु ॥ ११ ॥ खरवध एवदण्डकारण्यवासिभिरार्थतो रामेण प्रतिज्ञा- | चेतष्वपराधो मदपराध इत्याशयेनाह-मामित्यादि । तश्च । तथापि खरवधो रावणवधमूलमिति खरवध अत्रत्यविशेषणैरात्मनः शरणागतपक्षपातं स्फोरयति द्वारा रावणवधोप्यार्थित एवेति सीतयोक्तमुपपन्न ॥१ ॥ | ॥ ४-५ । काले काले सर्वकालष्वित्यर्थ ।। ६ ।। निग्धया अनुरक्तया कुलं व्यपदिशन्त्या स्वमहा- |. अभ्यवपद्य । अनुगृहाणेत्यर्थः लोण्मध्यमपुरुषेकवचनं कुलीनत्वं प्रख्यापयन्त्या । त्वया सदृशं. अनुरागकुल- | आर्ष परस्मैपदं । अभ्यवपत्तिः अनुग्रह ।। ७ ।। सदृशं हितमुक्तं । हितोक्तौ हेतुः-धर्मज्ञ इति । कुल चरणशुश्रूषां पाद्वन्दनं ।। ८ । प्रसीदन्तु मद्पचारं व्यपदेशे हेतुः-जनकात्मज इति ।। २ । यदि मया हितमुक्तं तर्हि तथैव क्रियतामिति चेत्तत्र वक्ष्यामि । | ह्रीः क्षमंन्तां । लज्जा । अतुला अधिका । तत्रहेतुमाह तदेवाह-त्वयैवेति । क्षत्रियैर्धार्यते चापो नार्तशब्दो |-यदिति । उपस्थेयैः अभिगन्तव्यैः । उपस्थितः भवेदितीदं वचनं त्वयैवोक्तं खलु । मुनयश्चार्ताः | अभिगतः । किं करोमीति लोडर्थे लट् । किं करवा तस्मात्तद्विरोधिवधः कर्तव्य एवेति भावः ।। ३ । | णीत्यर्थः ।। ९-१० । अर्दिताः पीडिताः । तत्र ननूत्तं विरोध्युत्सारणेनार्तरक्षणकर्तव्यं नतु निरपरा - | तेभ्यः रक्षत्विति अभ्यवपद्येत्यत्र सामान्येनानुग्रह धवध इत्याशङ्कय तेषां शरणागतत्वेन मत्प्राणभूतत्वा- | प्रार्थितः । इह तु तद्विशेषे पृष्ट विशेष उक्तः ।। ११ ।। ततेजाः ॥ १ ॥ ती० कुलंव्यपदिशन्या क्षत्रियाणांहिवीराणामित्यादिना क्षत्रियकुलधर्मप्रकाशयन्येत्यर्थः ॥ १ ॥ ती० हेदेवि किंनुर्वक्ष्यामि किंचिदपिमयानवक्तव्यं । तत्कुतः स्वयैवोक्तमिदंवचः ॥ ३ ॥ स० संशितव्रताः सम्यक् तीव्रफलजनकव्रतवि शिष्टाः । संसितव्रताइतिपाठे सम्यक् सितंबद्धं व्रतंयेषांतेतथा । राक्षसोपद्रवादननुष्ठितसद्यापाराइतिभावः ॥ ४ ॥ ति० काल कालेषु सर्वकालेष्वित्यर्थः । राक्षसैरित्यस्य वध्यमानाइतिशेषः ॥ ५ ॥ ती० वचनशुश्रूषां वचनानुष्ठानलक्षणशुश्रूषामित्यर्थः । कृत्वा मनसिकृत्वेत्यर्थः ।। ८ ॥ ति० उपस्थितः रक्षणार्थमितिशेषः । एषा ममह्रीः अकीर्तिः । अतःप्रसीदन्त्वित्यर्थ स० उपस्थेयैः अस्माभिरुपगम्यसंरक्षणीयैः ॥ तनि० स्तोत्रादिनाचेतस्संकोचनं ह्रीः “ वीतरागस्यस्तोत्रायैश्चतस्संकोचनं त्रीडा ' इतिलक्षणात् ॥ ९ ॥ स० तत्र तत्कृतपीडावस्थायां । यद्वा तांस्रायतइति तत्रः । तस्यसंबुद्धिः हेतत्र । एतावत्काल [ पा०] १ क• चव. छ. ज. ज. जनकस्यमहात्मन २ क. ङ-झ. ट. किंनु ३ क. ग. घ. धार्यतेक्षत्रियैश्चापो ४ अस्मिञ्श्लोकेपूर्वोत्तरार्धयोःपौर्वापर्य क-ट. पुस्तकेषुदृश्यते. ५ घ. ड. झ. ट. शरण्यं. ६ ड. झ. ट. वसन्तःकालकालेषु ७ ग. वनमूल ८ क, ख, ग. डः ट. भीरु. ९ ग. भीमकर्मभि १० क. ख, च. छ. ज. अ. सर्वकालेषुनिरताः. ग सर्वकालेऽभिनिरताः ११ क. च. छ. ज. अ. र्युताः. ख. वृताः. १२ क. च. छ. ज. अ. तैर्भक्ष्यमाणा. १३ घ. ड. झ. ट पदैते. १४ क. ख. घ. च. छ. ज. अ. तेषामेव. १५ क. ग. डः -ट. वचनशुश्रूषां. १६ ग. घ. झ. हीरेषातु. ख. श्रीरेषातु क. हीरेषाच. १७ च. छ. ज. रुपस्थेयैरहँवीरैरुपस्थितः. क. रहँवीरैरुपस्थेयैः. १८ क. च. छ. ज. अ. मुनिसंनिधौं. १९ क ट. सवैरेव. २० ख. अर्दितान्सुदृढं. घ-ट, अर्दितास्मभृशं. २१ क. च. छ. ज. . नस्रातुमर्हसि [ आरण्यकाण्डम् ३ सर्गः १० ] (८ श्रीमद्भोविन्दराजीयव्यांख्यासमलंकृतम् । होमकालेषु संप्राप्ताः पर्वेकालेषु चानघ ॥ धर्षयन्ति सुदुर्धर्षा राक्षसाः पिशिताशनाः ॥ १२ राक्षसैर्धर्षितानां च तापसानां तपस्विनाम् ॥ गतिं मृगयमाणानां भवान्नः परमा गतिः ।। १३ ।। कामं तपःप्रभावेन शक्ता हन्तुं निशाचरान् ॥ चिरार्जितं तुं नेच्छामस्तपः खण्डयितुं वयम् ॥१४॥ बहुवित्रं तपो नित्यं दुश्चरं चैव राघव । तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः ।। १५ ॥ । तेंदमानात्रक्षोभिर्दण्डकारण्यवासिभिः ।। रैक्ष नस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने ।। १६ ।। मया चैतद्वचः श्रुत्वा कात्रुर्येन परिपालनम् ।। ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे ।। १७ ।। संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम् । मुनीनामन्यथा कर्तु सत्यमिष्टं हि मे सदा ॥१८॥ अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः ॥१९॥ तदवश्यं मया कार्यमृषीणां परिपालनम् । अनुत्तेनापि वैदेहि प्रैतिज्ञाय तु किं पुनः ।। २० ।। मम खेहाच सौहार्दादिदमुक्तं त्वयाऽनघे । परितुष्टोस्म्यहं सीते न ह्यनिष्टोऽर्नुशिष्यते ।। २१ ।। सदृशं चानुरूपं च कुलस्य तव चात्मनः ।। सधर्मचारिणी 'मे त्वं प्राणेभ्योपि गरीयसी ।। २२ ।। न केवलं पीडयन्ति यज्ञविन्ने च कुर्वन्तीत्याहुः-- | जीवितमपि जह्यां । “भ्राता स्खा मूर्तिरात्मन ” इत्युक्त होमेति। यज्ञविन्नकरं हन्यामिति मद्भोजननिवर्तनात्क : | लक्ष्मणमपि जह्यां। “अधों वा एष आत्मनो यत्पत्री परोपराध इति सीतायै सूचयितुमिदमनूदितं । होम-|इत्युक्तांत्वांवा जह्यामिति किमाश्चर्यं । संश्रुत्य यस्मै कालेषु अग्निहोत्रकालेषु । पर्वकालेषु दर्शपौर्णमासा - | कसैचित्किंचिद्यत्प्रतिज्ञाय तां प्रतिज्ञां न जह्यां । दियज्ञकालेषु । धर्षयन्ति अभिधावन्ति ।। १२। गतिं |ब्राह्मणेभ्य: ब्रह्मविद्भयः कृतां प्रतिज्ञां विशेषतो न रक्षक । मृगयमाणानां अन्वेषयतां ।॥१६॥ परमशब्द- | जह्यां ।। १९ । अनुत्क्तनापीति ऋषिभिरिति शेषः । व्यवच्छेद्य दर्शयति--काममिति ॥१४॥ उक्तं विवृणो- |उक्तरीत्या रक्षसां मदपराधित्वेन तद्वधस्य मत्कार्यत्वा ति-बह्विति ।॥१५॥ उपसंहरति--तदिति । त्वन्नाथा |दिति भावः ।। २० । एवं वदन्त्यास्तव हृद्यं च इति बहुव्रीहिः । इयं वाक् समुदाहृतेति पूर्वेणान्वयः |जानामीत्याह-ममेति । मम त्वयि स्रहात् तंव मयि ॥१६॥ कात्स्न्येन परिपालनं रक्षेोवधपर्यन्तपरिपालनं। सैौहार्दाचोत्तं । विरहो दुःसहो भविष्यतीत्युक्तमित्य संश्रुतं प्रतिज्ञातं । मदाश्रितविरोधिनो मद्विरोधित्वात् | र्थः । अनिष्टः अप्रियः पुरुषः ।। २१ । तव अात्मन्न मद्भोजनविघातकत्वाचेत्यर्थ ।। १७ ॥ जीवमान : | सदृशं तव कुलस्य चानुरूपमिदं वचः धर्मप्राधान्यो जीवन् । प्रतिश्रवं प्रतिज्ञां। अन्यथाकर्तु न शक्ष्यामि । |क्तिस्त्वत्कुलानुरूपा । “कर्मणैव हेि संसिद्धिमास्थिता तत्र हेतुः-सत्यमिष्टमिति । सत्यं सत्यवचनं ।। १८ ।। | जनकाद्य:’ इति हि त्वत्कुलपद्धति: । सापराधेष्वपि तह्यवयोर्विश्लेषो दुर्विषहः स्यात्तत्राह-अप्यहमिति । | निरपराधोक्तिस्तव सदृशी । * पापानां वा शुभानां आत्मानं सर्वदा रक्षेद्दारैरपि धनैरपि’ इत्युक्तं | वा वधाहणां एवंगम । कार्य करुणमार्येण न कश्चि पर्यन्तं राक्षससंरक्षक । स्वद्रक्षणभन्तरेण तेषांजीवनासंभवादितिभावः ॥ ११ ॥ स० तापसानां तपसइमे तापसाः अतीतकाली नतपस्काः तेषां । तपखिनां वर्तमानकालीनतपस्कानां । यद्वा तपखिनामिति निर्धारणेषष्ठी । तपखिनांमध्ये तापसानामित्यर्थः । अत्यन्ततपखिनामितिभावः । शि० तपखिनां परमात्मविचारशीलानां । तापसानां वेदशास्रसंपन्नानां ॥ १३ ॥ ति० चतुर्द शवर्षपर्यन्तं पित्राज्ञया राज्यत्यागेप्यग्रेरराज्यसंबन्धस्यावश्यकलाच्छरणागतरक्षणेऽस्त्येवाधिकारः । किंच क्षत्रजातेरेवात्राधिकारः नतुराज्यपदस्थयैवेतितात्पर्यं ॥ १७ ॥ शि० जीवमानः जीवेनसकलपालनेन मानः सत्कारोयस्य सोहं ।। सदेत्यनेन खाभा विकोधर्मस्यतुं नशक्यत इतिसूचितं ॥ १८ ॥शि० सधर्मचारिणी सहधमर्चरणशीला । खं मेप्राणेभ्योपिगरीयसी। असीतिशेषः । एतेन संसर्गप्राप्तानपराधिवधस्खयापेियत्नतस्याजनीयइतिसूचितं । तेन लङ्कागमनाय सीतामाज्ञापयामासेति ध्वनितं । पा० ] १ क. ख. ग. डः ट. कालेतुसंप्रासे. २ क. ख. ग. ड ट. धर्षयन्तिस्म. ३ ड. झ. ट, नचेच्छाम च. छ. ज. तद्धन्यमानान्. ५ क, छ. अ. वासिनः. ६ ड. झ. अ. ट. रक्षकस्त्वं. ७ क. ख. ग. छ. ज. प्रतिज्ञायाथकिं ड. झ. अ. ट. प्रतिज्ञायकथं. ८ क. मयि. ९ क. ख. ग. ड. च. छ. झ. अ. ट. त्वयावचः. १० झ. शास्यते. ख. शिक्ष्यते ११ क, चानुकूलं. १२ क-ट, शोभने. १३ ख. नित्यं ३५ ४ क श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ इत्येवमुक्त्वा वचनं महात्मा सीतां प्रियां मैथिलराजपुत्रीम् ।। रामो धनुष्मान्सह लक्ष्मणेन जगाम रम्याणि तपोवनानि ।। २३ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे दशमः सर्गः ॥ १० ॥ एकादशः सर्गः ॥ ११ ॥ दण्डकारण्यंगच्छतारामेणपश्चाप्सरोनामकेकचनतटाके अन्तर्जलेगीतवादित्रध्वनिश्रवणेनादर्शनेनचवाद्यवादकादीनां विस्म यात्सहचरंकंचनमुनिंप्रतितत्तत्वकथनप्रार्थना ॥१॥ तस्मान्मुनिवरात्तत्तटाकादिवृत्तान्तंशृण्वतैवगच्छतारामेणदण्डकारण्येमुनि गणाश्रममण्डलदर्शनम् ॥ २ ॥ तथासीतालक्ष्मणाभ्यांसहतत्रतत्राश्रमेषुत्रिचतुरादिमासक्रमेणनिवासेनदशवर्षपरिमितका लयापनम् ॥ ३ ॥ पुनरपिसुतीक्ष्णाश्रममुंपागतवतारामेणतंप्रतिस्वस्यागस्त्यावलोकनौत्सुक्यनिवेदनेनतदाश्रममार्रप्रश्नः ॥४॥ तेनतंप्रत्यगस्यभ्रातुराश्रममार्गलक्षणकथनपूर्वकंतत्रैकरात्रिवासेनतेनैवपथाऽगस्त्याश्रमगमनचोदना ॥ ५ ॥ अगस्त्यभ्रात्राश्र मसमीपंगतेनरामेणलक्ष्मणंप्रतिवातापील्वलनिघूदनरूपागस्यचरितानुवर्णनपूर्वकंसायाहेतङ्कातरमेत्यतदभिवादनादिपूर्वकं तत्रतद्वात्रियापनम् ॥ ६ ॥ प्रभातेऽगस्त्याश्रममुपगतेनरामेणलक्ष्मणंप्रतिविन्ध्यगिरिनिरोधकत्वाद्यगस्त्यप्रभाववर्णनपूर्वकम गस्त्यायस्वागमननिवेदनचोदना अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा । पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ॥ १ ॥ तौ पश्यमानौ विविधाञ्शैलप्रस्थान्वनानि च । नदीश्च विविधा रम्या जग्मतुः सीतैया सह ॥२॥ सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः ॥ सरांसि च सपद्मानि युक्तानि जलजैः खगैः ।। ३ ।। यूथबद्धांश्च पृषतान्मदोन्मत्तान्विषाणिनः । महिषांश्च वराहांश्च नागांश्च दुमवैरिणः ।। ४ ।। ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे । ददृशुः सहिता रम्यं तटाकं योजनायतम् ॥ ५ ॥ न्नापराध्यति” इति हि तव प्रकृतिः । तथापि त्वं से | अनेन श्लोकेन प्रणवार्थ उक्तः । तौ पश्यमानाविल्या प्राणेभ्यो गरीयस्यपि सधर्मचारिणीभव मया यो.धर्मः | दिना नारायणपदार्थः । माण्डकर्णिवृत्तान्ते नम.इत्य संकल्पितस्तत्रैव त्वयापि संकल्पयितव्यमिति भावः | स्यार्थः । ततः परं विरोधिनिवृत्तिः सूच्यते । एवं ॥ २२॥ महात्मा महाधृतिः । प्रियां मैथिलराजपुत्रीं । मूलमन्त्रार्थानुसंधानमेव परमा गतिरित्युच्यते ।। १ ।। इतीति उक्तधर्मद्वयानुवादः ॥ २३ ॥ इति श्रीगोवि- | पश्यमानौ पश्यन्तौ । शैलप्रस्थान् शैलसानूनि ॥ २॥ न्दराजविरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने | सारसान् हंसविशेषान् । पुलिनं सैकतं । जलजै आरण्यकाण्डव्याख्याने सर्गः ॥१०॥ दृशम खगैः जलपक्षिभिः ॥ ३ ॥ यूथबद्धान् यूथतयाबद्धान् समूहीभूतानित्यर्थः । पृषतान् बिन्दुमृगान् विषाणिन अथ कर्माणि सापायानि रामसेवैका निरपायेति | इति महिषादिविशेषणं । नागान् गजान् ।। ४ ।। दर्शयितुं माण्डकर्णिवृत्तान्तप्रकटनपूर्वकं सकलमुनि- 1 लम्बमाने अस्तमयोन्मुखे । योजनायतं चतुर्दिशि जनाश्रममण्डलसंचरणमेकादशे—अग्रत इत्यादि । | योजनप्रमाणविस्तारं । पद्मपुष्करसंबाधं पौः पुष्करैः नहिलङ्कागमनमन्तरा संग्रामाय विभीषणस्य रावणसहगमनं. निवारणार्हमिति तात्पर्ये ॥ स० सधर्मचारिणी समानोधर्मस्सधर्मः । सधर्म चरितुं शीलमस्या अस्तीति सधर्मचारिणी ॥ २२ ॥ इतिदशमस्सर्गः ॥ १० ॥ तनि० अनेनश्लोकेन प्रणवार्थःप्रकाशितइति संप्रदायः । तत्र अग्रतइति अवर्णप्राथमिकत्वं । अप्रतः प्रययावित्यर्थप्राथम्यं । रामइति सत्तासंपादनरक्षणादिना रमयतीति कारणलेखेरक्षकत्वेच रमासंबन्धिखेन श्रीशखंच । सुमध्यमेति प्रणवद्वितीयवर्णश्च । मध्यइतितस्यवर्णद्वयमध्यवर्तिखं । सीतामध्येइति लक्ष्म्याः पुरुषकारखं । लक्ष्मणइति मनज्ञानेइति धातोः असाधारणधर्मवत्खं । धनु प्पाणिरिति निरन्तरकैङ्कर्यवत्वं । अनुजगामेति अहंकारममकारविरहेणानुसरणं । पदान्तमकारेण प्रणवतृतीयवर्णश्च व्यज्यतइतिसं क्षेपः । तौपश्यमानाधिल्यादिना नारायणपदार्थःप्रकाशितइतिसंप्रदायः ॥ स० मध्ये रामलक्ष्मणयोर्मध्ये जगाम । मध्येकटिप्रदेशे [पा० ] १ ड. झ. ट. सुशोभना. २ क-ट, सहसीतया. ३ च. छ, झ. अ. ट. युतानि.४ क. ख. ग. ड-ट. गजांश्च सर्गः ११ ] ीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ३७ पद्मपुष्करसंबाधं गजयूथैरलंकृतम् । सारसैईसकादम्बैः संकुलं जलचारिभिः ॥ ६ ॥ प्रसन्नसलिले रम्ये तस्मिन्सरसि शुश्रुवे ॥ गीतवादित्रनिंघषो न तु कश्चन दृश्यते ॥ ७ ॥ ततः कौतूहलाद्रामो लक्ष्मणश्च मेहाबलः ॥ मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ ८ ॥ इदमत्यदुतं श्रुत्वा सर्वेषां नो महामुने ।। कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ।। ९ ।। वक्तव्यं यदि चेद्विप्र नातिगुह्यमपि प्रभो ।। १० ।। तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ॥ प्रभवं सरसः कृत्स्रमाख्यातुमुपचक्रमे ॥ ११ ॥ इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम् ॥ निर्मितं तपसा राम मुनिना मौण्डकार्णिना ॥१२॥ स हि तेपे तपस्तीत्रं माण्डकर्णिमहामुनिः ।। दशवर्षसहस्राणि वायुभक्षेो जलाश्रयः ॥ १३ ॥ ततः प्रव्यथिताः सैर्वे देवाः सान्निपुरोगमाः । अबुवन्वचनं सर्वे परस्परसमागताः ॥ १४ ॥ । अस्माकं कस्यचित्स्थानमेष प्रार्थयते मुनिः ॥ इति संविग्रमनसः सर्वे ते त्रिदिवौकसः ॥ १५ ॥ तैत्र कर्तु तपोविझै "देवैः सर्वैर्नियोजिताः । प्रधानाप्सरसः पञ्च विद्युचलितवर्चसः ॥ १६ ॥ अप्सरोभिस्ततस्ताभिर्मुनिष्टपरावरः । नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ॥ १७ ॥ तैौचैवाप्सरसः पञ्च मुनेः पतीत्वमागताः । तटाके निर्मितं तैसाममिन्नन्तर्हितं गृहम् ।। १८ ।। तैथैवाप्सरसः पञ्च निवसन्त्यो यथासुखम् ।। रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम् ।। १९ ।। संपैश्च संबाधं निबिडं। * वाद्यभाण्डमुखे सर्षे कारण्डे | इत्यन्वयः ।। ८-१० । प्रभवं उत्पत्ति । कृत्स्र पुष्करं स्मृतं” इति विश्वः । सारसैः “सारसो मैथुने गीतवादित्रमूलं चेत्यर्थ ।। ११ । पश्चाप्सर:क्रीडा कामी गोनर्दः पुष्कराह्वयः” इत्युक्तः । हंसैः राजहं- |साधनत्वात् पश्चाप्सरो नाम । सार्वकालिकं सर्वकाले सैः । कादम्बैः कलहंसैः । * कादम्बः कलहसश्व | भवं । “कालाटुञ्’ उभयपदवृद्धिः । सर्वेस्मिन्नपि हंसः स्यादूसरच्छदः” इत्युक्तः ।। ५-६ । गीतेति | काले अशुष्यदित्यर्थः ।। १२ । उक्तार्थे इतिहासमा गीतानि षडूजादिस्वरनिवद्धप्रबन् धा: । वादित्राणि | ह—स हीत्यादिना । जलाश्रयः स्खनिर्मितंतटाकजला ततघनसुषिरानद्धभेदेन चतुर्विधानि तेषां निघष । |वगाढः ॥ १३ । सान्निपुरोगमाः अग्निना पुरःसरेण अत्र यादवः । * वादित्रं वादितं वाद्यमातोयं तचतु- | सहिताः । क्रियाभेदात्सर्वशब्दावृत्तिः ।। १४ । अ र्विधम् । ततं वीणादिकं वाचं तालं तु विततं घनम् | | स्माकं मध्ये । संविग्रमनसः भीतमनस्काः ॥ १५ ॥ वंशादिकं तु सुषिरमानद्धं मुरजादिकं ?’ इति कश्चन | तत्र तदा । विद्युचलितवर्चसः विद्युतइव तरलतेजसः वादयिता । न दृश्यते नादृश्यत ।।७। धर्मभृतं सहा - | चलितविद्युद्वर्चस इति वार्थ: ।। १६ । दृष्टपरावरः गतेषु मुनिष्वन्यतमं। कथ्यतामित्येवं प्रष्टुं समुपचक्रम | दृष्टपरमात्मजीवस्वरूपः ।। १७-१८ ॥ तपोयोगात् सुशोभनेत्यपि द्योत्यते ॥ १ ॥ ती० पद्मानां रक्तपङ्कजानां । पुष्कराणां पुण्डरीकाणां ॥ कतक० पद्मानां पुष्करेजले संबाधोनै बिड्यं यत्र तं ॥ स० पद्मानि कमलानि । पुष्कराः पक्षिणः । तेषां संबाधः संमर्दो यस्मिस्तं । “पुष्करः । औषधद्वीपविहगेषु इति िवश्वः । जलजातिभिः । जलेषु जातिर्जन्म येषां तैर्मत्स्यादिभिः ॥ ६ ॥ ती० सर्वप्रव्यथिता अभूवन् । सर्वे अबुवन्नितिन्व सर्वशब्दद्वयस्यनिर्वाह ॥ ॥ प्रधानाप्सरसः पचेत्यनेन तत्परिचारिका अन्याअपि सन्तीत्यवगम्यते ॥ १६ ॥ ति० दृष्टपरावरः १४ [ पा० 1 १ घ. च. छ. कारण्डैः. २ ड-ट. जलजातिभिः. ३ क. च, छ. निघॉषस्तत्रकश्चिन्नदृश्यते. ४ क. ग कुतूहलात्. ५ ख-ड. झ. ट. महारथः. ६ क. च. छ. ज. अ. दृष्टा. ७ छ. ज. किमेतत. ८ क. ख. घ. ड. च. ज-ट . प्रभावं . ९ च. छ. ज. सार्वकामिकं. १० क. ग. माण्डुकर्णिना. ११ ख. र्महातपाः. १२ क. ख. ग. च. छ. ज. ज. जलाशयः. ड. झ. ट. जलाशये. १३ क. देवास्सर्वे १४ क. ख. ग. ड- झ. सर्वेतत्र. १५ क- ट. तत १६ ख ग. ड. ट. सर्वैर्देवैः. झ. सर्वदेवैः, १७ ग. विद्युत्सदृश. १८ ड-ट. देवानां. १९ ख. तस्यैवा. २० क. ग-ट . तासांतस्मिनू. २१ ख. ग. ड-ट. तत्रैवा ३८ ( { श्रीमद्वाल्मीकिरामायणम् । तासां संक्रीडमानानामेष वादित्रनिःस्वनः ।। श्रूयते भूषणोन्मिश्री गीतशब्दो मनोहरः ।। २० ।। आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः ।। राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ॥ २१ ॥ एँवं कंथयमानस्य दर्शाश्रममण्डलम् । कुशचीरपरिक्षिप्त ब्राह्मया लक्ष्म्या समावृतम् ॥ २२ ॥ प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ॥ उवास मुनिभिः सवैः पूज्यमानो महायशाः ॥ २३ ॥ तैथा तस्मिन्स काकुत्स्थः श्रीमत्याश्रममण्डले । उषित्वा तुं सुखं तत्र पूज्यमानो महर्षिभिः ॥२४॥ जगाम चाश्रमांस्तेषां पर्युयेण तपस्विनाम् ॥ येषामुषितवान्पूर्व सकाशे सै महास्त्रवित् ॥ २५ ॥ कचित्परिदशान्मासौनेकं संवत्सरं कचित् । कचि चतुरो मासान्पञ्च षट्चापरान्कचित् ।। २६ ।। तपोरूपोपायात् । यौवनमास्थितं । “ योग:सन्नहनो- । रामस्य शरो दृष्टभयः पुरा । समुद्धान्तस्ततो मुक्तस्ता पायध्यानसगतियुक्तिषु' इत्यमरः ।। १९ । संक्रीड- | बुभौ राक्षसौ हतौ' इति । एतदर्थमेव सुतीक्ष्णेनात्र मानानामिति “ क्रीडोनुसंपरिभ्यश्च' इत्यात्मनेपदं । गमनमनुज्ञातं ऋषिभिः कारितं च ॥ २४-२५ ॥ भूषणोन्मिश्रः भूषणघोषोन्मिश्रः वादित्रनिःस्वनवि-|पूर्वमुषितवानित्युक्तवासक्रमं दर्शयति-कचिदित्यादि शेषणं । भूषणोन्मिश्रो वादित्रनिःस्वनो गीतशब्दश्च |ना।रांघवो रामः कविदाश्रमे परिदशान् परिगताः दश श्रूयत इत्यन्वयः ॥२०॥ एतत् पूर्वोत्तं वचनं । आश्च- | येषां ते परिदशाः । “संख्ययाव्यय-' इत्यादिना र्यमिति प्रतिजग्राह श्रुतवान् ॥ २१ ॥ कथयमानस्य | बहुव्रीहिसमासः । “बहुव्रीहौ संख्येयडजबहुग णात् कथयमाने तस्मिन्मुनौ । इतिपाठे एवं | इतिटच् समासान्त: । तान्मासान् त्रयोदशमासानि कथयमानःस संभाषमाणः स रामः ब्राह्वया ब्राह्मणसंबन्धिन्या । | त्यर्थः । अत्यन्तसंयोगे द्वितीया । सुखं यथा भवति लक्ष्म्या समृद्धया ब्राह्मणसंपूर्णमित्यर्थः । अाश्रममण्डल | तथा न्यवसत् । कांचदाश्रम एकं संवत्सरं सुखं द्रदर्श राघव इत्यनुषङ्गः ।। २२ । प्रविश्येति आश्र-| न्यवसत् । कचिदाश्रमे चतुरो मासान् सुखं न्यवसत् । ममण्डलमित्यनुषज्यते । सर्वेस्तदाश्रमवासिभिः पूज्य- | कचित् पश्च मासान् कचित् षण्मासान् कचिदपरान् मान: स्वस्वाश्रमे अध्यादिना अच्र्यमान : ।। ॥ | षडूभ्योन्यान् सप्त मासान् । सुखं न्यवसत् । पश्व २३ कियन्तं कालं तत्रोवासेत्यपेक्षायां कालपरिमाणं वतुं |षट् च तथा कचिदिति पाठे तथा पुन: कचित् रामस्याश्रमवासप्रकारंदर्शयति-तथेत्यादिश्लोकद्वयेन । | षण्मासानित्यर्थः । परिदशानित्यत्र चतुर्दशमासानि तथा उक्तप्रकारेण । तस्मिन्नाश्रममण्डले । सुखमुषित्वा | त्यर्थः । अपरत्राश्रमे मासादधिकं सुखं न्यवसत् । तत्र पूज्यमानः स राम इत्युक्तानुवादः। येषां सकाशे | अधिकशब्देनात्र मासचतुर्थाशो िववक्षितः । एकमासं पूर्वमुषितवान् तेषामाश्रमान् पर्यायेण द्वितीयपर्यायेण | मासपादं चेत्यर्थः । अपरत्राधिकं मासमिति पाठे मासं च एवमाश्रमवासप्रकार: । एकवारं सर्वेषा- | चेत्यर्थः । अपिशब्दः सर्वत्र मासानु जगाम । अधिकं तत्पादं माश्रमान्गत्वा पुनरपि वा तेषामेवाश्रमाञ्जगामेति -कर्षणार्थः । कचिदाश्रमे अर्धमधिकं च न्यवसत् । क्यार्थः । महास्रविदित्यनेन तत्रत्यराक्षसोपद्रवपरि-|पादोनमासमित्यर्थः । तथा चैतद्व्यवहितपूर्वाश्रमवा हाराय पुनर्गमनमिति सूचयति। वक्ष्यति हि मारीचः |सदिनैद्वैौ मासौ संवृत्तौ एकत्र सपाद्मासः अपरत्र तेन मुक्तास्रयो बाणाः' इत्यारभ्य “पराक्रमज्ञौ | पादानमास इत्याहत्यमासद्वयसभवात् । अध्यर्धमधिकं दृष्टहिकपारलौकिकधर्माधर्मः ॥ १७ ॥ ति० एवंकथयमानः आश्चर्यमित्येवं ती० कथयन् ॥ २२ ॥ तस्मिन्नाश्रममण्डले उषित्वा तत्रैव महर्षिभिःपूज्यमानइति तच्छब्दद्वयस्यसंबन्धः ॥ २४ ॥ ती० परिदशान् दशसमीपान् एकादशनववेत्यर्थः । [पा० ] १ क. भूषणैर्मिश्रो. २ ख. ग. आश्चर्यतरमयैतत्. ३ एवंकथयमानयेत्यर्धस्यस्थाने क. च. छ. ज. पुस्तकेषु. एर्वकथयमानस्यसहभ्रात्रामहामुनेः । अग्रतोरमणीयंचदशश्रममण्डलम् । इत्यर्धद्वयं दृश्यते. ४ ड. झ. ट कथयमानस्स. ५ . ६ क ग. घ. च. छ. ज. नानावृक्षसमाकुलं. राघवोंलक्ष्मणेनच. ७ ग. ऋषिभिः. ८ क. ख. ग. च छ. ज. महात्मभिः. ९ घ-. तदा. १० ग. ड. झ. ट. ससुखं. क. ख. घ. . ११ क. ख. ग. चाश्रमंतेषां. १२ क सुसुख परमात्रवित्. च. छ. ज. सुमहास्त्रवित्, १३ ड, झ. ट. नेकसंवत्सरं. १४ ध. ड. झ. षट्चपरान्नू, च, ज. षड रान्, छ [ आरण्यकाण्डम् ३ सर्गः ११ ] श्रीमदोविन्दराजीयव्याख्यासमलंकृतम् अपरत्राधिकं मासादप्यर्धमधिकं कचित् । त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम् ॥ २७ तेथा संवसतस्तस्य मुनीनामाश्रमेषु वै ।। रमतश्चानुकूल्येन ययुः संवत्सरा दश ।। २८ पॅरिवृत्य च धर्मज्ञो राघवः सह सीतया । सुतीक्ष्णस्यौश्रमं श्रीमान्पुनरेवाजगाम ह ।। २९ स तमाश्रममांसाद्य मुनिभिः तिपूजितः । तत्रापि न्यवसद्रामः किंचित्कालमरिंदमः ।। ३० । अथाश्रमस्थो विनयात्कदाचित्तं महामुनिम् । उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत् ॥३१॥ अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः वसतीति मया नित्यं कथाः कथयतां श्रुतम् ।। ३२ ॥ न तु जानामि तं देशं वनस्यास्य महत्तया । कुंत्राश्रममिदं पुण्यं महर्षेस्तस्य धीमतः ॥ ३३ ॥ प्रसादात्तत्र भवतः सानुजः सह सीतया ॥ अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् ।। ३४ । मनोरथो महानेष हृदि' मे परिवर्तते । यदहं तं मुनिवरं शुश्रूषेयमपि स्खयम् ।। ३५ इति रामस्य सै मुनिः श्रुत्वा धर्मात्मनो वचः सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ॥३६॥ अहमप्येतदेव त्वां वतुकामः सलक्ष्मणम् ॥ अगस्त्यमभिगच्छेति सीतया सह राघव ॥ ३७ ॥ दिष्या त्विदानीमर्थेऽस्मिन्स्वयमेव ब्रवीषि माम् । अहमाख्यामिते वत्स यत्रागस्त्यो महामुनिः॥३८॥ योजनान्याश्रमादस्मात्तथा चत्वारि वै ततः दक्षिणेन महाञ्छूीमानगस्त्यभ्रातुराश्रमः कचिदितिपाठे अध्यर्ध अर्धधिकं अर्धमासाधिकमि- | त्यर्थः । त्रीन्मासानष्टमासांश्चेत्यत्र त्रयोदश मासान् त्यर्थः । अधिकं पूर्वोक्तपादमासात्मकाधिकं तथाच | अष्टादश मासांश्चेत्यर्थे तथाच विंशत्युत्तरशतमासा त्रिपाद्मासमित्यर्थः । कचित्रीन्मासान् न्यवसत् कचि- | लब्धा इति । तस्मिन्पक्षे प्राथमेिककचित्पद्मासपदान दृष्टमासान् न्यवसत् । एवं षष्टिमासाः सिद्धा र्थक्यं पूर्वग्रन्थविरोध इत्यादि द्रष्टव्यम् ॥२६-२७ चिदाहुः परिदशान् दशाधिकानिति । वक्ष्यमाणे तथाचाश्रममण्डले दश संवत्सराः संवृत्ता इत्याह ष्वष्टसुस्थानेष्वन्वेति । तथाचायमर्थ एवं संवत्सरं | तथा संवसत इति । इयमेवाश्रमवाससंख्या । पूर्वा कचिदित्यत्र द्वाविंशतिमासानित्यर्थः । कचिच चतुरो | परसंख्यातु किष्किन्धाकाण्डे वक्ष्यते ॥ २८ ॥ परिवृत्य मासानित्यत्र चतुर्दश मासानल्यथ एवमाश्रमं सवे परिक्रम्य ।। २९-३१ । कथा: रान् कचिदित्यत्र कचित् पञ्चदश मासान् कचित् | नानाकथाः । कथयतां कथयत्सु ।। ३२-३३ । तत्र षोडशमासानित्यर्थः । अपरानधिकं मासाद्प्यर्धमधिकं | वने अगस्त्यमभिवादयितुमभिगच्छेयमित्यन्वय कचिदित्यत्र प्रथमाधिकशब्दोर्धमासरूपाधिकांशपर । ३४ । तं मुनिवरं शुश्रूषेयमिति यत् एष मनोरथ तथा च अपरान्परिदशान्मासान् अधिकं चेत्यन्वये | अभिलाषो मे हृदि परिवर्तत इत्यन्वयः । शुश्रेषयमिति अर्धाधिकदशमासानित्यर्थः । मासाद्प्यर्धमित्यादेरय- | परस्मैपद्मार्ष ।। ३५-३६॥ अहमिति । अगस्त्यम मर्थः । कचित्परिदशान्मासान् तदुपरिमासादधिक भिगच्छेत्येतद्वतुकामोस्मीत्यन्वय ३७-३८ ।। मंर्धमपि चेति । तथाच अर्धाधिकैकादशमासानि- | अस्मादाश्रमाद्दक्षिणेन । तथेति हस्तेन निर्देशः । चत्वारि ति० परिदशान् दशखसंख्यांपरिगतान् दशसंख्यानित्यर्थ २६ ॥ ति० योजनादाश्रमादस्मादभिचखारिवैतत इति कतकपाठे अस्मादाश्रमाद्योजनादभि अधिकं चखारियोजनानीत्यर्थः । स० अगस्त्यभ्रातु इध्मवाहस्य अगस्य [ पा० ] १ क. ड ट, अपरत्राधिकान्मासानध्यधे २ कः ख. घ. च. छ. ज• अत्र, ततः. ड. झ. ट, तत्र ४ क. ख. झ. परिसृत्यच. च. ज. अ. परिवृत्यस. ५ ड. ट. स्याश्रमपदंपुन:. ग. स्याश्र ट. मागमय ७ क. च. छ. ज. ल. पूजितस्तदा. ख.-ड. झ. ट. परिपूजित तदाश्रमस्थो. च. ज. अथाश्रमस्थं ९ क घ. च. ज. भगवानू. १० क. च. छ. ज. ल. नहेि. ११ क. च. छ. ज. अ यत्राश्रमं. ग. यत्राश्रमपंदं. ख.-च. ज. झ. कुत्राश्रमपद १२ ड. ज. झ. अ. रम्यं १३ ख. गं. ड. छ. झ. ट प्रसादार्थभगवत १४ ख. ग ड. ट. संपरिवर्तते. १५ घ. यद्यहं. १६ क. च, छ. ज, तच्छुखाधर्मात्मामुनिसत्तम १७ च इ. ट, राम. १८ ख. डः ट. न्याश्रमात्तातयाह्नि (१८४
- ४०
श्रीमद्वाल्मीकिरामायणम् । थलीप्राये वनोद्देशे पिप्पलीवनशोभिते । बहुपुष्पफले रम्ये नानाशकुनिनादिते ।। ४० ।। पद्मिन्यो विविधास्तत्र प्रसन्नसंलिलाः शिवाः ॥ हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः ॥ ४१ ॥ तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम् ।। दक्षिणां दिशमास्थाय वनषण्डस्य पार्श्वतः ॥ ४२ ॥ तंत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम् ।। रमणीये वनोद्देशे बहुपादपसंवृते ।। ४३ ।। रंस्यते तत्र वैदेही लक्ष्मणश्च संह त्वया ।। स हि रम्यो वनोद्देशो बहुपादपैसंकुलः ।। ४४ ॥ यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् । अछैव गमने बुद्धिं रोचयख मैहायशः ॥ ४५ ॥ इति रामो मुनेः श्रुत्वा सह भ्रात्राऽभिवाद्य च । प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सीतया सह ।। ४६॥ पश्यन्वनानि रैम्याणि पर्वतांश्चाभ्रसन्निभान् । सरांसि सरितचैव पंथि मार्गवंशानुगाः ॥ ४७ ॥ सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ॥ इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ।। ४८ ।। एतदेवाश्रमपदं नूनं तस्य महात्मनः । अगस्त्यस्य मुनेभ्रतुर्डश्यते पुण्यकर्मणः ॥ ४९ ॥ यथा हि मे वनस्यास्य ज्ञाताः पथि सहस्रशः ॥ सैनताः फलभारेण पुष्पभारेण च दुमाः ॥ ५० ॥ पिप्पलीनां च पकानां वनादस्मादुपागतः ॥ गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः ॥ ५१ ।। तत्र तत्र च दृश्यन्ते संक्षिप्तः काष्ठसंचयाः ।। लूनाश्च पैथि दृश्यन्ते दर्भा वैडूर्यवर्चसः ॥ ५२ ।। एतच वनमध्यस्थं कृष्णाभ्रशिखरोपमम् ॥ पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते ।। ५३ ।। विविक्तेषु च तीरेषु तस्राना द्विजातयः ॥ पुष्पोपहारं कुर्वन्ति कुसुमैः खयमैर्जितैः ॥ ५४ ॥ योजनानि अभियाहीति शेषः । ततस्तत्र अगस्त्यभ्रा ।। ४७-४८ । नूनमिति वितर्क । । यदाश्रमपदं सुराश्रमो वर्तते । आश्रमाद्दक्षिणेनत्यत्र “एनपा द्विती- | दृश्यते एतन्मुनेर्तृनमित्यन्वयः ॥ ४९ ॥ उत्क्तर्थे हेतु या ? इंति द्वितीयाऽभाव आर्षः ।। ३९ । स्थलीप्राये |माह--यथाहीति । यथाहि मे पथि चिह्नतया वनंश्रुतं स्थलीप्रचुरे ॥ ४० ॥ कारण्डवाः सारसाः ॥ ४१ ॥ | तथैवास्य वनस्य फलभारण पुष्पभारेण च संनता तत्रं अगस्त्यभ्रात्राश्रमे रंजनीं व्युष्य रात्रिमतिवाह्य दुमाः सहस्रशो मया ज्ञाताः ज्ञायमाना वर्तन्ते॥५०॥ वनषंडस्य वनसमूहस्य पाश्र्वतः दक्षिणां दिशंiआस्थाय | अंसाधारणोपदिष्टलिङ्ग चानुभूयत इत्याह-पिप्प उद्दिश्य। निर्वणदेशे योजनमन्तरं योजनावकाशं गत्वा | लीनामित्यादि । पकानां पिप्पलीनामिति तत्फलाना अगस्त्याश्रमपदं गम्यतामित्यन्वयः ।। ४२-४५ । । मित्यर्थः । कटुकस्य कटुरसस्य उद्योभिव्यक्तिरानुमा इति एवंप्रकारेण । मुनेःसकाशाच्छुत्वा ॥ ४६ ॥ |निकी येन स तथा गन्धः उपागतः ।। ५१-।। ५२ अंभ्रसन्निभान् मेघसन्निभान् । मार्गवशानुगाः मार्ग-|कृष्णाभ्रशिखरोपमं नीलमेघाम्रोपमं ।। ५३ । विवि वशेनानुगम्यमानाः । रामइति पूर्वश्रेोकादनुकृष्यते | तेषु पूतेषु विविक्तौ पूतविजनौ प्राग्दुहितरमुपयेमेदृढव्रताम् । यस्यांदृढच्युतोजातइध्मवाहात्मजोमुनिः” इतिभागवतेज्येष्ठत्वादुहितृसमायामिध्मवाहभार्यायां देवरात्सुतोत्पत्तिन्यायेन दृढच्युतमपल्यमगस्त्योलेभइतिभावः ॥ ३९ ॥ स० “ स्थलीप्राये अकृत्रिमस्थलबहुले ।“जानपद-' इ त्यादिनाडीष् ॥ ती०“स्थलप्रायेवनोद्देशेपिप्पलीवनशोभिते ?” इतिमार्गप्रदर्शनार्थमुत्तं। स्थलप्राये स्थलं प्रायः प्रायेणयमिस्तथा । शिं० स्थलीं अकृत्रिमभूमिखं प्रैति प्राम्रोति तस्मिन् । किंच स्थल्याः अकृत्रिमभूमेः प्रायः नित्यंस्थितिर्यमिस्तस्मिन् ॥ ४० ॥ [पा०] १ ग.च. छ. ज. अ. स्थलप्राये. झ. स्थलीप्रायवनोद्देशे. २ ड. झ. ट िवहगनादिते. ३ ड. झ. ट. सलिलाशयाः. घ सलिला:शुभाः. ४ क. च. छ. ज. अ. चक्रवाकैरलंकृताः. ५ क रजनीमुष्य. ६ ड. च. छ. झ. अ. ट खण्डस्य. ७ क. च. छ.ज. अ. ततोऽगस्त्या.८ ड. झ. ट. . ९ ड. झ. ट. खयासह. १० ख. ग.सतु. ११ ड. झ. ट शोभिते संयुतः. १२ ड. चव. ज.-ट. महामते. १३ क-ट. सहसीतया १४ ख. ग. ड. झ. ट. चित्राणि. १५ क. च. छ. ज. ल सानूनि िवविधानिच.१६ ड. झ. ट. वशानुगान्. १७ क.ख.ग. ड.च.१८ख.छं.ज.ज.जाताः. १९ ज. झ. अ. यथाहिमे. . च ख. संसक्ताः. २० ख. ड. झ. ट. परिदृश्यन्ते. २१ झ. त्र.वैदूर्य.२२ ख. ड .-झ.ट. तीर्थेषु.घ. देशेषु.२३ ख: ग.च. छ. कृत स्राता. २४ च. ज. . महर्षयः. २५ ड. झ. पुण्योपहारं, क. च. छ. ज. . पुष्पोपहारान्, २६ ड. च.झ. . ट. मर्जितैः [ आरण्यकाण्डम् ३ ( {
- सर्गः ११ ]
श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् ॥ अगस्त्यस्याश्रमो भ्रातुनूनमेष भविष्यति ॥ ५५ ॥ , निगृह्य तैरसा मृत्युं लोकानां हितकाम्यया । यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा ॥५६॥ इहैकदा किल क्रूरो वातापिरपि चेल्वलः । भ्रातरौ सहितावास्तां ब्राह्मणप्तौ महासुरौ । ५७ ॥ धारयन्ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् । आमत्रयति विप्रान्सम श्राद्धमुद्दिश्य निघृणः ।। ५८ ।। भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् । तान्द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा ॥ ५९ ॥ ततो भुक्तवतां तेषां विप्राणामिल्वलोब्रवीत् । वातापे निष्क्रमखेति खरेण महता वदन् ।। ६० ।। ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन् । भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ६१॥ ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः ॥ विनाशितानि संहत्य नित्यशः पिशिताशनैः ॥६२॥ अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा । अनुकूलः किल श्राद्धे भक्षितः स महासुरः ।। ६३ ।। ततः संपन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः । भ्रातरं निष्क्रमखेति चेल्वेलः सोभ्यभाषत ॥६४॥ स तं तथा भाषमाणं भ्रातरं विप्रघातिनम् ॥ अब्रवीत्प्रहसन्धीमानगस्त्यो मुनिसत्तमः ॥ ६५ ॥ कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः । भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम् ॥ ६६ ॥ अथ तैस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रयम् । प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ।। ६७ ।। सोभिंद्रेवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा । चक्षुषाऽनलकल्पेन निर्दग्धो निधनं गतः ।। ६८ ।। ४१ | उपहारं पुष्पबलिं । स्वयमार्जितैः । “समित्पुष्पकु- | श्राद्धकल्पावगतेन ॥ ५९ ॥ भुक्तवतां भुक्तवत्सु । शादीनि श्रोत्रियूः स्वयमाहरेत् ?” इतेि स्मरणात् | वदन्नब्रवीत व्यक्तमब्रवीत् ।। ६० । व्यनिष्पतत् ॥ ५४ । नूनं निश्चये । “नूनं तर्क विनिश्चये '|विनिरपतत् ।। ६१ । तैरिति बहुवचनं परिवारापे इत्यमरः ।। ५५ । मृत्यु वातापील्वलनिमित्तकं मरणं । | क्षया । संहत्य बहुश इतियावत् ।। ६२ ।।' अर्नुभूय हितकाम्यया हितेच्छया । इयं दिक़ दक्षिणा दिक् । शरण्या संश्रयितुं योग्या ।। ५६ । अस्मिन्नर्थे श्राद्धवरणादिकमनुभूय ।। ६३ आख्यायिकामाह-इहेत्यादिना ।। ५७ । संस्कृतं संपन्नमित्युक्त्वा ततो हस्तोदकं च दत्त्वा ।॥६४–- व्याकरणसंस्कारवतीं वाचं । वदन् ।। ५८ । संस्कृतं |६६ । निधनसंश्रयं नाशविषयं । प्रधर्षयितुं हिंसितुं श्राद्धोचितपाकसंस्कारसंस्कृतं कृत्वा श्राद्धदृष्टेन | ।। ६७ । अनलकल्पेन अग्निसदृशेन ।। ६८ । वेि ततः श्राद्धान्त रामानु० मेषवन्नदन् मृतसंजीविनीवैभवात् उदरान्तरितिशेषः ॥ ६१ ॥ स० जीर्णस्य पकीकृतस्य “ जीर्ण पकेपुराणेच इतिविश्वः ॥ ६६ ॥ स० ननु वनपर्वणि “ ततोजगामकौरव्य-भिक्षितुंवसु ?” इत्यारभ्य “ ततोराजर्षयस्सर्वेविषण्णागतचे तसः । वातापिंसंस्कृतंदृष्टामेषभूतंमहासुरम् । अथाब्रवीदगस्त्यस्तात्राजर्षीनृषिसत्तमः । विषादोवोनकर्तव्योह्यहंभोक्ष्येमहासुरम् । धुर्यासनमथासाद्य निषसाद महामुनिः । तं पर्यवेषदैत्येन्द्र इल्वलः प्रहसन्निव । अगस्त्यएव कृत्त्रंतु वातापिं बुभुजेततः' इतिग भकृत्य “गवांदशसहस्राणि राज्ञामेकैकशोसुर । तावदेव सुवर्णस्य दित्सितं तु महासुर । मह्य तंतोवै द्विगुणं रथश्चैवहिरण्मयः । मनोजवौ वाजिनैौ च दित्सितंतेमहासुर । जिज्ञास्यतां रथस्सद्यो व्यक्तएष हिरण्मयः । ततः प्रव्यथितोदैत्योदावभ्यधिकंवसु । विवाजाश्चसुवाजाश्च तस्मिन्युक्तौ रथे हयौ । ऊहतुस्स वसूनाशु तानगस्त्याश्रमप्रति । सर्वात्राज्ञस्सहागस्यान्निमेषादिवभारत पा०]१ ड. झ. ट. ततःसुतीक्ष्णवचनं. ज. सुतीक्ष्णस्यास्यवचनं. २ क. ख. च. छ. ज. मेव. ३ छ. ज. अ. तपसा ४ ख. ग. अस्य. ५ क. ख. घ .-ट. विप्रान्स. ६ घ. श्राद्धकर्मणि. ७ क. ख. ग. भ्राता. ८ क. सद्विजान्. च .-ज द्विजातीन्. ९ घ. हिखा. १० ख. सहस्राणि. ११ क. विनिष्पतन्. ख. सहस्रशः. १२ क. च• छ. ज. अ. सुभृशं. ग. ड. ट संहृत्य. १३ क. च. छ. ज. अ. निशाचरः. १४ ड. झ. ट. हस्तेवनेजनं. क. ख. ग. च. छ. ज. अ. हस्तावसेचनं. १५क. ख ग• ड•-ट, इल्वलः. १६ ड. छ. झ. ट. समभाषत. १७ ड. झ. ट. सतदाभाषमाणतु. क. च. छ. अ. ततदाभाषमाणं तु. ख. ग. घ. तंतथाभाषमाणंतु. १८ क. च. छ. अ. मुनिपुङ्गवः. १९ ड. झ. ट. भ्रातुस्तु. २० क. च. छ. ज. अ. तद्वचनं २१ क, ख. ड.-ट. संश्रितं. २२ क, ख. ग. ड.झ. ट, सोभ्यद्रवद्विजेन्द्रतं. घ. सोभ्यद्रवद्विजश्रेष्ठं. छ. सोभ्यद्रवहिजेन्द्रंतु । ४२९ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः । विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम् ॥ ६९ ॥ एवं कथयमानस्य तस्य सौमित्रिणा सह ।। रामस्यास्तं गतः सूर्यः सन्ध्याकालोऽभ्यवर्तत ॥ ७० ॥ उपास्य पश्चिमां सन्ध्यां सह भ्रात्रा यथाविधि । प्रविवेशाश्रमपदं तमृषिं सोभ्यवादयत् ।। ७१ ।। सम्यकप्रैतिगृहीतश्च मुनिना तेन राघवः । न्यवसत्तां निशामेकां प्राश्य मूलफलानि च ॥ ७२ ॥ तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले । भ्रातरं तमगस्त्यस्य ह्यामन्त्रयत राघवः । । ७३ ॥ अभिवादये त्वां भगवन्सुखमध्युषितो निशाम् ॥ आमत्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ७४॥ गम्यतामिति तेनोक्तो जगाम रघुनन्दनः ॥ यथोद्दिष्टेन मार्गेण वनं तचावलोकयन् ।। ७५ ।। निवारान्पनसांस्तालांस्तिमिशान्वञ्चुलान्धवान् । चिंरिबिल्वान्मधूकांश्च बिल्वानपिच तिन्दुकान् ७६॥ पुष्पितान्पुष्पिताग्राभिर्लतभिरनुवेष्टितान् ।। ददर्श रामः शतशस्तत्र कान्तारपादपान् ॥ ७७ ॥ हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् ॥ मतैः शकुनिसंधैश्च शैतशश्च प्रणादितान् ॥ ७८ ॥ ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः ॥ पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥ ७९ ॥ न्निग्धंपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः ॥ आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ॥८०॥ अगस्त्य इति विख्यातो लोके खेनैव कर्मणा । आश्रमो दृश्यते तस्य परिश्रान्तश्रमांपहः ॥ ८१ ।। ज्यधूमाकुलवनश्रीरमालापरिष्कृतः । प्रशान्तमृगयूथश्च नानाशकुनिनादितः ॥ ८२ ॥ निगृह्य तरसा मृत्युं लोकानां हितकाम्यया ।। दक्षिणा दिकृता येन शरण्या पुण्यकर्मणा ॥ ८३ ॥ प्रानुकम्पया विप्रेष्वनुकम्पया ।। ६९-७१ ॥ | माख्यवृक्षान् । तिन्दुकान् स्फूर्जकाख्यान्वृक्षान् ॥७६ प्रतिगृहीतः प्रत्युद्वत: । प्राश्य भुक्त्वा।॥७२-७३ ॥ |--७९ । त्रिग्धपत्रा: . आश्रमवासिभिः रक्षितत्वेन अभिवाद्य इतेि अंत्रवंर्णाधिक्यमार्ष ॥७४ । यथोद्दि- | सरसपत्राः । क्षान्ताः शान्ताः । यथा येन प्रकारेण । धेन सुतीक्ष्णोक्तन ॥ ७५i। निवारान् जलकदम्बान् । | तथा तेन प्रकारेण । आश्रमो नातिदूरस्थ इति मन्ये वक्षुलान् बकुलान् । “ बकुलोवञ्जुलोशोक : |॥ ८० ॥ स्वेन कर्मणा विन्ध्यस्तम्भनरूपेण । अगस्त्यः इत्यमरः । तिमिशान् नेमिवृक्षान् । धवान् चिरिबि- | इति विख्यातः अगं स्तम्भयतीत्यगस्य इति व्युत्पत्तेः । ल्वान् नक्तमालान् । * करञ्जः स्यान्नक्तमालः प्रकी- | परिश्रान्तानां श्रममपहन्तीति परिश्रान्तश्रमापहः । प्रां र्यश्चिरिबिल्वकः ?” इति वैजयन्ती । मधूकान् मधुदुः | ज्यैर्बहुभिधूमैराकुलं वनं यस्य सः ।। ८१-८३ . ।। इत्यन्तेन प्रधर्षणारंभस्येल्वलकृतस्य तेनागस्त्येन तद्धनस्यचानुत्क्तर्विरोधइतिचेत्सत्यं । कल्पभेदेन समाधिसंभवात् । यद्वा अन लकल्पेनखेनचक्षुषा दग्धइव सन्निल्वलस्तमुनिमभ्यद्रवत् । अनन्तरं तेनदीसेनतेजसामुनिनागस्त्येन निधनं भारतरीत्या धना भावरूपंनिधनंगतइत्यथैककण्ठ्यंज्ञेयम् ॥ ६८ ॥ ती० प्रतिगृहीतः प्रतिपूजितः ॥ ७२ ॥ स० लक्ष्मिवर्धनं इकारान्तलक्ष्मीश ब्दोप्यस्तीतिभावः । शि० लक्ष्मिणां सुविह्वानां वर्धनं वृद्धिर्यमिस्तं ॥ ७९ ॥ शि० अगइतिस्यः विन्ध्याद्रौशब्दः नामेतिया [ पा० ]. १ ख. ग. कमैतत्. २ क. ख. ड.-ट. चाभ्यवादयत्. ३ ड. झ. ट. प्रतिगृहीतस्तु.. क. च. छ. ज. अत्र प्रतिगृहीतस्स. ख. ग. परिगृहीतस्तु.४ ख. ड .-अ. व्यतीतायामुदिते. ५ ड. झ. ट. रविमण्डले.. ६. क -घ. च. छ. झ ट. आमन्त्रयत. ७ क. च. छ. ज. आमन्त्रयित्व . ८ क. च. छ.ज. अ. निवाररांस्तिमिशांचैवपनसान्वञ्जुलान्धचान्. ख. ग . ड. ट. निवारान्पनसान्सालान्वञ्जुलांस्तिलशांस्तथा. झ. निवारान्पनसान्सालान्वञ्जुलांस्तिनिशांस्तथा. ९ घ. च. चीरबिल्वान् १० क. प्रकीर्यानपिकिंतुकानू. च. छ. ज. अ. प्रकीर्यानपि . झ. ट. बिल्वानथच. ११ क. व. छ. ज. अ. लैताभिः:परिवेष्टिता न. ड. झ. ट. लैताभिरुपशोभितान्, १२ क --च. झ. ट. शतशःप्रतिनादितान. छ. ज. अ. शतशःप्रविनादितानू. १३ ख मृगाद्विजाः १४ ग. च. छ. ज. ट. आज्य. १५.क, ग.च..छ. ज. ल. संकुलः सर्गः ११ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४३ तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः । दिगियं दक्षिणा त्रासादृश्यते नोपेभुज्यते ।। ८४ ।। यदाप्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा । तदाप्रभृति निवैराः प्रशान्ता रजनीचराः ।। ८५ ।। नाम्रा चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा । प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ॥ ८६ ।। मार्ग निरोद्वे निरतो भास्करस्याचलोत्तमः । निदेशं पैालयन्यस्य विन्ध्यः शैली न वर्धते ।॥८७॥ अयं दीर्घयुषस्तस्य लोके विश्रुतकर्मणः ॥ अगस्त्यस्याश्रमः श्रीमान्विनीतजनसेवितः ।। ८ ।। एष लोकार्चितः साधुहिंते नित्यरतः सताम् । अस्सानैभिगतानेष श्रेयसा योजयिष्यति ।। ८९ ।। आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् । शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ।। ९० ।। अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः ॥ अगस्यं नियैताहारं सततं पर्युपासते ॥ ९१ ।। नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः ॥ नृशंसः कामदृत्तो वा मुनिरेष तथाविधः ॥९२॥ अत्र देवैश्च यक्षाश्च नागाश्च पतगैः सह ॥ वसन्ति नियताहारा धर्ममाराधयिष्णवः ।। ९३ ।। अत्र सिद्धा महात्मानो विमानैः सूर्यसैनिभैः ॥ लक्तदेहा नवैर्देहैः खर्याताः परमर्षयः ॥ ९४ ।। यक्षत्वममरत्वं च राज्यानि विविधानि च । अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः ।। ९५ ॥ त्रासात् दृश्यते न तु प्राचीनकाल इवोपभुज्यते।॥८४ ॥ | स्यापि राजपुत्रत्वात् । प्रभोरिति पाठे प्रभोरगस्त्यस्य । यदाप्रभृतीति अगस्त्यागमनात्प्रभृति । दिक् अगस्या-|नियोगादिति शेषः ।। ९० । देवा: वक्ष्यमाणं : श्रमप्रदेश: । अन्यथा पूर्वोक्तविराधादिराक्षसोपद्रवो | पूज्यव्यतिरिक्ताः ।। ९१ ॥ क्रूरः निर्दय : । * क्रूरौ। विरुध्येत । यद्वा दिक् सर्वापि । विराधाद्योष्यगस्या- |कठिणनिर्दयौ ?' इत्यमर । शठः गूढविप्रियकृत्। । गमनप्रभृति मन्दोपद्रवाएव ।. अशुचिताद्दशायामेव | नृशंसः घातुकः । कामेन वृत्तं यस्य सः कामवृत्त मुनिमांसभक्षणं । निवैराः वैरप्रवर्तनाशक्ता खैरवृत्तः । एषमुनिः अगस्त्यः । तथाविधः मृषावा प्रशान्ताः प्रशान्तवद्वर्तमांना: । अतएवेयं दक्षिणा | द्याद्यनहें ।। ९२ ॥ देवाः वक्ष्यमाणब्रह्मादिभिन्ना । दिक् नाम्रा भगवतोऽगस्त्यस्य दिगिति प्रसिद्धेत्युच्यते | पतगै: गरुडजातिभिः । आराधयिष्णवः आराधय ॥ ८५-८६ । निरतः उद्युक्त : । वधमान इत्यथ । |न्तः । छान्द्स इष्णुच् ।। ९३ । सिद्धाः तपस्सिद्धाः । न वर्धते अद्यापीति शेषः ।। ८७-८८ । सतां हिते |नवैः दिव्यैः ।। ९४.॥ भूतैः प्राणिभिः । देवाः ब्रह्मा साधुः नित्यरतश्च ॥ ८९ । प्रभो इत्युक्तिः लक्ष्मण- | द्य । अगस्योपासनकृतनित्यसान्निध्यादितिभावः । वत् । यस्मात् ॥ ८१ ॥ स० तस्येदमाश्रमपदं दृश्यतइत्यन्वयः ॥ ८४ ॥ सनिर्वेराः एतद्देशस्थितप्राणिषुवैरहिताः ॥ ८५ ॥ स० भगवतः अगस्त्यस्यमहिन्ना इयंदिक् कूरकर्मभीरक्षोभिर्युधैषा । अतोदक्षिणा अत्युदारा इतिहेतोः नाम्ना दक्षिणेति त्रिषुलोकेषु प्रथितेत्यन्वयः ॥ ८६ ॥ . ति० मेरुस्पर्धयाभास्करमार्गनिरोढुं वार्धितुकामोप्यचलोविन्ध्य तस्यअगस्त्यस्य संदेशं मदागमनपर्यन्तं मावर्धखेल्याज्ञां पालयन्न वर्धते। अद्यापीति शेषः । शि० इयमत्राख्यायिका । सूर्यमाक्रमितुंवर्धमानोऽगस्त्यशिष्यो विन्ध्यो गुरूद्देश्यकनित्यसाष्टाङ्गप्रणामसमये देवप्रार्थितागस्त्येन शिष्यद्वारा यावन्मंदागमं प्रणमन्भूमावेव पतेत्याज्ञाप्य तदारभ्य खयं दक्षिणस्यांदिश्येवातिष्ठदिति ॥ ८७ ॥ स० श्रेयसा धनुर्दानादिना ॥ तेिं० श्रेयसायोजयिष्यति इन्द्रोदीरितं शरभङ्गोक्तमर्थ मनसिनिधायेदमुक्तमित्यनुसंधेयं । ॥ ति० प्रभो शुश्रूषणसमर्थेत्यर्थः । स० तमगस्त्यं प्रभोइल्यहमाराधयिष्यामीलयन्वय ॥ ति० तथाविधः दुर्वेत्तासहिष्णुः ॥ ९२ । ति० अत्र आश्रमे । भूतैः:प्राणिभिः कर्तृभिः । शुभैः सत्कर्मभिः आराधितादेवादयः आश्रममाहात्म्यादल्पकालेनैव राज्यादीनि प्रयच्छन्तीत्यर्थः ॥ ९५ ॥ इत्येकादशः सर्गः ॥ ११. ॥ [ पा० ] १ क. ख. ग. च. छ. ज. अ. तस्यैतदाश्रम. २ च. छ. ज. नोपयुज्यते. ३ क. ख. घ छ, ट. संदेशं. ५ ग. ड. झ. ट. पालयंस्तस्य. ख. पालयंस्तत्र. ६ क. ख. घ.-ट. विन्ध्यशैलो. ७ क. प्रथित.' ८ क ट. मृगसेवित ९ क. च. छ. ज. अ. चाभिरतः, ख. ड. झ. ट. निलयंरत १० च. ज. निहागतान्. ग. ड. झ. ज. ट. नधिगतानू. ख. नभ्यागतान्. ११ क. च. छ. ज. अ. सुखं. १२ ख. तत्र. १३ ड. झ. ट. नियताहाराः. १४ ड . झ. ट. पापवृतो. १५ क. देवास्सयक्षाश्च. १६ ड. च. ज ट. त्यक्त्वादेहान्नवैः. १७ घ. शुभा ४४ श्रीमद्वाल्मीकिरामायणम् आगताः साश्रमपदं सौमित्रे प्रविशाग्रतः ॥निवेदयेह मां प्राप्तमृषये सीतैया सह ।। ९६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकादशः सर्गः ॥ ११ ॥ द्वादशः सर्गः ॥ १२ ॥ [ आरण्यकाण्डम् ३ लक्ष्मणेनागस्त्यशि ष्यंप्रत्यगस्त्येरामागमननिवेदनचोदना ॥ १ ॥ तेनागस्त्याज्ञयाससीतालक्ष्मणस्यरांमस्याश्रमप्रवेशनम् ॥ २ ॥ तत्रब्रह्मादिदेवगणस्थानान्यवलोकयतारामेणशिष्यैःसहाभ्यागच्छतोऽगस्त्यस्यपादाभिवादनम् ॥ ३ ॥ अगस्त्येनश्री. रामायसादरमातिथ्यकरणपूर्वकमिन्द्रदत्तवैष्णवधनुराद्यायुधदानम् ॥ ४ ॥ अगस्त्येनरामंप्रतिभृगुशापेनमरुभूतस्यदण्डकारण्य स्यपुनःस्वप्रभावेणयथापुरंतरुनिकरसरित्सरस्समुदयरूपनिजरूपप्राप्तिकथनपूर्वकंरक्षशिक्षणेनमुनिकुलरक्षणप्रार्थना ॥ ५॥ स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः ॥ अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह ॥ १ ॥ राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली ।। रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया ।२ ॥ लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः । अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः ॥ ३ ॥ ते वयं वनमंत्युग्रं प्रविष्टाः पितृशासनात् ।। द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम् ॥ ४ ॥ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः । तथेत्युक्त्वाऽन्निशरणं प्रविवेश निवेदितुम् ।। ५ ।। स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम् । कृताञ्जलिरुवाचेदं रामागमनमञ्जसा । । यथोक्तं लक्ष्मणेनैव शिष्योऽगस्त्यस्य संमतः ।। ६ ।। पुत्रौ दशरथस्येमौ रैमी लक्ष्मण एव च ।।'विष्टावाश्रमपदं सीतया सह भार्यया ॥ ७ ॥ द्रष्टुं भवन्तमेयातों शुश्रूषार्थमरिंदमौ । यद्त्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि ।। ८ ।। तृतः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम् । वैदेहीं च महाभागामिदं वचनमब्रवीत् ॥ ९ ॥ शुभैः सत्कर्मनिरतैः ।। ९५ ॥ सीतया सह प्राप्तमि- | दिविशेषणानि रामेण तुल्यप्रतिपत्तिवारणाय ।। ३ ।। त्यन्वयः । अनेन रावणवधोद्युक्तत्वं द्योतयति ॥९६॥ | निवेद्यतां अस्मद्दर्शनेच्छेति शेषः । एतद्वाक्यमुवा अत्र चतुर्नवतिः श्रोकाः ।। इति श्रीगोविन्दराजवि- | चेति पूर्वेणान्वयः । तेवयमित्यस्मिन् श्लोके यमिति रचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आर- | गायत्र्या-अष्टमाक्षरं संप्तसहस्रसंख्याकाः श्लोका गताः ण्यकाण्डव्याख्याने एकादशः सर्गः ॥ ११ ॥ ॥ ४ । अग्निशरण अन्निगृहं ।। ५ । अञ्जसा आशु । यथोक्तमित्यस्य उवाचेत्यनेनान्वयः । संमतः शिष्येषु रुद्रस्यापूज्यत्वमाह-स प्रविश्येत्यादि १- २॥ ६-७ । शुश्रूषार्थ चे हितः हितकारी । अनुकूलः िप्रयकरः । िप्रयहितकरत्वे |मान्यत्वेन संमतः ।। सेवार्थ हेतुः-भक्तइति । भक्तः प्रीतिमान् । यदीति संभा-|त्यर्थः । अत्र अस्मिन् रामे विषये । अनन्तरं तदाग वनायां । अहं रामश्च ते श्रुतौ भवेवेत्यर्थः । अग्रजत्वा- | मनानन्तरं । यद्वक्तव्यं तत्त्वं तस्यभावं प्रकारं आज्ञा ती० हितैः शुभोदर्ककारी । अनुकूलः तदिच्छाकरणशीलः । भक्तः पूज्यविषयकानुरागो भक्तिस्तद्वाम् ॥१॥ ती० ततइति । प्रातीतिकार्थस्पष्टः । वस्तुतस्तु अस्मत्कुलदैवतं सीतालक्ष्मणोपेतश्रीराम आगतइति शिष्यादुपश्रुत्य खयं श्रवणानन्दमनुभूय पं० ] १ क. घ. च ज. निवेदयख. २ ख. ड. च. ज.-ट. सहसीतया. ३ क. च. अ. सीतयासहभार्यया. ४ क च. ज. ल. अनुरक्तश्च. ५ घ. मव्यग्रं. ६ ग. मुनिश्रेष्ठं. ७ क. च. ज. अ. द्योतितप्रभं. ८ क, च. छ. ज. वचनंव्यक्तयागिरा ९ क. च. छ. ज. अ. पुत्रोदशरथस्यासौ. १० क. व. छ. ज. ज. रामोनाममहायश :. ख. भ्रतारौरामलक्ष्मणौ. ११ क. च, छ ज. अ. सहभ्रात्राश्रम. १२ क. च. छ. ज. ल. मायातो. १३ क. च. छ. ज. अ. मरिंदम सर्गः १२] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४५ दिष्या रामश्रियाद्य द्रष्टुं मां सैमुपागतः ॥ मनसा काङ्कितं ह्यस्य मयाऽप्यागमनं प्रति ॥ १० ॥ गम्यतां सत्कृतो रामः सैभार्यः सहलक्ष्मणः । प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः ॥११ एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना । अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः ॥ १२ ॥ तँतो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत् । कॅासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम् ॥१३ ततो गत्वाऽऽश्रमद्वारं शिष्येण सह लक्ष्मणः ।। दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ॥१४॥ तं शिष्यः प्रश्रितो वाक्यमगस्त्यवचनं बुवन् ॥ प्रावेशयद्यथान्यायं सत्कारार्ह सुसत्कृतम् ॥ १५॥ प्रविवेश ततो रामः सीतया सह लक्ष्मणः । प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन् ॥ १६ ॥ सै तत्र ब्रह्मणः स्थानमन्नेः स्थानं तथैव च । विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः ॥१७॥ सोमस्थानं भैगस्थानं स्थानं कौबेरमेव च ।। धातुर्विधातुः स्थाने च वायोः स्थानं तथैव च ॥१८॥ नगराजस्य च स्थानमनन्तस्य महात्मनः ॥ स्थानं तथैव गायत्र्या वसूनां स्थानमेव च ॥ १९ ॥ स्थानं च पाशहस्तस्य वरुणस्य महात्मनः ॥ कार्तिकेयस्य च स्थानं धर्मस्थानं च पश्यति ॥ २० ॥ पयितुमर्हसि ॥ ८-९॥ दिष्टया यदृच्छया। चिरस्य | षणानि तत्र मुनेरगस्त्यस्य भक्तिविशेषद्योतनार्थ । चिरात् प्रतिकाङ्कितमित्यन्वयः । प्रतिवर्षीप्सायां । स-|इमे ब्रह्माद्यः पूर्वसर्गे फलप्रदत्वेनोक्ता: । अन्ये त्कृत: सस्कारार्हः । किंच्चासौ न प्रवेशितः-कुतो | अगस्त्योपासकत्वेनोक्ता। एते ब्रह्मान्निविष्णुमहेन्द्र विलम्बितइत्यर्थः ।। १०-११॥ अभिवाद्येति । वि-| विवस्वत्सोमभगकुबेरधातृविधातृवाय्वनन्तगायत्रीव लम्बकरणापचारनिवृत्त्यर्थं वन्दनं । अतएव संभ्रान्त |सुवरुणकार्तिकेयधर्माख्या: सप्तदशदेवा: । * यो वै इति वक्ष्यति ।। १२-१४ । अगस्येनोच्यत इत्य- | सप्तदशं ?” इत्यनुवाकोक्तसप्तदशाक्षरदेवता: याथजू गस्यवचनं अगस्योक्तमित्यर्थः । सुसत्कृतं सविनय-|केन मुनिना पूजार्थ प्रतिष्ठिता इति बोध्यं । अत्र वाक्येनबहुमतं ।। १५ । आश्रमं मुनिगृहं ।। १६ ।। |पूज्यदैवतेषु रुद्रस्यानुपादानादपूज्यत्वमुक्तम् । अधुना अयं तत्र देवपूजागृहाण्यपश्यदित्याह-स तत्रेत्यादि । | जनैः कैश्चित्पूज्यमानता तु तामसशास्रानुरोधेनेति तत्र अगस्त्यगृहे। ब्रह्मणः चतुर्मुखस्य । अग्रेः पावकस्य। | बोध्यम् । ननु विष्णोः स्थानं महेशस्येति पाठात् तथैव चेति निपातसमुदायस्समुचये ॥ १७ ॥ भगो | स्थानानुक्तयसंभव इति चेत् तदापूर्व रामेण “ अगस्त्यं देवताविशेषः ॥१८-१९॥ पाशहस्तस्येत्यादिविशे- | नियताहारं सततं पर्युपासते ? इत्युक्तावपि स्थाननिर्देशे पश्चादब्रवीदित्यर्थः ॥२॥ ती० वस्तुतस्तु मयापि अन्तरङ्गभूतया लक्ष्म्यापि । यस्यास्य विष्णोः । “अकारोब्रह्मविष्ण्वीशेषु' इतिनि घण्टुः । आगमनं ज्ञानं । “सर्वेगत्यर्था ज्ञानार्था इतिवचनात् । मनसा काङ्कितंहि काङ्कितंखलु । “दृश्यतेखम्ययाबुछासूक्ष्मयासूक्ष्मद र्शिभिः” इतिश्रुतेः । सएव सर्वलोकैकशरण्यञ्श्रीरामः भीषणामयपीडितस्यभिषगिध चिरस्य चिरकालस्य अद्य द्रधुं मांप्रति मामुद्दिश्य दिष्टया मद्भाग्यवशेन समुपागतः ममपुरत आविर्भूतइत्यहो ममभाग्यं किंवर्णनीयमित्यर्थः । एतदात्मगतं । ति० किंच । अन्तर्भ वितण्यर्थो दृशिः । मामात्मानं दर्शयितुं यद्वनेवसतः चिरस्यचिरकालस्य गमनेप्यागतः तद्दिश्या मद्राग्येन । उदुद्वेनेत्यर्थः । स० चिरस्यबहुकालक्षेपंकृत्वा । चिरमस्यति । असुक्षेपणेण्यत् । संज्ञापूर्वकल्खादृध्द्यभावः शर्कध्वादित्वात्पररूपं । “चिरस्याद्याश्चिरार्थका इत्यमरः ॥ १० ॥ ति० अप्तिरत्ररुद्रः । शि० पश्यति अपश्यत् । तत्रान्निशब्देन शंभुरुच्यते । अतएव ब्रह्मविष्णुवाचकशब्द योरन्तरापाठः ॥ १७ ॥ ति० भगः स्थूलमण्डलाभिमानी । कतक० धाता कार्यप्रजापतिः । विधाताविश्वकर्मा । स० धातु र्विधातुः तन्नामसूर्ययोः पृथक्पृथग्विद्यमानंस्थानं ॥ १८ ॥ ति० गायत्रीति सरखतीसावित्र्योरंप्युपलक्षणं ॥ १९ ॥ ति० एतेन [ पा० ] १ ग. चिरादद्य. २ ग. समुपस्थितः. ३ क. सहभार्यस्सलक्ष्मणः. ४ छ. झ. किमसौ. ड. ट. किमयं. ५ ड. झ ट. तदा. ६ ड. झ. ट. कोसौ. ७ क. डुः ट. पदं. ८ क. ख. सशिष्यः. ९ ग. ड ट. प्रश्रितं. १० क. ख. डः तत्रतु. ११ क. स्थानंचपश्यति. १२ क. ग. विष्णुस्थानं. १३ घ. शिवस्थानं. १४ च. छ.ज. कौबेरंस्थानमेव. १५ क. ग ड.--ट. स्थानंच. १६ नागराजस्यचेत्याद्यर्धत्रयं क, ख. ग. ड.-ट, पुस्तकेषु स्थानंचवपाशहस्तस्य. स्थानंतथैवगायत्र्याः स्थानंचनागराजस्य. इतिव्युत्क्रमेणडेश्यते. क. च. छ. ज. ट. स्थानंचनागराजस्यगरुडस्यतथैवच. ड. झ. उन. स्थानंचनागरा जस्यगरुडस्थानमेवच. ख. ग. स्थानंचनागराजस्यवासुकेःसुमहात्मनः श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत् ॥ तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसाम् ॥ २१ ॥ अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम् ।। ऐष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः ।। औदार्येणावगच्छामि निधानं तपसामिमम् ॥ २२ ॥ एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसम् ॥ जैग्राह परमप्रीतस्तस्य पादौ परंतपः ।। ।। २३ अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः।। सीतया सह वैदेह्या तदा रामः सलक्ष्मणः ॥२४॥ अँतिजग्राह काकुत्स्थमर्चयित्वाऽऽसनोदकैः ॥ कुंशलप्रश्मुक्त्वा च ह्यस्यतामिति चाब्रवीत् ॥२५॥ अ'ि हुत्वा प्रदायाध्र्यमतिथीन्प्रतिपूज्य च । वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ ।। २६ । प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुङ्गवः । उवाच राममासीनं प्राञ्जलिं धर्मकोविदम् ।। २७ ।। औ िहुत्वा प्रदायाध्यैर्मतिथिं प्रतिपूजयेत् । अन्यथा खलु काकुत्स्थ तपखी समुदाचरन् । दुःसाक्षीव परे लोके खानि मांसानि भक्षयेत् ॥ २८ ॥ राजा सर्वस्य लोकस्य धर्मचारी महारथः । पूजनीयश्च मान्यश्च भवान्प्राप्तः प्रियातिथिः ॥ २९ ॥ उपास्योपासकयोरुभयोरपि निर्देशो नविरुध्यते । यद्वा |लादिकं ददौ ॥ २६ ॥ स्वयं प्रथममुपविश्य आसीनं उपासनं समीपावस्थानं नत्वाराधनं । धर्ममाराधयि- | राममुवाच ।। २७ । अयं रामव्याजेन सीतां प्रत्युप ष्णव इत्युक्तः । धर्मस्याराधनं परिपालनमेव । २० ॥ |देशः । धर्मकोविदमित्युक्तस्य रामस्य हि नेदं वक्तव्यं । अभिनिष्पतत् अभ्युत्थानं कृतवान् अडभावआषेः । | अतएव सीता रावणं सत्करिष्यति । अन्यथा समुदा मुनीनामग्रतः स्थितमिति शेषः ।। २१ । औदार्येण |दुःसाक्षी चरन् होममतिथिसत्कारं चकुर्वन्नित्यर्थः । तेजोविशेषरूपौन्नत्येन । इममवगच्छामि अगस्यत्वे कूटसाक्षी ।। २८ । भवांस्तु विशिष्टातिथिरित्याह-- नेति शेषः । इति वचनमब्रवीदित्यन्व ।। २२ ।। राजेति । राजपक्षे स्पष्टोर्थः । तत्त्वार्थस्तु सर्वस्य अगस्त्यं उद्दिश्येति शेषः ॥ २३ । रामः अभिवाद्य रामस्तस्थावित्यन्वयः ।। । राजा स्वामी । * पतिं विश्वस्य २४ । प्रतिजग्राह अतिथि- | लोकस्य भुवनत्रयस्य वेनेति शेषः । उदकानि पाद्यानि ॥ २५ ॥ तस्मि- इति श्रुतेः । अतएव लोकस्य पूजनीयः कर्मभिरारा न्नासीने अन्नेि हुत्वा वैश्वदेवं कृत्वा । अध्यै | तेभ्यः ध्यः। “इष्टापूर्त बहुधा जातं जायमानं विश्धं बिभर्ति दत्त्वा अतिथीन्तान् प्रतिपूज्य आचमनीयपुष्पादिभि: |भुवनस्य नाभिः ? इति श्रुतेः । मान्यः मुक्तये योगि पूजयित्वा । वानप्रस्थेन धर्मेण सिद्धं भोजनं कन्दमू- | भिश्चिन्त्यः । प्रियातिथिः लौकिकातिथिभ्यो विलक्ष पूजास्थाने एतावतांदेवानां पूजाऽऽवश्यकीतिसूचितं ॥ २० ॥ ती० योगरूढिभेदेन रामशब्दस्यापेौनरुक्तयं ॥ स०.स आरामः उपवनंयस्यसः तदारामः । अतो नपुनरुक्तिः । शि० आराम: सर्वाभिरामदाता । रामः ॥ २४ ॥ ति० आसीनं पश्चादासीनमित्यर्थइतिप्राञ्चः । ममतुभाति प्रथममिति भोजनं ददावित्यनेनान्वेति । अथ उपविश्य । अतिथिपूजा व्यग्रतया तावत्पर्यन्तमनुपवेशनमिति ॥ २७ ॥ ती० ननु निरपेक्षेण पूजनीयो न क्षत्रियः । कथं किमर्थे पूजितइत्याशङ्कायां वानप्रस्थधर्मइति मयैवमनुष्ठितं नान्यथेति समाधित्सुराह--अन्यथेति । तपखी वानप्रस्थः । अन्यथासमुदाचरन् पूज्यपूजाति क्रमंकुर्वन् परेलोके खानिमांसानिभक्षयेत् । किंच दुस्साक्षी कूटसाक्ष्यपि परलोके खानिमांसानिभक्षयेत् । अतः प्रत्यवायपरि हाराय त्वां पूजयामील्यर्थः । सं० ब्राह्मणैः क्षत्रियपूजा न कार्येत्यतो धर्मखरूपनिरूपणव्याजेनातिथिमात्रस्य पूज्यत्वं सूचय ति—अन्यथेति । परेलोके यमलोके ॥२८ ॥ ती० वस्तुतस्तु सर्वस्यलोकस्य ब्रह्माण्डस्य राजा प्रभुः । तथापि धर्मचारी लो [ पा० ] १ ड. झ. अ. ट. दीप्ततेजसं. २ क. च. ज. रामो. ग. धीरो. ३ ड. झ. ट. बहिर्लक्ष्मण. ४ ग. मुनिसत्तमः ५ च. छ. ज. अ. तपसोराशिमुत्तमं. क. तपसोराशिमव्ययं. ड. झ. निधानंतपसामिदं. ट, निदानंतपसामिदै. ख. निधानं तपसामिव. ६ ड. झ. ट. जग्राहापततस्तस्यपादौचरघुनन्दनः. ७ ग. ड—ट, प्रतिगृह्यच. क. प्रतिगृह्यतुतंवीरं . ८ ख. कुशलं - प्रश्रयिखा. ९ क. च. छ. ज. मुक्खातु. १० क. ख. ग. ड ट. आस्यतामिति. ११ ड—ट. सोब्रवीत, १२ इदमधे क. ख छ-ट पुस्तकेषुनदृश्यते, १३ ध. मतिथीन्प्रति
। ? सर्गः १२ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ४७ एवमुक्त्वा फलैमूलैः पुष्पैरन्यैश्च राघवम् । पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत् ॥ ३० ॥ इदं दिव्यं महचापं हेमरतविभूषितम् । वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा । अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः ॥ ३१ ॥ दत्तौ मम महेन्द्रेण तूणी चाक्षयसायकौ ॥ संपूर्ण निशितैर्वाणैज्र्वलद्भिरिव पावकैः ॥ ३२ ॥ महारजतकोशोयमसिहॅमविभूषितः ।। ३३ ।। अनेन धनुषा रॉम हत्वा संख्ये महाऽसुरान् । आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम् ॥३४ तद्धनुस्तौ च तूणीरौ शरं खङ्गं च मानद । जयाय प्रतिगृह्णीष्व वज्र वज्रधरो यथा ॥ ३५ ॥ एवमुक्त्वा महातेजाः समस्तं तंद्वरायुधम् । दत्त्वा रामाय भगुवानगस्त्यः पुनरब्रवीत् ॥ ३६ ॥ [ सुखं खप महाबाहो सीतः संहलक्ष्मणः ।। रविरस्तंगतः सौम्य सन्ध्याकालोप्युपागमत् ॥३७॥ ऐतें निशाचरा राम निलीना मृगपक्षिणः ॥ नगाग्रेषु भृशं लीना दृश्यन्ते सुसमाहिताः ।। नैशेन तमसा व्याप्तमप्रकाशं नभस्थलम् ॥ ३८ ॥ एवमुक्तो महाबाहुरगस्त्येन महात्मना । उपास्य पश्चिमां सन्ध्यां रामः सौमित्रिणा सह ।। ३९ ।। अभिवाद्य महात्मानमगस्त्यमृषिसत्तमम् । सुष्वाप रजनीमेकां पूजितः परमर्षिणा ।। ४० ।। सुखोषितस्तदा रामः सन्ध्यामन्वास्य सानुजः । कृतपूर्वाङ्गिकस्तस्थौ स्रात्वा हुतहुताशनः ॥४१॥ लक्ष्मंणेन सह भ्रात्रा सीतया च परंतपः । उपागच्छदमयात्मा अगस्त्यं सूर्यवर्चसम् ।। ४२ ।। स दृष्टा राघवं श्रीमानगस्त्यः संयताञ्जलिम् । प्रतिपूज्य यथान्यायमिदं वचनमब्रवीत् ।। ४३ ।। कचित्सुखा निशा राम व्यतीता. रघुनन्दन । तव सभ्रातृभार्यस्य ममाश्रमपदे शुभे ।। ४४ ॥ णः । एवमुवाचेति पूर्वेणान्वयः ।। २९ । एवमिति | इन्द्रदत्तत्वोक्तिश्छत्रिन्यायात् ॥ ३३ । धनुषा धनु पुनः फलादिदानं सीतायाः ।। ३० । परशुरामाद्व- |रादिना ।। ३४ । शरं खङ्गं च वैष्णवाविति शेषः । हीत्वा वरुणहस्ते दत्तं रामेण तदेववरुणः खरादिवधः | वज्र वज्रधरो यथेत्यनेन तावकं त्वमेव गृहाणेत्युक्तं सन्निहित इत्यगस्यहस्ते निक्षिप्तवानित्यवगम्यते । |॥ ३५ । एवमुक्त्वा ततः पुनरेव इत्यब्रवीदित्यन्वय वैष्णवशब्दप्रत्यभिज्ञानात् । ब्रह्मदत्तः ब्रह्मणा दत्तः । | ॥ ३६ । इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय अयमितिशेषः ।। ३१॥ तूणी इमाविति शेषः ।॥३२ ॥ | णभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने महारजतं सुवर्ण तन्मयः कोशः खङ्गपिधानं यस्य सः | द्वादशः सर्गः ।। १२ ।। महारजतकोश : । बालरामायणे ऐन्द्रं शरासनमिति | कशिक्षार्थ धर्माश्चरंति आचंरतीतितथा । महारथः सहान्महात्मा गारुडो रथो यस्य सतथोक्तः । किंच पूजनीयः सत्कर्मभिराराध्यः। मान्यः मुक्तिसिद्धये मन्तव्यश्चेतियोजना । स० अतिथिमात्रस्यदापूज्यता तदा काकथा सर्वोत्तमस्यतवेत्याह--राजेति । प्रियातिथिरिति कर्मधारयो बहुव्रीहेिर्वा । बहुव्रीहिपक्षे रामस्यापिप्रियातिथिकत्वंसूचयति ॥ २९ ॥ कतक० परशुरामाद्रहीखा वरुणहस्तदत्तयद्रामेण तदेव वरुणादादाय महेन्द्रोऽगस्त्ये निक्षिप्तवान् ॥ योगेन महेन्द्रपदेन वरुणएवेत्यन्ये ॥ स० महत्वापमि तिपदद्वयं । इदंच शामिन्द्रदत्तं । “शाङ्गतदादिपुरुषो निजमाजहार' इत्याचार्योत्तेः । एतदुत्पत्तिप्रकारस्तु “ अत्रागमंतेव क्ष्यामि ?” इत्यारभ्य “ एतत्तसर्वमाख्यातं ’ इत्यन्तनानुशासनिकेपर्वण्युक्त । नन्वानुशासनिकेपर्वणि धनुषोवेणुविकृतत्वोत्ते कथं श्रृङ्गविकृतत्वाच्छाङ्गखोक्तिरितिचेत् कण्वशिरस्थवल्मीकगवेणुविकृतत्वात्तथा व्यपदेशः । ति० ब्रह्मणादत्तो ब्रह्मदत्तः तदा ख्यश्च ॥ ३१ ॥ तूणीचेति चेन धनुश्शरयोरुभयोरिन्द्रदत्तखंगम्यते ॥ ३२ ॥ स० दिवौकसांश्रियंसंपदं । ति० वज्र वज्रधरो यथेल्यनेन त्वदीयमेव खयाखीक्रियतइतिध्वनितं ॥३५॥ ति० वरायुधं वरयविष्णोरायुधंच ॥ ३६ ॥ इतिद्वादशस्सर्गः ॥ १२ ॥ [ पा० ] १ ड. झ. ट. पुष्पैश्चान्यैश्च. २ ख. पार्थिवं. ३ ततोऽगस्त्यस्तमब्रवीत. क. छ. ज. अ. पुनरेवाब्रवीद्वचः. घ. पुनरेवतमब्रवीत. ४ क. ख. घ. ड. झ. ज. ट. वज्र. ५ ड-ज. चाक्षय्य. ६ झः राजत, ७ ग. सौम्य. संख्येहत्वाराम ८ ड. छ. झ. ट. तूणीच. ९ इमेसप्तत्रिंशच्छूोकाः क. पुस्तकएवाधिकादृश्यन्ते ४८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ अगस्त्येनैवमुक्तस्तु काकुत्स्थो वाक्यमब्रवीत् । मानिताः म यथान्यायं त्वया पूज्येन पूजिताः ॥४५ शयनासनदानेन भोजनाच्छादनैः शुभैः ।। राज्ञो दशरथस्यैव पुरस्यान्तःपुरे यथा । सुखोषिताः स भगवन्सर्वकामैरुपस्थिताः ॥ ४६ ॥ सुखोपविष्ट रामे तु सहसीते सलक्ष्मणे ॥ स तेन ऋषिसङ्गेन अगस्त्यो वाक्यमब्रवीत् ॥ ४७ ।। कालोऽयं गतभूयिष्ठो यः कालस्तव राघव । समयो यो नरेन्द्रेण कृतो दशरथेन ते ॥ तीणेमतिज्ञः काकुत्स्थ सुखं राम निवत्स्यसि ।। ४८ ।। धन्यस्ते जनको राम स राजा रघुनन्दन । यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः ।। ४९ ।। एवमुक्तस्ततो रामः प्रत्युवाच कृताञ्जलिः ।।'प्रीतः प्रीततरं वाक्यं प्रत्युवाच महायशाः ॥ ५० ॥ धन्योस्म्यनुगृहीतोस्मि यस्य मे मुनिपुङ्गव । प्रीयूमाणस्तु सुप्रीतो नास्ति धन्यतरो मम ।। ५१ ॥ मया न तारितो राजा स्वगुणैरेव तारितः ।। खर्गे दशरथः प्राप्तः खकृतैः पुण्यकर्मभिः ।। ५२ ।। अयं तु देशो निखिलः सर्व एव मंहातपः । अशरण्यः शरण्योऽभूद्यथैव विनिवेशितः।। तथाऽऽख्याह्यथेतत्वेन परं कोत्तूहलं मम ॥ ५३. ।। श्रुत्वा तु वचनं तस्य रामस्यं मधुराक्षरम् । प्रत्युवाच ततो राममगस्त्यो भगवानृषिः ॥ ५४ ॥ शृणु राघव तत्वेन देशस्यास्य यथातथम् ॥ ५५ ॥ दण्डकेन परित्यक्तो ह्ययं देशो महात्मना । भार्गवस्य च शापेन निर्मनुष्यमृगोऽभवत् ॥ ५६ ॥ घृक्षगुल्मलताहीनं तापसैरभिवर्जितम् ॥ कान्तारमभवत्तात घोरं परमदारुणम् । योजनार्धसहस्र तु विन्ध्यपादस्तु दक्षिणः ॥ ५७ ॥ नानुवर्षति पर्जन्यो नानुवाति सुखोऽनिलः ॥ रक्षुःप्रतिभयं घोरमासीत्परमदारुणम् ॥ ५८ ॥ बहून्यब्दसहस्राणि ह्येतदासीदमानुषम् । गन्धवैत्रैषिसंधैश्च देवैश्च परिवर्जितम् ॥ ५९॥ कस्य चित्वथ कालस्य दैवयोगादहं नृप । हिमवच्छिखराद्देशादिह प्राप्तोसि मानद ।। ६० ।। ततो मया समाहूतः पर्जन्यो जलदैः सुह ॥ खच्छन्दवर्षश्च कृतः कंचित्कालमरिन्दम ॥ ६१ ॥ यमस्य चैव चारास्तु बहून्यब्दशतानि वै ॥ तेजसा मृत्युभूताश्च व्याधयश्च निराकृताः ।। ६२ हिमवत्पादजा वृक्षाश्चिन्तिता मनसाऽऽगताः ॥ प्रवृत्ताश्च पुनर्नद्यः फुलुपङ्कजमण्डिताः ।। तटाकानि च रम्याणि सरितश्च सरांसि च ।। ६३ ।। प्रवृद्धवनषण्डं तु स्फीतसस्यवनाकुलम् । अचिरेणाभवद्रम्यं सर्षिसङ्गानुसेवितम् ।। ६४ ।। केवलं त्वभिशापेन तस्यैव रघुनन्दन ।। सोपदुतमिवाप्येतद्राक्षसैरुग्रकर्मभिः ॥ ६५ ॥ यदाप्रभृति चापि त्वं चित्रकूटमुपागतः । तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ।। ऋषीणामभयं वीर दातुमर्हसि मानद ।। ६६ ।। अस्माद्धि कारणाद्राम दण्डकारण्यवासिनाम् ॥ त्राणार्थमिह संप्राप्तस्रातुमर्हति नो भवान् ।। ६७ ॥ . समर्थो ह्यसि काकुत्स्थ त्रैलोक्यस्यापि रक्षुणे ॥ किंपुनर्वीर रक्षांसि द्विजमन्युहतानि वै ।। ६८ ।। अयमिक्ष्वाकुपुत्रेण दण्डुकेन् महाबल ।। देशो निराकृतो राजञ्शापदोषेण राघव ।। ६९ ।। दण्डकारण्यमखिलं दर्शनादेव राघव । शापस्यान्ताय काकुत्स्थ प्राप्तस्त्वमरिमर्दन ।। ७० ।। स त्वं मन्युपरावृत्तैः पितृभिः संनिराकृतम् । तास्य त्वं महाबाहो दण्डकारण्यमद्य वै ॥ ७१ ॥ एवमुक्तस्तदा । रामः प्रत्युवाच महामुनिम्। आश्चर्यमिदमाख्यातं देशस्यास्य यथातथम् ॥ ७२ ॥ एवमुक्तस्तु रामेण महर्षिस्त्विदमब्रवीत् ] ॥ ७३ ।। इत्यार्षे आदिकाव्ये आरण्यकाण्डे द्वादशस्सर्गः ॥ १२ ॥ श्रीमद्रामायणेवाल्मीकीये सर्गः १३] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । अगस्त्येनरामंप्रतिलौकिकनारीजनदुस्वभावनिरूपणपूर्वकंसीतायास्तद्वैलक्षण्योक्तयाप्रशंसनम् ॥ १ ॥ रामेणस्वावासो चितस्थाननिवेदनमर्थितेनागस्त्येनतंप्रतिपञ्चवट्यास्तदर्हत्वोक्तिपूर्वकंलक्षणोक्यातन्मार्गनिवेदनम् ॥ २ ॥ रामेणसीतालक्ष्म णाभ्यांसहसप्रणाममगस्त्यामघ्रणेनपञ्चवटींप्रतिप्रस्थानम् ॥ ३ ॥ त्रयोदशः सर्गः ॥ १३ ॥ [ तत्र राम प्रीतोस्मि भद्रं ते परितुष्टोसि लक्ष्मण । अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया ॥ १ ॥ अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः । व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा ॥ २ ॥ ऐषा हि सुकुमारी च दुःखैश्च न विमानिता । प्राज्यदोषं वनं प्राप्ता भर्तृरुतेहप्रचोदिता ।। ३ ।। यथैषा रमते राम इह सीता तथा कुरु ।। दुष्करं कृतवत्येषा वने त्वामनुगच्छति ।। ४ ।। एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन ।। समस्तमनुरज्यन्ति विषमस्थं त्यजन्ति च ॥ ५ ॥ शतदानां लोलत्वं शस्राणां तीक्ष्णतां तथा ॥ गरुडानिलयोः शैध्यमनुगच्छन्ति योषितः ॥ ६ ॥ इयं तु भवतो भार्या दोषैरेतैर्विर्जिता । श्लाध्या च व्यपदेश्या च यथा देवी ह्यरुन्धती ॥ ७ ॥ अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह ॥ वैदेह्या चानया राम वत्स्यसि त्वमरिन्दम ।। ८ ।। एतादृशस्थले सर्गविच्छित्तिर्नास्तीति प्रतीयते कथा- |दुर्दशापन्न ।। ५ । शतहृदानां विद्युतां । लोलत्वं या अपर्यवसानात् । अथ खरवधायागस्त्यनानुज्ञातस्य |चश्चलत्वं । अनुगच्छन्ति चभ्चलचित्तत्वादिति रामस्य पञ्चवटीं प्रति प्रयाणं त्रयोदशे—रामेत्यादि । |भावः । शस्राणां तीक्ष्णतां क्रौर्य । अनुगच्छन्ति ते इत्यस्य लक्ष्मणेत्यत्राप्यन्वय अध्वश्रमेण | बहुकालागतरुनेहबन्धच्छेदनादिति भाव । गरुडा लषतेि । अनेनास्या:श्रमतिशय उच्यते । जनकात्म जेति सौकुमार्यातिशयोक्तिः ॥ २ ॥ ४९ वा. रा. ९४ "तेि० . लक्ष्मण खयिच परितुष्टोस्मि । रामसेवातत्परखेन परितोषः । भगवद्विषयप्रीतेरेव भक्तिखेन त्वद्रक्तोऽहमितिध्वनितं ॥१ ॥ ती० अध्वश्रमेण मार्गश्रमेण आगमनादिप्रयुक्तखेदादिकार्यकृत्खेदः खिन्नता वां बाधतेकिमितिशेषः । प्रचुरश्रमः मैथिली मितिशेषः । व्यक्तबाधतइतियोज्यं । अतएवमैथिलीउत्कण्ठते आकाङ्कते कचिद्विश्रान्तिमितिशेषः । स० अध्वश्रमेण खेदः तज्जन्यं दुःखंवांबाधतइतिव्यक्तं । ममापि प्रचुरश्रमः मैथिलीसंबन्धमात्रात् । हेजनक जगज्जनक राम आत्मनः खतएव जायतइत्यात्मजा अयोनिजेतियावत् ॥ २ ॥ स० इहवने रामे खयि यथा रमते सीता तथाकुरु । अभिगच्छतीति दीर्घौन्तपाठे शत्रन्तं । हखाः न्तपाठे तिङ् । आद्यपाठे अभिगच्छतीसती दुष्करंकृतवतीत्यन्वयः । द्वितीये यतोतइतिशेषः ॥ ४ ॥ स० आसृष्टेः ईषज्जन्मन विवाहरूपद्वितीयजन्मारभ्येतियावत् । “ स्त्रीणां प्रदानकमैव यथोपनयनंतथा ?' इत्याद्युत्तेः । यद्वा आसृष्टे जगति । समस्थं मया संपदा सहितास्समाः तेषुतिष्ठतीति समस्थस्तं संपद्युक्तं । अनुरज्यन्ति अनुरागयुक्ता भवन्ति । विषमस्थं दरिद्रं ॥ ५ ॥ स० “ अजाद्यदन्तं इत्यनिलशब्दएव प्राक्प्रयोज्यः । तथापि गरुडशब्दस्य मुख्यगरुडवाचकत्वादनिलशब्दस्य भूतवायुपर खात्तदपेक्षया गरुडस्याभ्यर्हितत्वात्पूर्वनिपातः । यद्वा “ समुद्राभ्राद्धः ?' इत्यत्रादर्शनात् “ अजाद्यदन्तं ?' इत्यस्यानित्यत्वाद्ररुड [ पा०] १ ड. झ. ट. वापि. क. च. छ. ल. देवी. २ क. ड. च. छ. झ. अ. ट. एषाच. ३ च. छ. झ. . खेदैश्च ४ ग. ड. झ. अ. ट. खामभि. ख. खामिह. ५ ड. झ. रज्यन्ते. ६ घ. रेतैस्तुवर्जिता७ ड. झ. ट. देवेष्वरुंधती. ग . देवीष्वरुंधती. क. चव. छ. अ. देवीलवरुंधती स्वभावमुक्त्वा सीतायास्तद्वैलक्षण्यमाह--इयंत्वितेि । ५० श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ एवमुक्तः स मुनिना राघवः संयताञ्जलिः । उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ॥ ९ ॥ धन्योस्म्यनुगृहीतोस्मि यस्य मे मुनिपुङ्गवः । गुणैः सभ्रातृभार्यस्य वैरदः परितुष्यति ।। १० ।। किंतु व्यादिश मे देशं सोदकं बहुकाननम् । यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम् ।। ११ ।। ततोऽब्रवीन्मुनिश्रेष्ठः श्रुत्वा रामस्य तैद्वचः । ध्यात्वा मुहूर्त धर्मात्मा धीरो धीरतरं वचः ॥१२॥ इतो द्वियोजने तात बहुमूलफलोदकः ।। देशो बहुमृगः श्रीमान्पञ्चवट्यभिविश्रुतः ॥ १३ ॥ तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह ।। [वैदेह्या चानया राम वत्स्यसि त्वमरिंदम ।।] रंस्यैसे त्वं पितुर्वाक्यं यथोक्तमनुपालयन् ।। १४ ।। कालोऽयं गतभूयिष्ठो यः कालस्तव राघव । समयो यो नरेन्द्रेण कृतो दशरथेन ते ।। तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्स्यसि । धन्यते जनको राम स राजा रघुनन्दन । यस्त्वया , ज्येष्ठपुत्रेण ययातिरिव तारितः ।। १६ ।। विदितो ह्येष वृत्तान्तो मम सर्वतवानघ ॥ तपसश्च प्रभावेन स्रोहाद्दशरथस्य च ।। १७ ।। हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया । इह वासं प्रतिज्ञाय मया सह तपोवने ।। १८ ।। [वेसन्तं त्वां जनास्सर्वे ज्ञास्यन्ति रघुनन्दन ।।] अतश्च त्वामहं बूमि गैच्छ पञ्चवटीमिति ॥१९॥ स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते । स देशः श्लाघनीयश्च नातिदूरे च राघव ॥ २० ॥ गोदावर्याः समीपे च मैथिली तत्र रंस्यते । प्राज्यमूलफलचैव नानाद्विजगणायुतः । विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च ।। २१ ।। वर्षसहस्राणि दशवर्षशतानि च ।। ८ । संयताञ्ज- |छन्दौ ?' इत्यमरः । खरादिवधसंकल्प इत्यर्थः । लिः बद्धाञ्जलिः ॥९-१०॥ निरतः एकाग्र : ।।११।। | तपसा आलोचनेन तन्मूलत्वद्वचनभङ्गयाचेत्यर्थ । ध्यात्वा भाविकार्योचितदेशं ध्यात्वा । धीरः धीमान् | अलंकृतोयं देशश्रेति ममेह वासे प्रस्तुते किंतु व्यादिश { निश्चितकार्योचितदेशइत्यर्थः । धीरतरं अतिनिश्चितं मे देशमिति त्वदुक्तया चेत्यर्थः । अभिप्रायवेदनका धचः ।। १२.!!-पञ्थ्यानां वंटानां समाहारः पञ्चवः यैमाह-इहँति । यस्मात्त्वदभिप्रायो मया विदित वटीतद्युक्तदेशो लक्षणया पञ्चवटीत्युच्यते । पञ्चवटी- ! त्यभिविश्रुतो देश इत्यन्वयः ।। १३-१६॥ मम - | अतो हेतोः इह तपोवने वासं मया सह प्रतिज्ञाय पेितृ वाक्यपरिपालनप्रकार रःकथं ज्ञात इत्यत्राह-विदित | अनुज्ञाय तदनन्तरमेव त्वं . पञ्चवटीं गच्छेति मेिं इति । तपःप्रभावेन पर्यालोचनकरणे निमित्तमाहः --|ब्रवीमि । अनित्यमागमशासनमिति ईडभावः ।। १८ लेहादिति ॥ १७ ॥ छन्दोभिप्राय । “ अभिप्रायवशौ |–१९ ॥ आयुत: व्याप्तः । विविक्त:विजनः ॥२० शब्दस्य पूर्वनिपातः ॥ ६ ॥ ती० ध्याखेति । भाविकार्यनिश्चयाय ध्यानं । ध्यानेनागामिसीतावियोगरूपं किञ्चिद्विक्षेपं दृष्टापि भाविवाञ्छितरावणादिवधसीतावाप्यादिकार्यसिद्धिदर्शनेन धीरस्सन् तं वचोऽब्रवीत् । ति० ततउवाचेल्यथैततोवाचेति संधि रार्षः ॥ १२ ॥ स० द्वियोजने द्वेयोजने । द्वितीयाद्विवचनमेतत् । इतः प्राप्तः । योजनद्वयमवधीकृत्य विधमानोदेशइतियावत् ॥१३॥ दशरथस्यन्नेहात् कैकेयीविषयदशरथलेहात् । तव सर्वोपिवृत्तान्तः प्रवृत्तइति मम तपसःप्रभावेन विदितइत्यन्वयः । यद्वा ममतपसःप्रभावेन । दशरथस्य तवोपरिपरमन्नेहाच तवदशरथस्यच वृत्तान्तः पितृवाक्यपरिपालनायवनवासवृत्तान्तः दशरथवृ त्तान्तः कैकेयीविषयन्नेहात्वत्प्रेरणारूपः विदितइत्यर्थः । स० सर्वस्तवेतिव्यस्तं समस्तंच । समस्तत्खपक्षे सर्वेः स्तवो यस्यस ॥ १७ ॥ ति० यदिह वासंप्रतिज्ञाय । “ आराधयिष्याम्यत्राहमगस्त्यंतंमहामुनिम् । शेषंचवनवासस्यसौम्यवत्स्याम्यहंप्रभो इत्यनेन ममसमीपे इह मदाश्रमे वासंप्रतिज्ञाय पुनर्माप्रति व्यादिशमेवासमित्येतद्वदसि तन्मूलं ते हृदयस्थः छन्दः अभिप्राय [पा०]१ ग. ड. झ. ट. मुक्तस्तु . २ ड. झ. ट. गुरुर्नः. ३ क -ट. भाषितं . ४ ड. झ. ट. ततोवाचवचःशुभं ५ इदमधे क. च. छ. पुस्तकेषु दृश्यते. ६ ग. ड.-ट. रमख. ७ ग. घ. तदानघ. ८ घ. हार्दात्तू. ९ क. ख. ग. च. छ ज.पुस्तकेषुदृश्यते. १० ग. या.ि ११ ख. पञ्चवटीमितः. १२ च. छ. झ. ल. गणैर्युत सर्गः १४ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । भवानपि सैदारश्च शैक्तश्च परिरक्षणे । अपि चात्र वसत्राम तापसान्पैलयिष्यसि ॥ २२ ॥ एतदालक्ष्यते वीर मधूकानां महद्वनम् । उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता ।। २३ ।। ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ॥ ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः ॥ २४ ॥ अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह ॥ सत्कृत्यामत्रयामास तमृषिं सत्यवादिनम् ।। २५ ।। तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ । तैदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया ।। २६ । । गृहीतचापौ तु नराधिपात्मजौ विषक्ततैर्णौ समरेष्वकातरौ ।। यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पञ्चवटीं समाहितौ ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रयोदशः सर्गः ॥ १३ ॥ चतुर्दशः सर्गः ॥ १४ ॥ पञ्चवटींगच्छतारामेणमध्येमार्गदृष्टंजटायुषंप्रतितत्तत्वप्रश्नः ॥ १ ॥ तेनरामंप्रतिप्रसङ्गात्सर्वभूतसमुद्भवकथनपूर्वकंस्वस्या रुणात्मजत्वकथनम् ॥ २ ॥ तथास्वस्यदशरथसखत्वकथनेनवनवासेसीतारक्षणादिरूपसाहाय्यकरणोक्तिः ॥ ३ ॥ रामेणसबहु मार्नतत्परिष्वङ्गादिपूर्वकंसीतालक्ष्मणाभ्यांतेनचसहपञ्चवटींप्रतिगमनम् ॥ ४ ॥ अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः ॥ आससाद महाकायं गृध्र भीमपराक्रमम् ॥ १ ।। तै दृष्टा तौ महाभागौ वैटस्थं रामलक्ष्मणौ । मेनाते राक्षसं पक्षिं बुवाणौ को भवानिति ॥ २ ॥ स तौ मधुरया वाचा सौम्ययै प्रीणयन्निव । उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ।। ३ ।। २१ । परिरक्षणे तापसानामिति शेषः । अत्र पञ्च- | महर्षिणा यथोपदिष्टेन घथेत्यन्वयः । समाहितैौ एका वटयाश्रमे ।। २२ । अस्य मधूकवनस्य । न्यग्रोधम -ग्रंौ.। अस्मिन्सर्गे सार्धसप्तविंशतिः श्लोकाः ॥ २७ ॥ भिगच्छता उत्तरेण मार्गेण गन्तव्यं । इदंमधूक- | इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे वनंगत्वातदुत्तरेण मार्गेण गन्तव्यं स मागों न्य - | रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने त्रयोदशा ग्रेोधं प्रापयतीत्यर्थ ।। २३ । ततो न्यग्रोधात्परतः । | सर्गः ।। १३ ।। स्थलं निर्वणप्रदेशं । किंचिदुन्नतमुपारुह्य गमने कश्चि त्पर्वतो दृश्यते । तस्याविदूरतः पञ्चवटीति ख्यातः | अथ गृध्रराजसमागमश्चतुर्देशे-अथ पञ्चवटीमि पञ्चवटत्वेन प्रसिद्धः । नित्यपुष्पितकाननत्वेन ज्ञातुं | त्यादि ॥ १ ॥ वटस्थं अगस्योपदिष्टवटस्थं । पक्षि योग्यश्चाश्रमो दृश्यत इत्यर्थः ।। २४ । सत्कृत्य प्रद्- |ब्रुवाणौ मिति च्छान्दसं रूपं । को भवानिति सन्तौ क्षिणनमस्काराभ्यामिति शेषः ।। २५-२६ । विष- | मेनाते राक्षसं राक्षसं मत्वा को भवानित्यबूतामित्यर्थ क्ततूणौ बद्धतूणीरौ । अकारान्तोपि तूणशब्दः । ! ॥ २ ॥ सौम्यया सौजन्यपरया । प्रीणयन्निवेति इव मयाज्ञातः अत्रावस्थाने प्रतिज्ञातराक्षसवधनिर्वाहो नभवति । अत्रं राक्षसागमनाभावादित्येवंरूपइतिभावः ॥ १८ ॥ ति० भः वानपीत्यनेन खस्यापि तापसलक्षणेसामथ्र्यबोधनेन खाश्रमे रक्षसामपीडा सूविता ॥ २२ ॥ इतित्रयोदशस्सर्गः ॥ १३ ॥ शि० महाकायं अतएव राक्षसं राक्षसखेन प्रतीयमानं तं जटायुषं दृष्टा महाभागौ रामलक्ष्मणौ प मेनाते । को भवानितिविशेषं बुवाणौ अभवतां चेति शेषः ॥ १-२ ॥ ति० तं पक्षिणं राक्षसं मेनाते विज्ञातवन्तौ । तं राक्षसं ब्रवाणौ [ पा० ] १ ड. झ. ज. ट. सदाचारः. २ ग. शक्तोहि. ३ ग. पालयिष्यति. ४ ड. झ. ट. महावनं. ५ क. ख. ड. च झ. ट. तमाश्रमं पञ्चवटीं. ग. तदाश्रमं. ६ क. ख. ड .-ट. तूणी. ७ क. ततः. ८ ग. तंदृष्ट्राथ. ख. दृष्ट्रातुतं, ९ ख. ग ड्. झ. अ. ट, वनस्थं. १० झ. ततो. ११ ख. निग्धया ५२ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् २ स तं पितृसखं बुद्वा पूजयामास राघवः ॥ स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च ।। ४ ।। रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम् ॥ आचचक्षे द्विजस्तसै कुंलमात्मानमेव च ॥ ५ ॥ पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् । तान्मे निगदतः सर्वानादितः शृणु राघव ॥ ६ ॥ कर्दमः प्रथमस्तेषां विश्रुतस्तदनन्तरः ॥ शेषश्च संश्रेयश्चैव बहुपुत्रश्च वीर्यवान् ॥ ७ ॥ स्थाणुर्मरीचिरत्रिश्च ऋतुचैव महाबलः ॥ पुलस्त्यश्चाङ्गिराचैव प्रचेताः पुलहस्तथा ।। ८ ।। दक्षो विवस्वानपरोरिष्टनेमिश्च राघव । कश्यपश्च महातेजास्तेषामासीच पश्चिमः ।। ९ ।। प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम् ।। षष्टिदुहितरो राम यशखिन्यो महायशः ॥ १० ॥ कश्यपः प्रातजग्राह तासामष्टा सुमध्यमाः ॥ अदितिं च दितिं चैव दैनुमप्यथ कालिकाम् ।। ताम्रां क्रोधवशां चैव मर्नु चाप्यनलामपि ।। ११ ।। तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत् । पुत्रांखैलोक्यभर्तृन्वै जनयिष्यथ मत्समान् ॥१२॥ अदितिस्तन्मना राम दितिश्च मनुजर्षभ ॥ कालिका च महाबाहो शेषास्त्वमनसोऽभवन् ।। १३ ।। अदित्यां जज्ञिरे देवास्रयात्रिंशदरिंदम ॥ आदित्या वसवो रुद्रा ह्यश्विनौ च परंतप ॥ १४ ॥ दितिस्त्वजनयत्पुत्रान्दैत्यांस्तात यशस्विनः ॥ तेषामियं वसुमंती पुराऽऽसीत्सवनार्णवा ॥ १५ ॥ दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिंदम । नरकं कैोलकं चैव कॅलिकाऽपि व्यजायत ॥ १६ ॥ क्रौञ्चीं भेंसीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्। तम्राऽपिसुषुवे कन्याः पञ्चैता लोकविश्रुताः ॥१७॥ उलूकाञ्जनयत्क्रौञ्ची भासी भासान्व्यजायत ॥ श्येनी श्येनांश्च गृभ्रांश्च व्यजायत सुतेजसः ॥१८॥ धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वेशः । चक्रवाकांश्च भद्रं ते विजज्ञे सैौऽपि भामिनी ॥ १९ ॥ शब्द एवकारार्थः । आत्मन इत्यन्ते इतिकरणं ज्ञेयं । | दितिकालिकामनूनामपि विशेषणं । चतस्रः प्रौढपुत्रो अालमनः रामस्य ॥ ३-४ । द्विजः आत्मानं | त्पादनमनसोभवन् चतस्रो नाभवन्नित्यर्थः ।। १३ । भ आत्मनाम ।। ५ । स्वोत्पातिं कथयिष्यन् प्रसङ्गादादौ | र्तृवचनाद्रानाद्रफलेदर्शयति-आदित्यामित्यादिना । सर्वभूतसमुद्भवमाह-पूर्वेकाल इत्यादि ।। ६-८ ।॥ | द्वादशादित्याः अष्टौ वसवः एकादश रुद्राः अश्विनौ अरिष्टनेमेिरिति कश्यपविशेषणं ।। ९-१० ॥ तासां | द्वौ एवं त्रयस्त्रिंशत् ।। १४ । तेषां दितिपुत्राणां दुहितृणां मध्ये सुमध्यमाः अष्टौ कन्याः प्रतिजग्राह |।। १५-१७ । ताम्रावंशं प्रपञ्चयति-उलूकानित्या पर्यणैषीत् ॥ ११ ॥ त्रैलोक्यभर्तृन् त्रैलोक्यरक्षणक्ष- | दिना । जनयदित्यत्र आगमशास्रस्यानित्यतया नाडा मान् ।। १२ ॥ तन्मनाः तद्वचनदत्तावधाना । कालेि- | गमः ।। १८ । अप्रसक्तवृत्तान्तानाद्रप्रतिषेधाय काचेत्यत्र चकारेण मनुरप्युच्यते इति । मध्ये भद्रं ते इत्युक्तिः । सा भामिनीति धृतराष्ट्रीवि । तन्मना परस्परं कथयन्तौ कोभवानिति पप्रच्छतुरितिशेषः ॥ २ ॥ ति० पूर्वकाले ब्रह्मणोऽहरादिकाले ॥ ६ ॥ ति० कर्दमाद्यास्सप्तदश प्रजापतयो बभूवुः ॥ ७ ॥ ती० ननु “ददौ स दश धर्माय कश्यपाय त्रयोदश ?” इतिश्रूयते । अत्र कथमष्टावित्युच्यत इतिचेत्सत्यं । अष्टावित्येकवारमितिवा उपलक्षणमितिवा चैवखतमन्वन्तरे एवमितिवा द्रष्टव्यं ॥ ति० वक्ष्यमाणसन्तानो पयोगिन्योष्टावितिवा ॥ ११ ।। [पा०] १ ड. झ. ट. मखा. २ क. ख. ग. .-ट. कुलमात्मानमेव च. ३ क. ख. ग. ड.- डः ट. सर्वभूतसमुद्रवं ४ ग. ड. ट. विकृतस्तदनन्तरः. छ. झ. अ. विकृतस्तदनन्तरं. ख. घ. च. छ. ज. विक्रीतस्तदनन्तरं. ५ घ. संश्रितथैव ६ ड. झ. ट विश्रुतः. क. नःश्रुताः. ख. ग. च. छ. ज. अ. नःश्रुतं. ७ ख. घ. ड. झ. ट. दनूमपि च. ८ क. घ. ड. च. झ आ. ट. दनुरेवच. ख. मनुरेवच. ९ ड. झ. ट. कालका. १० ड –ज. अश्विनौ. ११ ग. चैवराघव. १२ ग.घ. च. छ ज. अ. कालिकं. १३ ड. झ. ट, कालकापि, १४ क. घ. हंसीं. १५ ड, छ. झ. ट. नाम्रातु, १६ च.ज. अ. साच सर्गः १४ ] सपा श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । शुकी नतां विजज्ञे तु नताया विनता सुता ।। २० ।। दैश क्रोधवशा राम विजज्ञे ह्यात्मसंभवाः । मृगीं च मृगमन्दां च हरिं भद्रमदामांपे ॥ २१ ।। मातङ्गीमपि शार्दूलीं श्वेतां च सुरभिं तथा ।। सर्वलक्षणसंपन्नां सुरसां कदुकामपि ।। २२ ।। अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम ।। ऋक्षाश्च मृगमन्दायाः सृमराश्वमरास्तथा ॥ २३ ॥ हैंयांश्च हरयोपत्यं वानराश्च तरस्विनः ॥ ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् ॥ २४ ॥ तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः ॥ मातङ्गास्त्वथ मातङ्गन्या अपत्यं मनुजर्षभ ।। २५ ।। गोलाङ्गलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान् ॥ दिशागजांश्च काकुत्स्थ चेतऽप्यजनयत्सुतान् ॥२६॥ ततो दुहितरौ राम मुंरभिद्धे व्यजायत ।। रोहिणीं नाम भद्रं ते गन्धर्वी च यशस्विनीम् ॥ २७ ॥ रोहिण्यजनयो वै गन्धर्वी वाजिनः सुतान् । सुरसाऽजनयन्नागान्नाम कैदूस्तु पन्नगान् ।। मनुर्मनुष्याञ्जनयद्राम पुत्रान्यशस्विनः । ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्च मनुजर्षभ ।। २९ । । [मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा ॥ ऊँरुभ्यां जज्ञिरे वैश्याः पद्यां शैद्रा इति श्रुतिः] ॥३०॥ सर्वान्पुण्यफलान्वृक्षाननलाऽपि व्यजायत ॥ [ जैज्ञे राम महाबाहो तांश्च सर्वान्महीरुहान्]॥३१॥ विनंता च शुकीपैौत्री कदूश्च सुरसाखसा ॥ कनैगं सहस्रास्यं विजज्ञे धरणीधरम् । शेषणं ।। १९ ॥ शुकी ताम्रापुत्री । विजज्ञे एवमाद्-| पपत्री ।। २९-३० । पुण्यफलान् चारुफलान् । योन्तर्भावितण्यर्था: शब्दा २० धवशा |* पुण्यं तु चारु ?' इत्यमरः । विषवृक्षनिम्बाद्योपि कश्यपत्री।। २१-२२ । अपत्यमिति जात्येकवचनं । । | महौषधत्वेन पुण्यफला एव पिण्डफलानितिपाठे सृमराः स्त्रीणां केशसहायोपयुक्तविनीलदीर्घवाला | पिण्डाकारफलानित्यर्थः । प्रायिकं चैतदिति बोध्यं मृगाः । चमराः चामरमृगा ।। २३ । हरयः सिंहा ३१ । एवं प्रासङ्गिकं परिसमाप्य स्वकुलमवतार ॥ २४ ॥ मातङ्गाः गजाः ॥ २५ । गोलाडूला : अत्यन्तदीर्घलाङ्गलाः मर्कटजातिविशेषा:॥२६-३७॥ | यति-विनता चेति । अत्र कद्रा उपादानं स्वप्रतिप रोहिण्यजनयद्रा वै इति पाठः । नागाः बहुफणाः |क्षकुलत्वेनेति केचित् । वस्तुतस्तु धरणीधरशेषजनक पन्नगाः केवलसप: ।। २८ मनुः कश्य- ! त्वेन स्वकुलतुल्यत्वं वक्तुं कद्भनागा सहस्रास्य ती० येषांश्वेतवालैर्देवराजादिवीजनंक्रियते ते चमरामहिषाकृतयः ॥ २३ ॥ शि० लोकनाथः सर्वेरीप्सित ॥ २५ ॥ ति० गोलाङ्गलाइतिपूर्वान्वयि ॥ २६ ॥ ति० गावः गाइत्यर्थः । ती० यद्वा मनुष्याकाराः फणालाङ्गलयुक्ता नागाः । तदन्ये . पन्नगाः ॥ कतक० निर्विषा नागाः । तदन्ये पन्नगाः । स० नागान् फणानुदृत्य गन्तृन् पन्नगान् भूमिमालंब्य गन्तृन् ॥२८॥ ति० उरसः बाहुमध्यात् । कवितु बाहुभ्यामितिपाठः । ति० नागसहस्त्रं पन्नगसहस्रमित्यर्थः । अतोनोक्तनविरोधः । शि० कदूस्तुधरणीधरान्नागसहस्रविजज्ञे सुरसाजनयन्नागान्नामकदूश्वपन्नगान्” इतिपूर्वोत्तेन न विरोध सुरसाया धरणीधर नागातिरिक्त नागोत्पादकखेन विरोधाभावात् ॥ ३२ ॥ [ पा०] १ क. च. छ. ज. अ. विजज्ञेसा. २ ग. ततःक्रोशवशानाम. ३ क. ग. ड. च. छ. अ. ट. विजज्ञेप्यात्म. ४ ख ग. ड-ट. मातङ्गामथ. ५ ख. ग. झ. सुरभीं. ६ हर्याश्चहरयोपत्यं. ततस्खिरावतींनाम. तस्यास्खैरावतः पुत्रो. मातङ्गास्त्वथ गोलाङ्गलांश्च. इतिपञ्चानामर्धानां. ख.-ट . पुस्तकेषु. ततस्खिरावतींनाम. तस्यास्त्वैरावतःपुत्रो. हर्याश्चहरयोपत्यं. गोलाङ्गला श्र. मातङ्गयास्त्वथ, इतिक्रमभेदोदृश्यते ७ झ. ज. ट. मातङ्गयास्त्वथमातङ्गा ८ क. ख. घ. ड. च. झ. ल. गोलाङ्गलाश्च ९ ग. छ.--ट. श्वताव्यजनयत्सुतं. घ. श्वताचजनयत्सुतं. ११ ख. ग. सुरभीढ़े. झ. अ. सुरभिर्दे ट. दिशागजंतु. १० ग. छ व्यजायत. १२ क. ड-ट. दावी. १३ घ. ड. झ. ट. कदूश्च १४ क. ग. छ. झ. . जनयत्काश्यपस्यमहात्मनः. १५ अयं श्लोकः क. घ. ड. छ. झ. ट. पुस्तकेष्वधिकोदृश्यते. १६ घ. शिरसो. १७ च. छ. ज. अ. बाहुभ्यां. क. भुजाभ्यां. १८ च छ. ज. अ. शूदाविनिस्सृताः. घ. शूद्राइतिस्मृतिः. १९ घ. च. छ. ज. अ. न्पिण्डफलान्. २० इदमधे क. च. छ. ज पुस्तकेषुदृश्यते. २१ ग. विनतातु. २२ ख. ग, ड, ज. झ.ट. नगसहस्रतु. क. नगसहस्रच. २३ ड. झ. ट. धरणीधरान् {{ ५४ श्रीमद्वाल्मीकिरामायणम् । द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च ॥ तसाज्जातोऽहमरुणात्संपातिस्तु ममाग्रजः । जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम ।। ३३ ।। सोहं वाससैहायस्ते भविष्यामि यदीच्छसि । इदं दुर्ग हि कान्तारं मृगराक्षससेवितम् ।। सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ॥ ३४ ॥ जैटायुषं तं प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतोऽभवत् ।। पितुर्हि शुश्राव सखित्वमात्मवाञ्जटायुषा संकथितं पुनः पुनः ।। ३५ ।। स तत्र सीतां परिदैाय मैथिलीं सहैव तेनातिबलेन पक्षिणा । जगाम तां पञ्चवटीं सलक्ष्मणो रिपून्दिधक्षञ्शलभानिवानलः ।। ३६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे चतुर्दशः सर्गः ॥ १४ ॥ पञ्चदुशः सर्गः ॥ १५ ॥ [ आरण्यकाण्डम् ३ लक्ष्मणेनरामचोदनयापञ्चवव्यांगोदावरीसमीपेपर्णशालासहिताश्रमनिर्माणम् ॥ १ ॥ पर्णशालारामणीयकावलोकनहृष्टेन रामेणलक्ष्मणश्लाघनपूर्वकंसीतयासहतत्रसुखनिवासः ॥ २ ॥ ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् ॥ उवाच भ्रातरं रामः सौमित्रिं दीप्ततेजसम् ॥ १ ॥ आगताः स्म येथोद्दिष्टममुं देशं महर्षिणा । अयं पञ्चवटीदेशः सौम्य पुष्पितपादपः ॥ २ ॥ सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि । आश्रमः कतरस्मिन्नो देशे भवति संमतः ॥ ३ ॥ विजज्ञे धरणीधरं ? इत्युक्त ॥ ३२ । इयेनीपुत्रमिति | तथा प्रयोगात् । शलभानिवानल इत्यनेन लीलया इयं च इयेनी पूर्वोक्ताया अन्या । यद्वा कश्यपसुता |विरोध्युन्मूलनाभिप्रायोवगम्यते ।। ३६ ।। इति श्रीगो श्येनीमाता कश्यपस्य पञ्चमोऽरुणः । पिता ' कश्य- | विन्दराजविरचिते श्रीमद्रामायणभूषणे रत्रमेखला पप्रजापतिः कूटस्थ इति स्वीयवंशप्रभावो निवेदितः । |ख्याने आरण्यकाण्डव्याख्याने चतुर्दशः सर्गः ॥१४॥ विधिनिषेधयोस्तिर्यङ्क्ष्वभावान्न मातृपुत्रयोरेकवंश्य त्वादिदोषः । अयंच सृष्टिक्रमो वैवस्वतमन्वन्तरग्र- | अथ शेषभूतस्य शेष्यभिमतकैङ्कर्यमेव कर्तव्यमिति कारः । अतो न पुराणान्तरविरोधः ।। ३३ । वास - | दर्शयति पञ्चदशे-तत इत्यादि । सौमित्रिं रामं सहाय: वासस्थले सीतायाः रक्षणे सहाय इत्यर्थ । दशरथं विद्धीत्यादिसुमित्रानियोगेन रामकैङ्कयद्युक्तं । यदीच्छसि उक्तार्थमिति शेषः। सहायापेक्षत्वे हेतुमाहू |दीप्ततेजसं कैङ्कर्योचितदेशलाभेन संतुष्टमित्यर्थः । -इदमिति । याते मृगयार्थमिति शेषः ।॥३४॥ सन्नतौ | व्याला: ।। १ । यथोद्दिष्टं दुष्टसपः अगस्त्योक्तक्रमेण हेतुमाह-पितुहति ॥ ३५ । सीतां तत्र परिदाय | आगताः स्म । यं देशं मुनिरब्रवीत् सोयं पश्चवटी रक्षणाय जटायुवशां कृत्वेत्यर्थः । “थमाय त्वा परिद्- |देश इत्यर्थः ॥ २ ॥ सर्वतः सर्वत्र । कानने त्वया दाम्यसावन्तकाय त्वा परिददाम्यसौ ? इत्यादौ | दृष्टिश्चार्यतां सर्वे काननमवलोक्यतामित्यर्थः । हिहें ती० ननु श्येनीशुक्यौ ताम्रायाःपुत्र्यौ श्येनीपुत्रस्तु कथंजटायुः अरुणस्यकथंश्येनी भार्या । उच्यते । इयेनीसंतानपरंपरापतिता काचन श्येनी भविष्यतीत्यदोषः ॥ ३३ ॥ ति० परिधायेतिपाठे परिवार्येत्यर्थः ॥ ३६ .॥ इतिचतुर्दशस्सर्गः ॥ १४ ॥ ति० यं देशं मुनिरब्रवीत् यथोद्दिष्टं तंदेशमागतास्मेल्यन्वयः ॥ २ ॥ [ पा० ] १ क. ख. ग. ड. छ.-ट. संपातिश्च. २ ख. ग. रामसहायः. ३ .-ट. जटायुषंतु. ४ क• च. छ. ज रामः. ख. सीतासहितोरघूत्तमःसहैव. ५ घ. च. छ. ज. अ. ट. परिधाय . ६ ड. झ. दिधक्षन्सवनानिपालयन्. ७ ग सतु. ८ ड. झ. ट. लक्ष्मणंरामोभ्रातरं. क. च. छ. ज. अ. भ्रातरंश्रीमान् ,' ९ घ. च.-अ. यथोद्दिष्टंयंदेशंमुनिरब्रवीत्। ख. ढ, ट, यथोद्दिष्टमिमं. १० ड. झ. अ. ट, पुष्पितकाननः सर्गः १५] श्रीमदोविन्दराजीयव्याख्यासमलंकृतम् । {{ रमते यत्र वैदेही त्वमहं चैव लक्ष्मण । तादृशो दृश्यतां देशः सन्निकृष्टजलाशयः ।। ४ ।। वनरामण्यकं यत्र स्थलरामण्यकं तथा ।। सन्निकृष्टं च यैत्र स्यात्समित्पुष्पकुशोदकम् ॥ ५ ॥ एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः ।। सीतासमक्षं काकुत्स्थमिदं वचनमब्रवीत् ।। ६ ।। परवानसि काकुत्स्थ त्वयि वर्षशतं स्थिते ।। स्वयं तु रुचिरे देशे क्रियतामिति मां वद ।। ७ ।। सुग्रीतस्तेन वाक्येन लक्ष्मणस्य मैहात्मनः । विमृशत्रोचयामास देशं सर्वगुणान्वितम् ॥ ८ ॥ स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि । हँस्तौ गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ।। ९ ।। अयं देशः समः श्रीमान्पुष्पितैस्तरुभिर्तृतः । इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि ।। १० ।। इयमादित्यसंकाशैः पदैः सुरभिगन्धिभिः । अदूरे दृश्यते रैम्या पद्मिनी पंद्मशोभिता ॥ ११ ॥ ५५ तौ । असीति त्वमित्यर्थे निपात: । यस्मात्त्वमाश्रमो- | ममास्मिता तवास्मितावन्न भवति पारतन्यैकवेषा चितस्थलपरिज्ञाने निपुण: तस्मात्कतरस्मिन्प्रदेशे | ममास्मितेति भावः । काकुत्स्थ इदं च पारतन्त्र्यं न सर्वेषां नूः संमत आश्रमो भवतीति सर्वत्र कानने | परत्वावस्थायामेव किंत्ववतारावस्थायामपीत्यर्थः । दृष्टिश्चार्यतामित्यर्थः ।। ३ । सर्वसंमतत्वमुपपादयति | इदं च पारतन्यं केियत्कालं तत्राह-त्वयि वर्षेशतं –रमत इति । त्वं रमस इति शेषः । सर्वरतिहेतुमाह | स्थित इति । शतशब्द आनन्त्यवचनः । सार्वकालिकं सन्निकृष्टेति ।। ४ । तदेवविवृणोति-वनेति । | मम पारतन्यमिति भावः । एवं पारतन्यस्यैव मत्स्व रामण्यकं रमणीयता । ' योपधादुरूपोत्तमादुज्य .' | रूपत्वेन तदनुकूलतया त्वया आज्ञापनं कर्तव्यमि इति वुञ् । इंकारलोपश्छान्दस इति बोध्यं । वनस्य | त्याह-स्वयमिति । स्वयं रुचिरे देशे तवैव रमणीये रमणीयता चूतपुन्नागादिमिश्रत्वं । स्थलस्य रमणीयता |प्रदेशे । आश्रमः क्रियतामिति मां वद् ॥ ७ ॥ निम्रोन्नतत्वरहितकोमलसिकतामयत्वं । समिदिति | विमृशन् पर्यालोचयन् । देशं कंचिदितिशेषः ॥ ८ ॥ जातिरप्राणिनां ? इत्येकवद्भावः । वनरामण्यकं | आक्रम्य स्वीयत्वेनाभिमन्य । आश्रमकर्मणि आश्रमं कुसुमाभिलाषिण्याः सीताया रतिहेतुः । -| निमित्तं । हस्तौ कृताञ्जलिकौ । स्वहस्तेन गृहीत्वाअ स्थलराम ण्यकं सुखशयनादिकाङ्गिणो रामस्य । सन्निकृष्टसमि- | ब्रवीत् । स्नेहातिशयकृतानुभावो हस्तग्रहणं ।। ९ ।। दादिमत्वं शुश्रूषमाणस्य सौमित्रे ।। ५ । एवं स्वसौ- | सम: समतलः । पुष्पितैः संजातपुष्पैः । यथावत् ख्यमप्युक्तवतो रामस्य वचनमसहमानःसौमित्रिः | यथायोग्यं ॥ १० ॥ आदित्यसंकाशैः आदित्यविक सीतायास्तव च यः प्रदेशो रमणीय: स एवाज्ञप्तव्य: |सितैः तद्वदुज्ज्वलैर्वा । * तुलसीकाननं यत्र यंत्र न तु मे सौकर्यावह इत्याह--एवमिति । सीतासमक्ष- पद्मवनानि च । वसन्ति वैष्णवा यत्र तत्र सन्निहिती मिति पुरुषकारसांनिध्योक्तिः ॥ ६ ॥ परवानस्मि | हरिः ? इत्युक्तरीत्या नित्यसंनिहितहरिभिरिति वा । तनि० एवमुक्तः खमहँचैव लक्ष्मणेति तवापि सौख्यकारिणि कमिश्चिद्दशे पर्णशालांकुर्विति लक्ष्मणे खातन्त्र्यं निक्षिप्य श्रीरामेणोक्त मयि खातन्त्रयनिक्षेपकालएव रामो मां त्यक्तवान् । एतावत्पर्यन्तं ममाज्ञानेन खरूपहानिः कृता । इतःपरं ममखरूपं नाम कश्चनपदार्थोस्ति किमिलेयवमवस्थान्तरं प्राप्तवॉछक्ष्मणः पारतन्त्रयैकलक्षणः संयताञ्जलिः इदानीं श्रीरामं प्रत्यञ्जलिः रेव मद्रक्षकः । अञ्जलेस्सर्वाभिमतसाधनखादितिमखा कृताञ्जलिस्सन् । सीतासमक्षं पुरुषकारभूतायाःश्रियस्संनिधौ काकुत्स्थं प्रति वचनमब्रवीत् । । एतादृशमुक्तवानिति ऋषिःस्तौति । सीतासमक्षमित्यनेनकैकङ्कर्यप्रतिसंबन्धिखं द्वयोत्तरखण्डोत्तं लक्ष्मीवि शिष्टस्यैवेति व्यञ्जितं । परवानस्मि ममास्मिता तवास्मितावन्न भवति । तच्च पारतन्त्र्यं न केनाप्याकांक्षितं । अतएव भवता न दीयते । लोकस्य भिन्नरुचित्वात् । मयोऽपेक्षितमेव वर्षशतं । अत्र शतशब्द आनन्यवाची । तेन सार्वकालिकखोक्तिः । परवानस्मीति सर्वदा परवत्वप्रतीत्या सर्वावस्थोक्तिः । क्रियतामिति मां वदेति निरुपपदक्रियापदयोगात्सर्वविधकैङ्कयोपलक्षणे । एवंकैङ्कर्यरूपफलप्रार्थना द्वयोत्तरखण्डोक्ता व्यञ्जिता ॥ ७ ॥ ति० हस्तेन खहस्तन । हस्ते लक्ष्मणस्यहस्ते । लक्ष्मणंगृहीखेत्यर्थ [ पा० ] १ क.-ट. जलरामण्यकं. २ क. ड .-ट. संनिकृष्टं च यमितु. ग. संनिकृष्टं वनस्यास्य इध्मपुष्पकुशाजिनं ३ क.-ट. महाद्युतिः, ४ ग. सदृशंरोचयामास. ५ ख. ड: .-झ. ट. हस्ते. क. अ. हस्तं. ६ ड. झ. ट. रम्यं. ७ ग. पुण्याः ८ ग. घ. च. छ, ज. अ. पद्मसेविता श्रीमद्वाल्मीकिरामायणम् । यथाऽऽख्यातमगस्त्येन मुनिना भावितात्मना । इयं गोदावरी रम्या पुष्पितैस्तरुभिंवृता । हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता ।। १२ नेातिदूरेण चासन्ने मृगयूथैनिपीडिताः मयूरनादिता रम्याः प्रांशवो बहुकन्दराः दृश्यन्ते गिरयः सौम्य फुलैस्तरुभिरावृताः ॥ १३ ।। सौवर्णे राजतैस्तात्रैर्देशे देशे च धातुभिः । गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः १४ ।। सालैस्तालैस्तमालैश्च खजूरपनसाम्रकैः ॥ निवारैस्तिमिशैचैवै पुन्नागैश्चोपशोभिताः ।। १५ चूतैरशोकैस्तैिलकैश्चम्पकैः केतकैरपि । पुष्पगुल्मलतोपेतैस्तैस्तैस्तैरुभिरावृताः ॥ १६ चन्दनैः स्पन्दनैनींपैः पर्णासैर्लिकुचैरपि ॥ धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः ॥ १७ इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम् ॥ इह वत्स्यामि सौमित्रे सार्धमेतेन पक्षिणा ॥ १८ ॥ एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा । अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः ॥ १९ पर्णशालां सुविपुलां तत्र संखातमृत्तिकाम् ॥ सुस्तम्भां मस्करैदधैः कृतवंशां सुशोभनाम् ॥२० सुरभिगन्धिभिः सौम्यगन्धयुतैः । “गन्धस्येत् इत्यमरः । उपलक्षिताः गजाः परमभक्तिभि: उत्कृष्ट इत्यादिना इकारोन्तादेशः । * सुरभिर्मधुमासे स्याद्व-|रेंखालंकारैः । गवाक्षिताः संजातगवाक्षा इवाभान्ति सन्ततवपि त्रिषु । सौम्ये सुगन्धौ स्त्रीधेन्वाम् ? इति | गजानां हि गवाक्षाकाराः भक्तीः कुर्वन्ति ।। १४ दर्पणः ।“सर्वगन्ध: सर्वरसः” इत्युक्तरीत्या सुरभिंणा |प्रीत्यतिशयेन वनं वर्णयति–सालैरित्यादिना । सालै हरिणा गन्धिभिः गन्धवद्भिरिति वा । पद्मिनी गोदा- | सर्जकाख्यैर्तृक्षे तमालैः कालस्कन्धाख्यैः । खर्जुरै वरीसमीपस्था पुष्करिणी । पद्मया शोभिता पद्मशो-|खर्जुरवृझैः। पनसैः । आम्रकैः रसालभेदैः । निवारैः ज भिता । “ डब्यापो:संज्ञाछन्दसोर्बहुलं ? इति हृख लकदम्बैः । तिमिशैः नेमिद्रुमैः। पुन्नागैः । तिलकैः क्षुर हरिसांनिध्येन तन्नित्यानपायिन्या श्रिया च युक्तत्यर्थ कवृक्षः । गुल्मा: जातिप्रभृतय अनेन श्लोकेन वासयोग्यत्वमुक्तं ॥ ११ अगस्त्येन | य:। स्पन्दनै:तिमिशभेदैः । नीपैः स्थलकदम्बकैः । पर्णाः यथा ख्यातं तथेयं गोदावरी दृश्यत इत्यनुषङ्गः ॥१२॥ |सैः करिजराख्यैः । लिकुचै: धवैः अश्वकणैः खदिरै नातिदूरेण चासन्न इति । अस्य गोदावर्या गिरिभि-|शमीभि:। किंशुकैः पलाशैः । पाटलैः । अत्र श्धान्वयः । काकाक्षिन्यायात् । मृगेत्यादि गिरिविशे- | गिरयो दृश्यन्त इत्यनुषक्तपदाभ्यामन्वयः ।। १५ षणं । मयूरनादिताः'मयूरनाद्युक्ताः । इतच्प्रत्यय १७॥ पुण्यं पुण्यप्रदं । मेध्यं पवित्रं । एतेन अस्माभि प्रांशवः उन्नता: । बहुकन्दरा: विपुलगुहाः । * दरी | सहागतेन । पक्षिणा जटायुषा ।। १८ परवीरहेति तु कन्दरो वा स्री देवखातबिले गुहा ?' इत्यमर किप् छान्दसः । आश्रम अङ्गणादिविस्तारवदाश्रमप्र फुलैः विकसितपुष्पै अनुपसर्गात्फुलक्षीबकृशो दशा १९ तत्र आश्रमे । पर्णशालां उटजं लाघाः ? इति निपातित १३ । देशे देशे नाना- | संखातमृत्तिकां भित्तीकृतमृत्तिकामित्यर्थः । मस्करै देशे वर्तमानैः सुवर्णादिसदृशैः धातुभिः परिणतत्वद्-|वेणुभि स्करमस्करिणौ वेणुपरिव्राजकयो शासंक्रान्तै: गैरिकै धातवो गिरिसंभवा इति निपातनात्साधु कृतवंशां कृतगृहोध्र्वकाष्ठां ९ ॥ ती० परमभक्तिभिः नीलपीतादिवर्णरचनाभिः । गवाक्षिताः चित्रित्ता अलकृताइतियावत् ॥ १४ ती० खर्जुर कण्टकच्छदः । नीवारः स्थलकदंब १५ [ पा०] १ च, छ. ज. अ. सेविता. २ क.-च. ज. झ. . नातिदूरेनचासन्ने. ३ घ. यूथाभिपीडिताः, क. यूथावपीडि ता. ड. झ. अ. ट. यूथावपीडिताः. ४ घ. गिरिकन्दरा ५ ड. झ. ट. सौम्याः. ६ ग. पुष्पितैस्तरुभिर्तृताः. ७ ड. झ. ट स्तमालैस्तालैश्च. ९ ड. झ. ट. खर्जुरैःपनसैर्दूमैः. च. ज. अ. खर्गुरैःपनसाम्रकैः. १० झ तिनिशैचैव. ११ ड. झ. ट. स्तिलकैः केतकैरपि चंपकैः. १२ ख.फुछगुल्म. १३ घ. तैर्बहुभिरावृता ट, स्यन्दनै श्चन्दनैनींपैः. क. स्यन्दनैश्चन्दनैः. १५ ख ट. लंकुचेरपि. १६ ड. झ. रम्यमिदं. १७ ख. ग. ड-ट. संघात }} [ आरण्यकाण्डम् ३ ४८ लता १४ ड
- सर्गः १५]
{{ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । शमीशाखाभिरास्तीर्य दृढपाशावपाशिताम् ॥ कुशकाशरैः पणैः सुपरिच्छादितां तथा ॥ २१ ॥ समीकृततलां रम्यां चकार लघुविक्रमः । निवासं राघवस्यार्थे प्रेक्षणीयमनुत्तमम् ॥ २२ ॥ स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरी तदा ।। रुन्नात्वा पद्मानि चादाय सफलः पुनरागतः ॥२३॥ ततः पुंष्पबलिं कृत्वा शान्ति च स यथाविधि ।। दर्शयामास रामाय तदाश्रमपदं कृतम् ॥ २४ ॥ स तं दृष्टा कृतं सौम्यमाश्रमं हि सीतया ।। राघवः पर्णशालायां हर्षमाहारयद्वेशम् ॥ २५ ॥ सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा । तिन्निग्धं च गाढं च वचनं चेदमब्रवीत् ।। २६ ।। प्रीतोस्मि ते महत्कर्म त्वया कृतमिदं प्रभो ॥ प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः ॥ २७ ॥ भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मैम ॥ २८ ॥ एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः । तस्मिन्देशे बहुफले न्यवसत्सुसुखं वशी ॥ २९ ॥ कंचित्कालं स धर्मात्मा सीतया लक्ष्मणेन च ॥ अन्वास्यमानो न्यवसैत्खर्गलोके यथाऽमरः ।। ३० ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे पञ्चदशः सर्गः ॥ १५ ॥ ५७ वंशस्तु पृष्ठास्थि गृहोध्र्वकाष्ठ वेणौ गुणे कुले ?| न वदेत् किंतु मनसि कुर्यादिति तदपि ज्ञातवतेत्यर्थः । इति वैजयन्ती । वेणुमयस्तम्भोपरि प्रसारिततिर्यका-|कृतज्ञेन चिरमपुत्रेण दशरथेन स्वस्मिन्नाद्राति ष्ठामित्यर्थः । शमीशाखाभिरास्तीर्य तिर्यग्वेणूपरि | शयाद्येन क्रमेण चन्द्रताराबलालोचनपूर्वकं गृहं शमीशाखाभिरास्तीर्य । दृढपाशावपाशितां दृढवल्क-| निर्मापितं तेन क्रमेण तत्कृतप्रकारज्ञेनेत्यर्थः । धर्म लादिकृतपाशैरवपाशितां संजातपाशां । तिर्यग्वंशैः |ज्ञेन स्वयं राजपुत्रोपि स्वोचितस्थलमकृत्वा यथा रामः सह शमीशाखाः दृढं बध्वेत्यर्थः । कुशकाशशरैः | संतुष्यति तथैव मया स्थातव्यमित्येवंविधधर्मज्ञेन । कुशादिरूपैः पणैः सुपरिच्छादितां सुशोभनं रमणीयं | त्वया पुत्रेण पुन्नाम्रो नरकात्रायत इति पुंत्रः । ततो यथा तथा परिच्छादितां । पर्णशालारूपं निवासं | मदभिमतासिद्धिरेव स्वस्यनिरय इत्यभिमेने । मदभिम चकारेत्यन्वयः ।। २०-२२ । सफल: * फलानि | तकरणेन तस्य निरयनिस्तारकेण त्वयेत्यर्थः । धर्मा चादायेत्यर्थः ।। २३ । पुष्पबलिं वास्तुपूजां । शान्ति | त्मा स्वयं यावज्जीवंमद्भीष्टमेव कृत्वा स्वचरमकालेपि आभ्युदयिकीं क्रियां । यथाविधि वास्तुकल्पानुसारेण |मदभिमतकरणाय त्वां स्थापितवान् पानीयशालाप्रव ॥ । २४ र्णशालायां विषये हर्षमाहारयत् संतोषं र्तकवत् । मम पिता न संवृत्तः किंतु त्वमेव त्वन्मु प्राप्तवानित्यर्थः ।। २५ अतिरुिन्नग्धं ॥ च गंाढं चेति |खेन पित्रा मम सर्वाभिलषितपरिपूरणात् अहं सर्व परिष्वङ्गक्रियाविशेषणं ।। २६ । हे प्रभो समर्थ । करिष्यामीति हि त्वयोक्तमिति भावः ।। ।। २८ त्वया इदं महत्कर्म कृतं अतस्ते प्रीतोस्मि । यन्निमित्तं | विषयचापलरहितः ।। ३० । अत्र एक वशी २९- यदाश्रमनिर्माणनिमित्तं । प्रदेयः पारितोषिकोस्ति तन्निमित्तं मया परिष्वङ्गः कृतः आश्चर्यभूतपर्णशा -त्रिंशच्छूोकाः । श्रीगोविन्दराजविरचिते इति श्रीमः लानिर्माणस्य उचितपारितोषिकान्तराभावात्परिष्वङ्ग-| द्रामायणभूषण रत्रमखलाख्याने आरण्यकाण्डव्या मेव दत्तवानस्मीत्यर्थः ।। २७ । भावज्ञेन मचित्तज्ञेन | ख्याने पध्चद्दृशः सर्गः ।। १५ ।। सीतया सह रहसि स्थातुं मम स्थलं रचयेति रामो ती० लघुविक्रमः अनलसगतिः ॥ २२ ॥ ती० नाथेन पालकेनखया ॥ २८ ॥ इतिपञ्चदशस्सर्गः ॥ १५ ॥ [ पा० | १ क• ड• छ. झ. ज. ट. चकारसुमहाबलः. घ. चकारसमहाबलः• च. छ. ज. चकारातुलविक्रम २ ख सजलः. ३ घ. पुष्पाञ्जलिं. ४ घ. सीतयासह्. ५ क. ख. ग. ड.-ट. त्परं. ६ क .-घ. ससंहृष्टः. ७ ड. ल. ट कृतमरिंदम. ८ चव. नाथेन. ९ ख. तव. १० च, ज. त्ससुखीसुखं. छ. झ. अ. त्ससुर्खसुखी. ग. ड. त्सुसुखंसुखी. क ब्रसुखंसुखी. ११ घ. खर्गेलोके बा. रा. ९५ ५८ श्रीमद्वाल्मीकिरामायणम् । षोडशः सर्गः ॥ १६ ॥ [ आरण्यकाण्डम् ३ हेमन्तागमेप्रातस्स्रानाथसीतयासहकदाचनगोदावरीगच्छन्तंराममनुगच्छतालक्ष्मणेनहेमन्तवर्णनम् ॥ १ ॥ लक्ष्मणेन भरतवृत्तान्तप्रस्तावपूर्वकंकैकेय्युपालंभेरामेणतत्प्रतिषेधपूर्वकंभरतप्रशंसनम् ॥ २ ॥ तथासीतालक्ष्मणाभ्यांसहस्रानपूर्वकं सन्ध्योपासनाद्याचरणम् ॥ ३ ॥ वसतस्तस्य तु सुखं राघवस्य महात्मनः ॥ शरद्वयपाये हेमन्त ऋतुरिष्टः प्रवर्तते ॥ १ ॥ स कदाचित्प्रभातायां शर्वयं रघुनन्दनः ॥ प्रययावभिषेकार्थ रम्यां गोदावरी नदीम् ॥ २ ॥ प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान् ।। पृष्ठतोऽनुव्रजन्भ्राता सौमित्रिरिदमब्रवीत् ॥ ३ ॥ अयं स कालः संप्राप्तः प्रियो यस्ते प्रियंवद । अलङ्कत इवाभाति येन संवत्सरः शुभः ।। ४ ॥ नीहारपरुषो लोकः पृथिवी सस्यशॉलिनी । जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ॥ ५ ॥ नवाग्रयणपूजाभिरभ्यच्र्य पितृदेवताः ॥ कृताग्रयणकाः काले सन्तो विगतकल्मषाः ।। ६ ।। प्राज्यकामा जनपदाः संपन्नतरगोरसाः ॥ विचरन्ति महीपाला यात्रास्था विजिगीषवः ।। ७ ।। सेवमाने दृढं सूर्ये दिशमन्तकसेविताम् । विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते ॥ ८ ॥ प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च सांप्रतम् । यथार्थनामा सुव्यक्तं हिमवान्हिमवान्गिरिः ॥ ९ ॥ अत्यन्तसुखसंचारा मध्याहे स्पर्शतः सुखाः । दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः ॥१०॥ अथ भाविश्शूर्पणखाद्र्शनाद्यनर्थसूचकतया हेमन्त -| कामोद्रेका । “ प्राज्यमद्भ्रंबहुलंबहु ?' इत्यमरः । वर्णनं प्रस्तौति-वसत इत्यादि । इष्टः तपस्विनां तपः- | जनपदाः जनपदस्थाः । यात्रायां युद्धयात्रायां आस्था साधनायेष्ठः । रामस्य तु खरादिराक्षसवधविजयमू- | येषां ते यात्रास्थाः ।। ७ । अन्तकसेचितां दक्षिणामि लश्शूर्पणखाऽऽगमनहेतुतयेष्टः ।। १ । प्रभातायां विरा- | त्यर्थः । अत्रोत्प्रेक्षालंकारेण दक्षिणा दिक् सतिलकेव मोन्मुखायां ॥ २-३ । येन हेमन्तेन ॥ ४ ॥ |प्रकाशत इत्युत्प्रेक्षा व्यज्यते ।। ८ । प्रकृत्या स्वभा लोको जनः । नीहारेण हिमेन । परुषः परुषत्वक् । |वेन । हिमकोशैः घनीभूतहिमैः । आढ्यः संपूर्णः । सर्वत्र भवतीति शेषः । स्वभावोक्तिरलंकार । “ स्व-|सांप्रतं दक्षिणायने दूरसूर्यः अत एव हिमवान् अधि भावोक्तिः स्वभावस्य जात्यादिस्थस्य वर्णनं इति | कहिमः । भूमार्थे मतुप् । हिमवान् गिरिः यथार्थ लक्षणात् ।। ५ ॥ काले आग्रयणकर्मानुष्ठानकाले । |नामा भवति सुव्यक्तमित्युत्प्रेक्षाव्यञ्जकं निरुक्तिश्चा आग्रयणं नाम कश्चिद्धविर्यज्ञो नूतनधान्यभोजनस्या - | लंकारः । “निरुक्तियोंगतो नाम्रामन्वर्थत्वप्रकल्पनं ?’ दाववतुष्टयः । तदुक्तमापस्तम्बेन “नानिष्ठाग्रयणेना-|इति लक्षणात् ॥ ९ ॥ मध्याहे स्पर्शतः उष्णस्पर्शत:। हितान्निर्नवस्य धान्यस्याश्रीयाद्रीहीणां यवानां श्या- | सुखाः सुखकराः । अतएव तदानीं अत्यन्तसुखसं माकानामग्रे पाकस्य यजेत ? इति । आग्रयणरूपपू- |चाराः सुभगादित्याः दर्शनयोग्यादित्याः । छायास जाभिः पितृदेवता अभ्यच्र्य कृताग्रयणका: नतु कृता- | लेिलदुर्भगा: दुर्भगच्छायासलिला: । आहिताग्यादि ग्रयणप्रतिनिधय इत्यर्थः ।। ६ । प्राज्यकामाः बहुल- | त्वात्परनिपात: । अतिशीतच्छायासलिला इत्यर्थः । ती० इष्टः कामिनीनां कामिनामिष्टइत्यर्थः ॥ १ ॥ ती० येन हेमन्तेनसुपक्कसस्यादिसंपन्नेन । शुभस्सन्नयंसंवत्सरः अलङ्कतो यद्यपि तथापि प्रियइवाभातिकिमितियोजना । यद्वा । यःहेमन्तकालः तेप्रियः । येनहेमन्तेनसंवत्सरश्शुभस्सन्नल तवातिसुकुमारस्य ि ङ्कतइवभाति । अयंकालस्संप्राप्तइतियोजना ॥ ४ ॥ ती० जलान्यनुपभोग्यानि शैल्यातिशयात्स्रानाद्यर्थमशक्यानि । सुभगः इष्टः ॥ ५ ॥ ती० संपन्नतरगोरसाः बहुलतरगोक्षीराः । जनपदाः भवन्तीतिशेषः ॥ ७ ॥ शि० हिमकोशाढ्यः हिमकोशैः कोशवद्धनीभूतहिमैः आढयः हिमवान्गिरिः सांप्रतंदूरसूर्यस्सन् सुव्यक्तहिमवानिति यथार्थनामाऽभवत् । सूर्यस्यदूरस्थत्वात् [पा० ] १ ग. ड. झ. ल. ट. हस्तस्तु. २ घ. न्भ्रातुः. ख. न्भ्रात्रा. ३ क,-घ. . ज. झ. अ. मालिनी. ४ चवड्रः ज-ज, यात्रार्थे. छ, यात्रार्थे. ५ च. पश्यतः सर्गः १६] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । मृदुसूर्याः सनीहाराः पटुशीताः सैमारुताः ॥ शून्यारण्या हिमध्वस्ता दिवसा भान्ति सांप्रतम् ॥११ निवृत्ताकाशयनाः पुष्यनीता हिमारुणाः ॥ शीतैा वृद्धतरायामास्त्रियामा यान्ति सांप्रतम् ।। १२ ।। रविसंक्रान्तसौभाग्यस्तुषारारुणमण्डलः । निश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥ १३ ॥ ज्योत्स्री तुषारमलिना पौर्णमास्यां न राजते । सीतेव चातपश्यामा लक्ष्यते नै तु शोभते ॥ १४ ॥ प्रकृत्या शीतलस्पर्श हिमविद्धश्च सांप्रतम् । प्रवाति पश्चिमी वायुः काले द्विगुणशीतलः ॥ १५ ॥ ५९ भवन्तीति शेषः । स्वभावोक्तिरलंकार: ॥ १० ॥ | वरणेन चन्द्रसूर्यमण्डलयोरारुण्यं प्रत्यक्षसिद्धं । मृदुसूर्याः अत्रकूरसूर्याः । पटुशीताः प्रबलशीता : । | निःश्वासेन अन्धः अप्रकाशः । आदर्शः दर्पणमिव । शून्यारण्याः आरण्या वनचराः तैः शून्याः आवरण- |उपमालंकारः । अनेन रावणापहृतसर्वस्वस्य मलेि रहितत्वेन शीतपीडिताः न बहिः संचरन्तीत्यर्थः । नाकृतेरिन्द्रस्यावस्थोक्ता ।। १३ । ज्योत्स्री चन्द्रिक हिमध्वस्ताः हिमध्वस्तजनवन्तः । शैत्येन पिण्डीभूत-|यान्विता रात्रिः । तुषारमलिना सती पौर्णमास्यामपि शरीरजना इत्यर्थः । अनेन राक्षसकृतसार्वत्रिकपीडा | न राजते न शोभते । एवंभूता सा अातप३श्यामा द्योतिता ॥ ११ ॥ निवृत्ताकाशयनाः निवृत्तचन्द्र- | आतपापहृतवर्णा सीतेव लक्ष्यते किंतु सीतावन्न शो शालाद्यनावृतप्रदेशशयनाः । पुष्यनीताः पुष्यनक्षत्र- |भते । व्यतिरेकालंकार । “ व्यतिरेको विशेषश्चेदुप युक्ता पौर्णमासी पुष्यं तेन नीताः तत्प्रधाना इत्यर्थः । |मानोपमेययोः ? इति तलक्षणं । सीताया अनन्न यद्वा पुष्यः पुष्यमासः तेन नीताः पुष्यमाससन्नि-|भाविरावणाभिभवः तेनापि सुरनारीजनबन्दीमोक्ष हिता इत्यर्थः । हिमारुणा: हिमधूसराः । शीताः | णार्थत्वेनातिशयश्च व्यज्यते ।। १४ । प्रकृत्या शीत शीतवाताः । वृद्धतरायामाः चतुर्विशतिघटिकायुक्त- | लस्पर्शः वायोः शीतस्पर्श एव स्वभावः । उष्णस्पर्श त्वेनातिवृद्धतरविस्ताराः त्रियामा: रात्रयः । दिनान्ते | स्वागन्तुक इति हृदयं । सांप्रतं हेमन्ते । हिमविद्धः अर्धयामस्य दिनादावर्धयामस्य च दिनशेषत्वात् । | हिमयुक्तः । काले प्रातःकाल । द्विगुणशीतल: द्विरा अनेन स्वर्गलोकोपद्रवः तामसराक्षसवृद्धिः सज्जन-|वृत्त्या शीतलः । * अथो गुणः । रूपादौ सूदशिञ्जि क्षयः कल्यनुसारिता चोक्ता । पुष्यः कलिः ॥ १२॥ | न्योरावृत्तीन्द्रियंतन्तुषु । सध्यादावपि सत्वादौ त्या मन्दरश्मित्वेन संक्रान्तं संप्रवृत्तं सौभाग्यं भोग्यत्वं |गादावुपसर्जने ? इति रत्रमाला । पश्चिमो वायुः यस्य सः सूर्ये स्वसौभाग्यं दत्तवानित्यर्थः । तुषारैः | पश्चिमदिग्वायुः । अनेन स्वभावतः करुणाशीलस्य हिमशीकरैः अरुणं रक्तं मण्डलं यस्य । हिमशीकरा- । अवतारकाले देवप्रार्थनोक्तम्भितकृपस्य पुनर्मुन्याश्रमे हिमद्रवाभावेन घनीभूतहिमविशिष्टोभवतीत्यर्थः ॥ ९ ॥ टीका० सनीहाराइत्युक्त्वा हिमध्वस्ताइतिपुनर्वचनं हिमवासराइतिविशे षणदर्शनार्थ । स० हे मध्वस्त मधुरस्तो ध्वस्तोयेन सतथा तत्संबुद्धिः । आहिताश्यादित्वात्परनिपातः । आदिवसाः ईषद्दिवसा अहर्मानन्यौन्यात् । छन्दस्तुल्यत्वादाभान्तीति तिडावाऽऽडोन्वयः । अरण्यपुरहिमभेदाद्वाऽपौनरुक्तयं । शि० मृदुसूर्याः मृदुः सहनयोग्योष्मविशिष्टःसूर्योयेषु । अतएवसनीहाराः । अतएव हिमैध्र्वस्ताः ध्वंसकमभूताजनायेषुते । अतएव शून्यानि हिमध्व स्तत्वेनकोमलपत्रादिरहितानि अरण्यानि येषुते । ति० हिमध्वस्ता: हिमध्वस्तपङ्कजाः ॥ ११ ॥ ती० पुष्यनीताः पुष्यनक्षत्रेण नीताः प्रवर्तिताः । येषुदिवसेषु पुष्यनक्षत्रं रात्रिकालपरिमाणंबोधयतीत्यर्थः । अन्येतु पुष्यनीताः पुष्यशब्देन पुष्यनक्षत्रयु क्तापौर्णमासी नीतालक्ष्यते । तथाच पुष्यनक्षत्रयुक्तांपौर्णमासीं नीताः गताः तदुपलक्षिताइतियावत् । कादाचित्कतया भेदधी हेतुरुपलक्षणमित्याहुः । यद्वा पुष्यनीताः पुष्याः पोष्याः गुणाभावआर्षः । शीतनिवारकोपचारैःपोष्याः भोगिनइत्यर्थः । तैनीता कृच्छेणगमिताः । स० पुष्यनीताः पुष्यमासावधिकाः ॥ ति० हिमारुणाः हिमधूसराः । कपोतवणेप्यरुणशब्दः । शीतं वृद्धतरं यासुताः । आयामः दैघ्र्यवत्यः ॥ १२ । स० निश्वासान्धः निश्वासएव अन्धं तिमिरंयस्यसः । “ अन्धंस्यातिमिरं इति विश्वः । प्रतिफलनप्रतिबन्धकत्वादितिभावः ॥ १३ ॥ ती० प्रकृत्या खभावेन अशीतलस्पर्शः । अशीतेत्युपलक्षणं । अनुष्णो पीतिद्रष्टव्यं । तथाच अनुष्णाशीतस्पर्शइत्यर्थः । काले प्रातःकाले । हिमविद्धस्सन् द्विगुणशीतलः प्रात:कालभवत्वेन हेिमविद्धत्वे न द्विगुणशीतलखमितिभावः । स० यद्वा प्रकृत्याशीतलस्पर्शः । त्रिवृत्करणाज्जलविशेषगुणस्यापि वायुवृत्तित्वं नानुपपन्नं ।। १५ ॥ [ पा० ] १ झ. सुनीहारा २ ड. झ. समाहिता ३ क. ड. च. झ. अ. ट, शीतवृद्धतरा ५ ड- ट, नच, ४ क, ६० श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ बाष्पच्छन्नान्यरण्यानियवगोधूमवन्ति च । शोभन्तेऽभ्युदिते सूर्ये नदद्रिः क्रौञ्चसारसैः ।। १६ । खर्जुरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः । शोभन्ते किंचिदनम्राः शालयः कनकप्रभाः ॥१७॥ मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः ।। दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते ॥ १८ ॥ अँग्राह्मवीर्यः पूर्वाहे मध्याहे स्पर्शतः सुखः ॥ संरेंक्तः किंचिदापाण्डुरातपः शोभते क्षितौ ॥ १९ ॥ अवश्यायनिपातेन किंचित्प्रकिन्नशाद्वला । वनानां शोभते भूमिर्निविष्टतरुणातपा ॥ २० ॥ स्पृशंस्तु विपुलं शीतमुदकं द्विरदः सुखम् । अत्यन्ततृषितो वन्यः प्रतिसंहरते करम् ॥ २१ ॥ एते हि समुपासीना विहँगा जलचारिणः । नै विगाहन्ति सलिलमप्रगल्भा इवाहवम् ॥ २२ ॥ अवश्यायतमोनद्धा नीहारतमसा वृताः ॥ प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः ॥ २३ ॥ बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः ॥ हिमाद्रेवालुकैस्तीरैः सरितो भौन्ति साम्प्रतम् ॥ २४ ॥ तुषारंपतनाचैव मृदुत्वाद्भास्करस्य च । शैत्यादंगाग्रस्थमपि प्रायेण रसवज्जलम् ॥ २५ ॥ द्विगुणितकरुणस्य रामस्य व्यापारः सूचितः ॥ १५ ॥ |मिति गम्यते ।। १९ । अवश्यायः हिमं । शाद्वल बाष्पैः ऊष्मभिः छन्नानि यथा कूपोदकेभ्यो निर्ग-| शष्पप्रचुरा भूमि । * नडशादाद्वलचू ?’ इति वलच् । च्छन्तो धूमाकारा बाष्पाः । अनेन रामसमागमान- | अनेन राक्षसाभिभवकृतमुनिजनरोदनं रामकृपाप्रवृ न्तरभाव्याश्रमसमृद्धिरुच्यते । बाष्पशब्देन रामकृ-|त्तिश्चोच्यते ।। २० । प्रतिसंहरते अतिदुःसहंशैत्यव पोंच्यते । यवेत्यादिनां तपःसमृद्धिः । नदद्भिरिति | दिति भावः । अनेनेन्द्रस्य राज्यभोगाभिलाषिणोपि वेद्घोषः ॥ १६ ॥ खर्जरपुष्पाकृतिभि: तद्वत्पिशङ्ग- | तद्भोगभीरुत्वं सूचितं ।। २१ ॥ समुपासीनाः जल श्रणैः। शिरोभिः कणिशैः । कनकप्रभाः परिपकनालप- |मिति शेषः । अनेन मुनीनां समाधिभङ्गो द्योत्यते । त्रवत्वात्कनकवर्णाः । अनेन वृद्धा अपि जटाभरित- | अप्रगल्भाः अधृष्टाः । आहवं युद्धं ।। २२ । अव शिरोभिस्त्वां प्रणमन्तीति द्योतितं ।। १७ । हेिमनी- | इंयायः हिमसलिलं स एव तमः तेन नद्वाः बद्धाः । हारैः शीतलनीहारैः संवृताः तैः । अनेन बहुकालं | अनेन निश्चलत्वं लक्ष्यते । हिमछिन्ना हि लता निश्च समूागतोपिराक्षसप्रभाभिभूततेजस्को मृदुरिव किमथै | लीभवन्ति । नीहारः अजलवर्षिमहाहिमं तदेव तम वर्तस इत्यर्थः सूच्यते ॥ १८ ॥ पूर्वाहे अग्राह्यवीर्यः | तेनावृताः । अनेन प्रच्छादनपटाच्छन्नत्वं व्यज्यते । अग्राह्यौष्ण्य: चन्द्रिकायमाणो वर्तत इत्यर्थः । ईषदर्थे | विपुष्पा इत्यनेन निमीलिताक्षत्वमुक्तं । अनेन वनवा वा नव्या । अनुदरा कन्येतिवत् । तदुक्तं * तत्सादृ- | सिनां दैन्यातिशय उक्तः । अत्रोत्प्रेक्षालंकार: ॥२३॥ इयमभावश्च तदन्यत्वं तदल्पता । अप्राशस्यं विरो- | रुतं शब्दः । हिमावालुकै: हिमसिक्तसिकतै धश्च नव्यर्थाः षट्र प्रकीर्तिताः ? इति । मध्याहे | अनेनापि ऋषिजनदैन्यमेव द्योत्यते ॥ ॥ २४ स्पर्शन सुखः सुखकरः । किंचित्संरक्तः किंचिदापा-|तुषार: हिमं । अगाग्रस्थमपि निर्मलशिलातलस्थमपि । ण्डुश्च । अनेनापि राक्षसाक्रमेष्यपराक्रमत्वमनुचित- | रसवत् विषवत् । “ रसो रागे विषे द्रव्ये श्रृङ्गारादौ ती० प्रातःकालेकूपोदकादिष्विव वनादप्यूष्मा प्रादुर्भवतीत्यनुभवएवप्रमाणं ॥ १६ ॥ ति० खर्जरपुष्पाकृतित्वं प्रलंबत्वेनपी तत्वेनच ॥ किंचिदालंबाः किंचिन्नम्रा ॥ १७ ॥ ति० नीहारः हिमातिशयरूपो वृक्षपर्वताद्यदर्शनसंपादनक्षम ॥ १८ ॥ ति० आग्राह्यवीयैः ईषद्भाह्यौष्ण्य ॥ स० अग्राह्यवीर्यः अग्राह्य हिमप्रसरात्खेनगृहीतुमशक्यंवीर्ययस्यसः ॥ १९ ॥ ति० नावगाहन्ति नावगाहन्ते ॥ २२ ॥ ति० अवश्यायतमोभ्यां नद्धा रात्रौ । नीहारतमसावृताः प्रत्यूषे ॥ २३ ॥ स० रुतविज्ञे असारसाः हिमाच्छादितत्वादितिभावः ॥ २४ ॥ ती० अगाधस्थमपि गंभीरस्थमपि । अगाग्रस्थमितिपाठे पर्वताग्रस्थमपीत्यर्थः । [ पा० ] १ ग. शष्पच्छन्नानि. २ क. ग. .-ट. दालंबाः. ३ झ. आप्राह्यवीर्यः. ४ क. ड—अ. संसक्तः. ५ ड च. छ. ज. अ. संस्पृशन्विमलं. घ. स्पृशंस्तुविमलं. ६ ख. चव. छ. ज. अ. अयर्थ. ७ घ. विहंगाः.८ क ख. घ. ड. ज ठ. नावगाहति. ९ ड. झ. ट. वालुकास्तीरैः. १० ग. यान्ति. ११ ग. न्च. दगारस्थमपि. छ. ज. अ. दगाधस्थमपि. क, ख दपात्रस्थमपि सर्गः १६ ] ४ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ६१ जराजैझेरितैः पदैः शीर्णकेसरकर्णिकैः ॥ नालशेषेहिंमध्वस्तैर्न भांन्तिं कंमलाकराः ।। २६ ।। असिंस्तु पुरुषव्याघ्रः काले दुःखसमन्वितः ॥ तपश्चरंति धर्मात्मा - त्वद्भक्त्या भरतः पुरे ॥ २७ ॥ त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान्बहून्। तपस्वी नियताहारः शेते शीते महीतले॥२८॥ सोपि वेलामिमां नूनमभिषेकार्थमुद्यतः । वृतः प्रकृतिभिर्नित्यं प्रेयाति सैरयूनदीम् ॥ २९ ॥ अत्यन्तसुखसंवृद्धः सुकुमारः सुखोचितः । कथं न्वपररात्रेषु सरयूमवगाहते ।। ३० ।। पद्मपत्रेक्षणो वीरः श्यामो निरुदरो महान् । धर्मज्ञः सत्यवादी च हीनिषेधो जितेन्द्रियः ॥३१॥ प्रियाभिभाषी मधुरो दीर्घबाहुररिंदमः ।। संत्यज्य विविधान्भोगार्नर्य सर्वात्मना श्रितः ॥ ३२ ॥ जितः स्वर्गस्तव भ्रात्रा भरतेन महात्मना । वनस्थमपि तापस्ये यस्त्वामनुविधीयते ।। ३३ ।। न पित्र्यमनुवर्तन्ते मातृकै द्विपदा इति ।। ख्यातो लोकप्रवादोऽयं भरतेनान्यथा कृतः ॥ ३४ ॥ पराक्रमे ?’ इतिबाणः । शैत्यातिशयेन विषवदनुपा- | त्वद्वियोगार्हः । कथं नु आत्मौपम्येन मन्यते स्वस्य देयं भवतीत्यर्थः । एतेन राक्षसप्रकोपात् भवतश्चानु- |रामविरहाभावेन शैत्यानुभवः तस्य रामतापात् द्योगान्मुनिमनो दुःखितं भवतीति द्योत्यते । २५ ॥ |* उपतप्तोदका नद्यः ? इत्युक्तरीत्या नदीनामपि जरया चिरप्ररूढतया जईरितै: विवणै: । जीर्णकेसर- | रामविरहेणोष्णत्वाच शैत्यप्रसक्तिरेव नास्ति । अपर कर्णिकैः शिथिलकिरञ्जल्ककर्णिकैः । पौर्न भान्ति । |रात्रेषु यथा नववैधव्याः स्त्रियः मनुष्यसंचारात्पूर्वमेव स्पेष्टं व्यङ्गयं ।। २६ । एवमृषिपीडातिशयेपि रामस्य | मनुष्यमुखमनवलोकयन्त्यो गच्छन्ति । तथाऽयमपि । राक्षसवधानुद्यममुक्त्वा भरतस्य त्वदागमनव्यसनि- | कैकेयीपुत्रोयं । एतन्निमित्त एवानर्थे इति जना वक्ष्य त्वात्तद्दर्शनकालोपि संनिहेित इत्याशयेनाह-अस्मि-|न्तीति भीत्या अपररात्रेष्वेव गच्छति । सरयूमवगाहते न्नित्यादिना । दुःखसमन्वितः त्वद्विरहादिति शेषः | निर्वेदातिशयेनातित्वरितगामिनीमपि सरयूं निर्भयोव ॥२७॥ राज्यं राजत्वं प्रभुत्वमित्यर्थः । मानं राजपुत्रो- | गाहते । अवगाहते जलेनिमग्रश्चेन्मनुष्यादाव्यो भवति हमित्यभिमानं । भोगान् स्रक्चन्दनवनितादीन् । | ॥३०। निरुदरः अतुन्दिल: । ह्रीनिषेधः ह्निया लज्जया बहूनित्यपरित्याज्यत्वमुच्यते । तपस्वी तपखिचिहज- | निषेधः अकृत्येभ्यो निवर्तनं यस्य सः ।। ३१ । मधुरः टादिमान् । नियताहर: फलमूलाद्यशनः । शीत इत्यने- | मधुरवाक्सुन्द्रो वा। आर्य ज्येष्ठं त्वां सर्वात्मना करण नावरणराहित्यमुच्यते । महीतल इत्यनेन खट्टादिरा- | त्रयेण श्रितः॥३२॥खर्ग: रामप्रास्यन्तरायभूतः स्वर्ग:। हित्यं ।। २८ । वेलां प्राप्येति शेषः । प्रकृतिभिरिति | जित: तिरस्कृतः । वनस्थमपि त्वांतापस्ये तापसकर्म उपभोतुं व्यवस्यन्ति पौरा वै धर्मवत्सलं ?” इति | विषये । अनुविधीयते अनुकरोति इयन्नार्षः ॥ ३३ ॥ वक्ष्यमाणरीत्या भरतभत्त्या त्वद्भक्त्या च भरतमनुस- | एवं प्रतिज्ञातरराक्षसवधे विलंब: कृत: भरतछेशेन तत्रा रन्तीभिरित्यर्थः ।। २९ । अंत्यन्तसुखसंवृद्धः राज्ञा |पि शीघ्र गन्तव्यं । अंतःकिमत्र कृत्यमिति सूचयित्वा उपलालितत्वात् सुखसंवृद्धः त्वयापि लालितत्वादत्य-|सर्वस्यानर्थस्य मूलभूता कैकेयीत्याशयेनाह--न न्तसुखसंवृद्धः । सुकुमारः भवतोपिछष्टयवेक्षणासह- | पित्र्यमित्यादिश्लोकद्वयेन । पित्र्यं पितृस्वभावं । द्वे पदे सौकुमार्यः । सुखोचितः त्वया सह वस्तुं याग्यः नतु | येषां ते द्विपदाः मनुष्याः । अन्यथाकृतः पितृस्वभाव रसवत् रुचिकरं ॥ २५ ॥ स० निरुदरः अल्पाहारखात्कृशोदरः । निस्संदेहोवा । अभिधानंतूक्त । हिया:निषेधोयस्यस । राजपुत्रोऽहं कथंस्थण्डिलशायीभविष्यामीति हीप्रतियोगिकनिषेधवानित्यर्थ ॥ ३१ ॥ ती० आर्य ज्येष्ठंखां । वस्तुतस्तु सर्वा त्मना श्रवणादिरूपनवविधभक्तया । आर्य ब्रह्मादीनामपिपूज्यंत्वामेवाश्रितः ॥ ३२ ॥ ति० अनुविधीयते अनुकरोति सेवत [ पा० ] १ ड. कर्करितैः. ज. मर्मरितैः. २ क. ड. . ट. पत्रैः. ख. पणै ३ क. च. छ. ज. केसरपाण्डुभिः. ४ ड झ. ट. नालशेषाहिमध्वस्ताः. ५ क. ज. संयातेि. छ. सयाति. ६ क-ट. सरयूनदीं. ७ क -ट.'सुकुमारोहिमार्दितः ८ च. ज. चापररात्रेषु. ग. घ. ड. झ. ज. ट. स्पररात्रेषु. छ. धापररात्रेषु. ९ क. ख. घ. च. छ. ज. अ. पत्रेक्षणःश्रीमान् ग. ड. झ. ट. पत्रेक्षणःश्यामःश्रीमान्निरुदरो. १० ग. ड. झ. ट. विविधान्सौख्यान्. ११ ख. नार्यः. १२ क. विधास्यते श्रीमद्वाल्मीकेिरामायणम् [ आरण्यकाण्डम् ३ भर्ता दशरथो यस्याः साधुश्च भरतः सुतः । कथं नु साम्बा कैकेयी तादृशी क्रूरशीलिंनी ॥३५॥ इत्येवं लक्ष्मणे वाक्यं स्नेहोइवति धार्मिके । परिवादं जनन्यास्तमसहत्राघवोऽब्रवीत् ।। ३६ ।। न तेऽम्बा मध्यमा तात गैर्हितव्या कथंचन । तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु ॥ ३७ ॥ निश्चिताऽपि हि मे बुद्धिर्वनवासे दृढव्रता । भरतलेहसंतप्ता बालिशीक्रियते पुनः ॥ ३८ ॥ संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि च ॥ हृद्यान्यमृतकल्पानि मनःप्रह्लादनानि च ॥३९॥ कंदान्वहं समेष्यामि भरतेन महात्मना । शत्रुझेन च वीरेण त्वया च रघुनन्दन ।। ४० । इत्येवं विलपंस्तत्र प्राप्य गोदावरी नदीम् ॥ चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया ॥४१॥ तर्पयित्वाऽथ सलिलैस्ते पितृन्दैवतानि च ।। स्तुवन्ति स्मोदितं सूर्य देवताश्च सैमाहिताः ।। ४२ ।। एवानुकृतो न मातृस्वभाव इत्यर्थः ।। ३४ । साधुश-|बालबुद्धिरिव भवति । असंपूर्णेपि वनवासकाले तद्द ब्दस्य भर्तरि भरतेचान्वयः । तादृशीति पूर्व कैकेय्यु - | र्शने संजातकुतूहला भवतीत्यर्थः ।। ३८ । स्रहमेव ‘क्तस्मरणं ।॥३५॥इत्येवमिति । अनेन लक्ष्मणः प्रत्यूषे | प्रकाशयति-संस्मरामीत्यादिना । लोके कैश्चिदुक्तानि रामस्य ससीतस्य सर:रुन्नानादिछेशमालोक्य सुदुःखि- | वाक्यानि प्रियाण्यपि कर्णकठोराणि भवन्तीति तद्यु ततया कैकेयीं निन्दितुमुपक्रम्य झटितिनिन्दायाँक्रिय - | दासायाह-मधुराणीति । हृद्यानि हृद्यादनपेतानि । माणायां रामः कुप्येदिति प्रथमं हेमन्तस्वभावं | अमृतकल्पानि शुभोदकाणि । इदानीमपि मनःप्रहा प्रस्तुत्य तत्प्रसङ्गेन भरतमुपक्षिप्य कैकेयीं निन्दतिस्मेति गम्य दनानि ।। ३९ । कदेति भरतसाहित्याभावेन विद्य ते। लेहात् रामन्नेहात् । परिवादं अपवादं । असहन् |मानाभ्यां सीतालक्ष्मणाभ्यामपि विरहितमात्मानं असहमानः ॥३६ ॥ मध्यमा सवेदशरथपल्यपेक्षया । (' | मन्यते । भरतरुन्नेहातिशयप्रकारोयम् ॥ ४० ॥ इत्येवं वि कथंचन प्रासङ्गिककथायामपि । मध्यमाम्बेति स्वाभि मानद्योतनाय । इक्ष्वाकुनाथस्य राजनि स्वर्ग गते |लपन्भरतरत्रेहकृतानि बहूनि वाक्यानि जल्पन्नित्यर्थः। अस्मासु च वनं गतेषु पूर्वतरास्मत्कुलमर्यादास्थापक-|अभिषेकं रुन्नानं ॥४१॥तर्पयित्वेति। ऋषितर्पणस्याप्यु स्य ।। ,३७ । वनवासे निश्चिता दृढव्रतापि मे | पलक्षणं । स्तुवन्ति स्म उपतस्थिरे । * मित्रस्य-?? बुद्धिः । भरते ' रुन्नेहसंतप्ता सती बालिशीक्रियते | इत्यादिमत्रै: । सीतात्वमत्रेण । देवताः संध्यादिदेव इत्यर्थः । धीडोदैवादिकस्यरूपं । स० जितः प्राप्तः ॥ ३३ ॥ स० असहन्नितिपदव्यत्ययेन मत्प्रव्राजनं कैकेयीबुद्धिकृतं नभव तीतिसूच्यते । परस्मैपदतापिसंभवति । “ सएवायंनागस्सहतिकलभेभ्यःपरिभवं ” इत्यादिकौमुद्युत्तेः ॥ ३६ ॥ तनि० तामेव तस्मिन्पुरुषव्याघ्रइत्याद्युक्तां । इक्ष्वाकुनाथस्य “ आस्फोटयन्तिपितरः ” इत्यादिना इक्ष्वाकुभिःप्रार्थनीयस्य । भरतस्य पद्मपत्रेक्षणइत्याद्युक्तसदुणभरितस्य ॥ स० आमध्यमेतिच्छेदः । सुमध्यमेतितदर्थः । यद्वा यथातथाशब्दावध्याहायौं । तथाच यथाते मातामध्यमा सुमित्रा । मध्येमकारोयस्याइतियोगाद्वा । नगर्हितव्या तथेयमपिनगर्हितव्येत्यन्वयः ॥ ३७ ॥ तनि० वा क्यानि अर्थपरिपूर्णानि । प्रियाणि श्रवणप्रियाणि । मधुराणि “माधुर्यसुकुमारता' इत्याद्युक्तगुणवन्ति । एवं शब्दधर्मानुक्त्वा ऽर्थधर्मानाह-हृद्यानीति । हृद्यानि हृदयाह्लादजननानि । अमृतकल्पानि शर्करामध्वादिवदत्यन्तभोग्यानि । मन:प्रह्मादनानेि विजातीयप्रत्ययमूलतया आनन्दैकजनकानि ॥ यद्वा हृद्यानि हृदयंगमानि । “ बन्धनेचषौं ?' इति यत्प्रत्ययः । वश्यमन्त्रवत्प रहृदयबन्धनानीतियावत् ॥ ३९ ॥ तनि० रघुनन्दन शत्रुन्नेन त्वयाचसहितेनभरतेन कदासमेष्यामि संगतोभविष्यामीतियो जनीयं । चकारेण सीतासमुच्चयः । यावदनुरक्तमेलनेपि एकानुरक्तविरहे सर्वानुरक्तविरहइवार्तिजयते। तस्यैकस्यापिमेलने अपूर्व सर्वसुहृजनमेलनइवातिहर्षोंजायतइति त्वयाचेति लक्ष्मणमेलनस्यसिद्धत्वेप्यसिद्धवत्कथनं भरतशत्रुन्नविषयप्रेमातिशयेनेतिभाव । ४० ॥ इतिषोडशस्सर्गः ॥ १६ [ पा० ] १ क ट. क्रूरदर्शिनी. २ ड. छ ट. द्वदति. ३ ज. तेसा. ४ ग. वत्स. ५ घ. गर्हितास्यात्कथंचन. झ गर्हितव्याकदाचन. ६ ड. झ. ट. निश्चितैव. ख. सुनिश्चिता. ७ ग. ड.-ट, कदाह्यहं. कदाप्यहं. ८ ग. तर्पयित्वातु तर्पयिलायथान्यायंसपितृन. ९ क. ग. ड. च. ज. झ. ट. सलिलैस्तैः. १० ग. न्देवता अपि. ख. झ. दैवतानपि. ११ ङ. छ घ. ट, दत्ताश्च. १२ क, ख. ड. च. छ. ल. ट. तथानघा । सर्गः १७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । कृताभिषेकः स रराज रामः सीताद्वितीयः सह लक्ष्मणेन । कृताभिषेको गिरिराजपुत्र्या रुद्रः सनन्दी भगवानिवेशः ॥ ४३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे षोडशः सर्गः ॥ १६ ॥ {{ सप्तदशः सर्गः ॥ १७ ॥ , गोदावरीतीरात्सीतालक्ष्मणाभ्यांसहपर्णशालामेत्यत्राषिभिःसहसंभाषमाणंराममेत्यशूर्पणखयातत्तत्वप्रश्न ॥ १ । रामेण स्वतत्वकथनपूर्वकंतांप्रतितत्तत्वादिप्रक्षः ॥ २ ॥ तयारामंप्रतिस्वतत्वकथनेनस्वस्यभार्याभावेनस्वीकारप्रार्थनापूर्वकंसीताल क्ष्मणयोर्भक्षणप्रतिज्ञानम् ॥ ३ ॥ ६३ कृताभिषेको रामस्तु सीता सौमित्रिरेव च ॥ तसादोदावरीतीरात्ततो जग्मुः खमाश्रमम् ।। १ ।। आश्रमं तमुपागम्य राघवः सहलक्ष्मणः । कृत्वा पौवाह्निकं कैर्म पर्णशालामुपागमत् ॥ २ ॥ उवास सुखितस्तत्र पूज्यमानो महर्षिभिः ॥ लैक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः ।। ३ ।। स रामः पर्णशालायामासीनः सह सीतया । विरराज महाबाहुश्चित्रया चन्द्रमा इव ।। ४ ।। तैथाऽऽसीनस्य रामस्य कथासंसक्तचेतसः । तं देशं राक्षसी काचिदाजगाम यदृच्छया ।। ५ ।। सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः । भगिनी राममासाद्य ददर्श त्रिदशोपमम् ॥ ६ ॥ सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम् ॥ औजानुबाहुं दीप्तास्यमतीव प्रियदर्शनम् ॥ ७ ॥ गजविक्रान्तगमनं जटामण्डलधारिणम् । सुकुमारं महासत्वं पार्थिवव्यञ्जनान्वितम् ।। ८ ।। ता: ।। ४२ । रुद्रः सनन्दीत्युपमया दुष्प्रधषेणत्वमु- | त्वाभावात् । पर्णशालामुपागमत् आश्रमे पणेशालाती च्यते । रुद्रः सविष्णुर्भगवानिवेश इति न कचिदपि | बहिरेव कर्तव्यमनुष्ठाय वासस्थानमगमदित्यर्थः ।।२।। कोशे दृश्यते । कश्चिदृश्यत इत्याह तदा अभूतोपमेति | कथाः पुराणेतिहासकथाः । चकार उवाचेत्यर्थः । तथां युक्तमिति ज्ञेयं ।। ४३ । इतिश्रीगोविन्दराजविरचिते |चोत्तं धातुवृत्तौ * करोतिरभूतप्रादुर्भावे वर्तते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड- | अश्मानमितः कुरु पादं जले कुरु यः प्रथमः शकल व्याख्याने षोडशः सर्गः ।। १६ ।। परापतेत् सस्मरुः कार्यः चोरंकारमाक्रोशतीत्यदौ अवस्थापननिर्मलीकरणोपादानोचारणादौ प्रयोगात् । एवं रामतपोविशेषद्योतनाय हेमन्तं प्रथमप्रवृत्तमुः |चौरंकारमित्यत्र चोरशब्दमुचार्येत्यर्थः । नह्यत्र चोर पवण्र्य ततस्त्रिषु संवत्सरेष्वतीतेषु कदाचूिचैत्रमासे |क्रियते । अर्थनिर्देशस्तूपलक्ष्णं ” इति ।। ३ ।। प्रसक्तं भाविसकलराक्षसवधनिधानत्वेन शूर्पणखावृ- | चित्रया चित्रानक्षत्रेण । चित्रापौर्णमास्यामितिभावः त्तान्तमुपक्षिपति सप्तदशे-कृताभिषेक इत्यादि । तत : | ।। ४ । रामस्यासीनस्य रामे आसीने ।। ५ । राक्ष अभिषेकान्तरभाविकृत्यानन्तरं । आश्रमं तपोवनं । सीमृषिविशेषयति-सेति । राममासाद्य ददर्श रामं तपोवने मठे ब्रह्मचर्यादावाश्रमोस्त्रियां ? इति बाण : | दृष्टाआससादेत्यर्थः । समानकर्तृकत्वमात्रेल्यप् ।। ६ ॥ ॥ १ ॥ पूर्वाहे भवं पौर्वाहिकं ब्रह्मयज्ञादि नत्वग्कृि- |सिंहोरस्कं सिंहशब्दः श्रेष्ठवाची विशालोरस्कमित्यर्थ त्यं । अनुदितहोमत्वेन तस्य सूर्योपस्थानानन्तरभावि - ।।॥ ७ ॥ महासत्त्वं महाबलं । पार्थिवव्यधुजनानि रा ति० पर्णशालां बाह्यां ॥ २ ॥ [ पा०] १ क. ख. ग. ड. च. .-ट, कृताभिषेकस्खगराज. २ क. ग. छ. ज. अ. सर्वे. ३ क. ग. च. छ. ज. अ मुपाविशत्. ४ ख. सहितः. ५ इदमर्ध क. ग. ड .-ट. पुस्तकेषु, विरराजमहाबाहुरित्यर्धात्परतः. तथासीनस्येत्यर्धात्पूर्व दृश्यते. ६ क. सहचन्द्रमाः. ७ ड. ट, तदा. ८ घ. कामातू. ९ क .-घ. छ. ज. शूर्पनखी. १० क. मागम्य, ११ ड. झ ट, दीप्तास्यंच. १२ ड, झ, ट. पत्रायतेक्षणं. १३ इदमधैं ड. झ, ट. पाठेषुनदृश्यते श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम् ॥ बभूवेन्द्रोपमं दृष्टा राक्षसी काममोहिता ॥ ९ ॥ सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी । विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा ॥ १० ॥ श्रीतिरूपं विरूपा सा सुखरं भैरवखरा । तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी ॥ ११ ॥ न्यायवृत्तं सुदुर्वक्ता प्रियमप्रियदर्शना ॥ शरीरजसमाविष्टा राक्षसी वैाक्यमब्रवीत् ॥ १२ ॥ जटी तापसरूपेण सभार्यः शरचोपधृत् ॥ आगतस्त्वमिमं देशं कथं राक्षससेवितम् । किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि ॥ १३ ॥ एवमुक्तस्तु राक्षया शूर्पणख्या परंतपः ।। ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे ॥ १४ ॥ अनृतं न हि रामस्य कदाचिदपि संमतम् । विशेषेणाश्रमस्थस्य समीपे स्त्रीजनस्य च ।। १५ ।। आसीद्दशरथो नाम राजा त्रिदशविक्रमः । तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः ॥ १६ ॥ भ्राताऽयं लक्ष्मणेो नाम यवीयान्मामनुव्रतः । इयं भार्या च वैदेही मम सीतेति विश्रुता ॥ १७ ॥ नियोगातु नरेन्द्रस्य पितुर्मातुश्च यत्रितः ॥ धर्मार्थ धर्मकाङ्गी च वनं वस्तुमिहागतः ॥ १८ ॥ त्वां तु वेदितुमिच्छामि कंथ्यतां काऽसि कस्य वा ।। १९ ।। न हि तावन्मनोज्ञाङ्गी राक्षसी प्रैतिभासि मे ।। ईं वा किन्निमित्तं त्वमागता बूहि तत्त्वतः ॥२०॥ साऽब्रवीद्वचनं श्रुत्वा राक्षसी मंदनार्दिता । श्रूयतां राम वैक्ष्यामि तत्त्वार्थे वचनं मम ॥ २१ ॥ जलक्षणानि । कामकृतमोहहेतवो विशेषणानि ।। ८ |।। १५-१६ । यवीयान् कनिष्ठ । अनुव्रतः अनु --९ ॥ तस्यास्तस्मिन्मनःप्रवृत्तिं मुनिः परिहसति - | सरणं व्रतं यस्य सः । वैदेही विदेहराजपुत्री ।। १७ ।। सुमुखमित्यादिना । वृत्तमध्यं तनुमध्यं । विरूपाक्षी | मातुः कैकेय्याः । यन्नितः नियत: चोदित इति विकटनेत्री । सुकेशं नीलकेशं ॥ १० ॥ प्रीतिरूपं | यावत् । धर्मकाङ्की पितृवाक्यपालनरूपधर्मकाङ्गी । प्रियरूपं । प्रीयत इति श्रीतिः । विरूपा विकटरूपा । |धर्मार्थ तपोरूपधर्मसिद्धयथै । वनंवस्तं यस्रितः सन्नि सुखरंख्निग्धगम्भीरखरं तरुणं युवानं सौम्यं चेत्यर्थः। | हागत इत्यन्वयः ॥ १८ ॥ कासीति नामजातिप्रश्नः। दारुणेति प्रतियोगिनिर्देशात् दक्षिणं ऋजुभाषिणं । | कस्येति पित्रादिविषयः प्रश्नः ॥ १९ ॥ तावत् वामभाषिणी वक्रभाषिणी ॥ ११ । न्यायवृत्तं उचिता-| कात्रुर्येन । मनोज्ञाङ्गी न भवसि मां प्रति राक्षसीति चारं । शरीरजो मन्मथः ॥१२॥ तापसरूपेण जटी का -|प्रतिभासि । यद्वा राक्षससेवित इति तद्वचनात् रा मुकरूपेण सभार्यः क्षत्रियरूपेण शरचापधृत् । राक्षस-|क्षसीत्व मित्याशङ्कय परिहरति । मनोज्ञाङ्गि त्वं सेवितं एतदूपासहैः सेवितमित्यर्थः ।॥१३॥ शूर्पनख्येति | राक्षसीति न प्रतिभासीति रामदर्शनकाले तथारूपं छान्दसौ डीष्णत्वाभावौ। ऋजुबुद्धितया कुटिलेष्वप्य-|कृतवती कामरूपत्वात् । दुर्मुखीत्यादिकं वास्तवाभि कुटिलबुद्धितया ॥ १४ । आश्रमस्थस्य तपोवनस्थस्य | प्रायेण मुनिनोक्तमिति ज्ञेयं ।। २० ॥ तत्त्वार्थ परमार्थ ति० सुमुखमित्यादि । विषमालङ्कारोत्र ॥ १० ॥ ति० शूर्पनख्येतियौगिकं ॥ १४ ॥ शि० त्रिदशेषुदेवेषु विक्रमः प्रसिद्धः पराक्रमोयस्यसः ॥ १६ ॥ ति० कस्यत्वं कन्येतिशेषः । कासि किंनामासि । कस्य वंशजेतिशेषः ॥ १९ ॥ ति० राक्षसी एवंमनोज्ञाङ्गत्वस्य कामरूपत्वंविनाऽसंभवात् । कामरूपत्वंच राक्षसत्वंविनानेतिभावः ॥ २० ॥ ति० मदनार्दिता रामदर्श नादितिशेषः ॥ २१ पा०] १ क. च. छ. ज. सदृशंप्रभु. २ क. ड. च. छ, झ. ज. ट. प्रियरूपं. ३ ख.-ट. राममब्रवीत्. ४ ड. झ. ट बेषेण, ५ घ. चापभृत्. ख. च.-ट. चापधृक्. ६ क. ग. च. छ, ज. अ. काये. * ७.क, ख, च. ज. ज. विशेषादाश्रम . ८ ड. झ, ट. कस्यखं. ९ क. काचः १० ग. छ. कस्यच. ११ ङ. च. झ. ट. खंहि. १२ क. घ. प्रतिभाति. १३ च. छ. ज इहैव. १४ च, ज. मदनान्विता, १५ ड. छ. ट, तखार्थवक्ष्यामि. च. ज. ज. वक्ष्यामितखार्थवचनं सर्गः १७] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । अहं शूर्पणखा नाम राक्षसी कामरूपिणी ॥ अरण्यं विचरामीद्मेका सर्वभयंकरा ॥ २२ ॥ रैरावणो नाम मे भ्राता बलीयात्राक्षसेश्वरः । वीरो विश्रवसः पुत्रो यदि ते श्रोत्रमागतः ॥ २३ ॥ वृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः । विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः ॥ २४ ॥ प्रख्यातवीयै च रणे भ्रातरौ खरदूषणौ । तानहं समतिक्रान्ता राम त्वा पूर्वदर्शनात्। समुपेताऽसि भावेन भर्तारं पुरुषोत्तमम् ॥ २५ ॥ अहं प्रभावसंपन्ना खच्छन्दबलगामिनी । चिराय भव मे भर्ता सीतया किं करिष्यसि ॥ २६ विकृता च विरूपा च न चेयं सदृशी तव । अहमेवानुरूपा ते भार्यारूपेण पश्य माम् ।। २७ ॥ इमां विरूपामसतीं कैरालां निर्णतोदरीम् । अनेन ते सह भ्रात्रा भक्षयिष्यामि मानुषीम् ॥२८॥ ततः पर्वतशृङ्गाणि वनानि विविधानि च । पश्यन्सह मया कॅन्त दण्डकान्विचरिष्यसि ॥ २९ ॥ ॥ २१ ॥ कामरूपिणी इतोष्यधिकरूपधारणेसमर्था । | अतिक्रम्य वर्तमाना खच्छन्द्चारिणीत्यर्थः । त्वा त्वां । सर्वभयंकरेति वक्ष्यमाणरतिप्रतिबन्धकनिवारणक्षम- |पूर्वदर्शनात् प्रथमदर्शनमारभ्य । अपूर्वदर्शनादिति वा तोक्ता।। १२ । कासीति प्रश्स्योत्तरमुक्त्वा कस्येत्यस्य |छेद् । देवदानवमत्र्येष्वितः पूर्वमदृष्टत्वद्वपदर्शनाद्धे प्रश्नस्योत्तरमाह-रावणइत्यादिना ।। २३ । - | तोः । भावेन हृदयेन रत्याख्यभावेन वा । भर्तारं कुम्भ कर्णश्च मे भ्रातेत्यन्वयः । विभीषणस्तु तस्य विशेषोस्ति | समुपेतास्मि तत्र हेतुः-पुरुषोत्तममिति ॥ २५ ॥ सोपि मे भ्रातेत्यर्थः । तं विशेषमाह-धर्मालेमति । | सीतायां विद्यमानायां किंत्वयेत्यत्राह-अहमिति । धमालमा । राक्षसचेष्टितो न जन्मना | स्वच्छन्द्बलगामिनी स्वेच्छानुगुणबलगमना च राक्षसोपि न राक्षसव्यापारइत्यर्थः ।। । एतद्दे- |।। २६ । सीतां निन्दति-विकृताचेति । विकृतेति २४ शागमने निमित्तमाह-प्रख्यातेति । खरदूषणौ जन- | विषमशरीरत्वमुच्यते।॥२७॥ करालां विकृतां “करालो स्थानस्थावितिशेषः । एवं भ्रातृकथनेन रामस्य खप- | दन्तुरे तुङ्गे विशाले विकृतेपि च ?” इति वैजयन्ती । रिग्रहे भीतिर्माभूदित्याह-तानहमिति । अतिक्रान्ता | निर्णतं निरतिशयेन नतं निम्रमुद्रं यस्याः सा निर्ण ति० यदितेश्रोत्रमागतः प्रायश्रुतएवभविष्यतीतिभाव ॥ २३ ॥ ति० खरदूषणौ विभीषणवत्रिशिराअराक्षसखभावत्वान्नो क्तः । रावणादीन्वीर्येणसमतिक्रान्ता ततोधिका । अतस्तान्समतिक्रान्ता त्वदभिसरणेतन्निमित्तभयरहितेल्यावृत्यायोज्यं ॥ २५ ॥ ति० प्रभावसंपन्ना प्रकृष्टनभावेनश्श्रृङ्गारेणसंपन्ना । यद्वा प्रभावेण शक्तयतिशयेनसंपन्ना ॥ २६ ॥ ति० आत्मनोदेवयोनिभे दत्वेनानभिमतग्रहणसामथ्र्याभिमानेनखमित्रामप्रवृत्तयेसीतादूषणमाह-विकृताचेति । विकृता मायाखरूपतयापरिणा माख्यविकारवती । विरूपा नानारूपोच्चावचकार्यकारिणी । अतएव शुद्धमुक्तखभावस्यतव नसदृशीतिपरमार्थः । अहमै वानुरूपा उभयोरपिमायाधिष्ठातृत्वादित्यर्थः ॥ २७ ॥ ति० असतीं खपुरुषस्यदुस्तरानेकसंसारदत्वात् । कार्यरूपेणसतींच । त्वयासहप्रौढ्यानिर्मनुष्येवने आगमनाच्चासतीं । सतीहिवृद्धानांश्वश्रवादीनांसविधएव पातिव्रल्यरक्षणायतिष्ठदित्याशय । ती० निर्णतोदरीं लंबोदरीं । स० मानुषीमितिभक्ष्यत्वेहेतुः । शि० ननुसीताया:कागतिरित्यत्राह-इमामिति । विरूपां मदी प्सितरूपविहीनां । असतीं सूक्ष्माङ्गत्वेनाविद्यमानामिव । अतएव करालां पतनभीत्युत्पादिकां । निर्णतोदरीं अतुन्दिलां ॥ २८ ॥ [ पा० ] १ क. ख. ग. च. छ. ज. ज. शूर्पनखी. २ घ. मेकाकीतुभयंकरा. ख. च. मेकाकीतुभयंकरी. ३ रावणो नामेत्येकश्लोकस्यस्थाने ड. झ. ट. पाठेषु. रावणोनाममेभ्रातायदितेश्रोत्रमागतइत्यर्धमेवदृश्यते. ४ क. ख. ग. चव. छ. ज अ. राक्षसोराक्षसाधिपः. ५ घ. छ. ज. सोयं. क. ख. च. योयं. अ. साक्षाद्विश्रवसः. ६ अस्मिञ्श्लोके पूर्वोत्तरार्धयोः पौर्वापर्य ड. ट. पाठयोर्टश्यते. ७ क. ज. छ. ज. अ. निद्रतु. ८ ख. घ. विभीषणश्च. ९ ङ. झ. भर्तामे. १० छ. ज. अ जायारूपेण. ११ ड. इमामरूपां. १२ ग. च. छ. ज. अ. करालीं. १३ क. ख. ग. ड. ट. सहते. १४ क. ख. गा उ. झ. ट. कामी वा. रा. ९६ ६६ श्रामद्वाल्माकरामायणम् । [ आरण्यकाण्डम् ३ इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम् । इदं वचनमारेभे वतुं वाक्यविशारदः ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे सप्तदशः सर्गः ॥ १७ ॥ अष्टादशः सर्गः ॥ १८ ॥ रामेणश्शूर्पणखांप्रतिस्वेनतदपरिग्रहेतूक्तिपूर्वकंसोपहासंलक्ष्मणवरणचोदना लक्ष्मणेनसयुक्तयुपन् यासंचोदितया शूर्पणखयापुनारामंप्रतिस्वपरिग्रहप्रार्थनापूर्वकंसीताभक्षणोद्यम ॥ २ ॥ रोमचोदनयालक्ष्मणेनछिन्नकर्णनासयाशूर्पणखया खरसमीपगमनम् ॥ ३ तैतः शूर्पणखां रामः कामपाशावपाशिताम् ।। खेच्छया श्लक्ष्णया वाचा सितपूर्वमथाब्रवीत् ॥१॥ कृतदारोसि भवति भार्येयं दयिता मम ॥ त्वद्विधानां तु नारीणां सुंदु:खा ससपखता ।। २ ।। अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनः । श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान् ।। ३ ।। ॐअपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः । अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति ।। ४ ।। तोदरी ।। २८-२९ ॥ तां मदिरेक्षणां मद्यति | त्यहमित्यस्मिन्नर्थे निपातः । भवतीति शूर्पणखाया दर्पयतीति मदिरं तादृशमीक्षणं यस्यास्तां । मददर्प-| संबोधनं । इष्टत्वेन त्यतुमनर्हत्याह-दयितेति । शोभनयोरित्यस्माद्धातोः “ इषिमदिः -' इत्यादिना | तर्हि * तुल्योनेकत्रदक्षिण ? इत्युक्तदक्षिणो भवे किरच् प्रत्ययः । अत्रसाधात्रिंशच्छोकाः ॥ ३० ॥ इति | त्याशङ्कयाह-त्वद्विधानामिति । सुदु:खा सुतरां श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्रमे-|दुःखकरी । सपल्या सहिता ससपत्री तस्या भावः खलाख्याने आरण्यकाण्डव्याख्याने सप्तदश: | ससपन्नता । “त्वतलोर्गुणवचनस्य ? इति पुंवद्भावः । १७ गुणत्वं चास्य न शुकृतादिवत् किंतु कठिनत्वमित्या दिवद्रव्यत्वव्यावृत्ति: । अत : सपत्नीसाहित्यरूपगुणव अथ खरक्रोधहेतुः शूर्पणखाविरूपकरणमष्टादशे । | चनत्वात्पुंवद्भाव ॥ २ ॥ अकृतदारः असहकृतदार ततः तत्र पर्णशालायां । अथ शूर्पणखावचनानन्तरं । | इत्यर्थः । “ न वितथापरिहासकथास्वपि ?' इत्युक्तः स्वच्छया स्पष्टार्थया श्लक्ष्णया मृळद्या। काम एव पाशः | “अनृतं नोक्तपूर्व मे न च वक्ष्ये कदाचन' इत्युक्ते तेनावपाशितां संजातपाशां बद्धामित्यर्थ इति नार्थः ।। ३ । पूर्वं भार्यासुखं ज्ञात- ॥ १ ॥ | श्राकृतदार कृतदारः स्वीकृतभार्यः । करोतेरनेकार्थत्वात् । अस्मी-|मनेन पूर्वी “ पूर्वादिनिः ?' इति इनिः । न पूर्वी “टीका० मदिरेक्षणां रक्तलोचनां ॥ ३० ॥ इतिसप्तदशस्सर्गः ॥ १७ ॥ ति० खेच्छयेतिपाठे परिहासविनोदेनेत्यर्थः । अतएवस्मितपूर्वमितितीर्थः । खच्छन्दामितिपाठोयुक्तः । स्वेच्छाचारिणी मित्यर्थः । स० स्वेच्छया खपतिखापेक्षया ॥ १ ॥ ति० कृतदारः ऊढभार्यः । इयंभार्यामम दयिता संनिहिताचेतिशेषः । सपन्नता सशत्रुता । पत्युर्भार्यान्तरंहिभार्यान्तरस्यशत्रुभूतंभवति । सपलीसाहित्यमितिवार्थः । अगुणवचनत्वेप्यार्षःपुंवद्भावः । सपत्नीशब्दश्चसपन्नप्रकृतिकोपिभर्तुर्द्धितीयभार्यायामेवरूढइतिध्येयं । शि० नन्वियंतुमयाभक्ष्यतइत्यत आह-दयितेति । अ तिप्रिया । एतेन न भक्षणीयेतिसूचितं । ननुमयासहइयमपितिष्ठत्वित्यत आह-त्वद्विधानामिति ॥ २ ॥ ती० “गुरुणापि समंहास्यंकर्तव्यंकुटेिलंविना ?” इतिन्यायेन भ्रातृविषयमपिपरिहासंप्रयोजयंत्रामोलक्ष्मणविषयत्वेनप्रवृत्याभासप्रत्यायकैस्तात्पर्येण निवृत्तिप्रतिपादकैश्लिष्टशब्दैरुत्तरमनुभाषते—अनुजइत्यादिना । ति० अकृतदारः अकृतपरदारपरिग्रहइति धातूनामनेकार्थ खादसंनिहेितदारइतिवाहृदिस्थोर्थः । नहिरामोमिथ्याबूते । परिहासादौमिथ्याभाषणे न दोषइत्यनेनसूच्यतइतिवयं ॥ ३ ॥ शि० अकृतदारः न कृताः वनेखीकृता दारायेनसः । अतएवापूर्वी पूर्वभार्याभाववान् अतएवभार्ययाऽथप्रयोजनवांश्च [ पा० ] १ अस्यार्धस्यवैपरीलेनैकमर्ध ततोऽधिकमर्धद्वयंच क.ख. पाठयोर्टश्यते. इत्येवमुक्त्वाकाकुत्स्थंप्रहस्यमदिरेक्षणा । देवीलक्ष्मणमध्येतुबभूवावस्थितापुनः । संप्रहासनिमित्तंतुरामःशूर्पणखांतत:इति. २ क. ग. छ. ज. अ. मदिरेक्षणः. ३ क ग. ड. च. ज.-ट. तांतु. ४ क. शूर्पनखीं. ५ क. ख. ड: -ट. स्वेच्छया. ६ च. ज. ट. सुदुःखाच. ख. सुदुःखाहेि ७ ख. च. ज. अपूर्वभार्यया. घ. अपूर्वभावोभार्यार्थी. च. शीलवान्प्रिय८ घ. रूपस्यच | । सर्गः १८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । {{ एनं भज विशालाक्षि भर्तारं भ्रातरं मम ॥ असपत्रा वरारोहे मेरुमर्कप्रभा यथा ॥ ५ ॥ इति रामेण सा प्रोक्ता राक्षसी काममोहिता । विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत् ।। ६ ।। अस्य रूपस्य ते युक्ता भार्याऽहं वरवर्णिनी । मया सह सुखं सर्वान्दण्डकान्विचरिष्यसि ।। ७ ।। एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः । ततः शूर्पनखीं मित्वा लक्ष्मणो युक्तमब्रवीत् ।। ८॥ कथं दासस्य मे दासी भार्या भवितुमिच्छसि ।। सोहमार्येण परवान्भ्रात्रा कमलवर्णिनि ।। ९ ।। समृद्धार्थस्य सिद्धार्था मुदितामैलवर्णिनी ॥ आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी ।। १० ॥ ऐनां विरूपामसतीं करालां निर्णतोदरीम् । भार्या वृद्धां परित्यज्य त्वामेवैष भजिष्यति ।। ११ ॥ को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि । मानुषीषु वरारोहे कुर्याद्रावं विचक्षणः ॥ १२ ॥ इति सा लक्ष्मणेनोक्ता कैराला निर्णतोदरी ॥ मन्यते तैद्वचस्तथ्यं परिहासाविचक्षणा ॥ १३ ॥ सा रामं पर्णशालायामुपविष्टं परंतपम् । सीतया सह दुर्धर्षमब्रवीत्काममोहिता ।। १४ ।। ६७ अपूर्वी चिरादज्ञातभार्यासुख इत्यर्थः । अतएव भा- | वितुमिच्छसि । कस्य दासस्त्वमित्यत्राह--सोहमिति । र्यया अर्थी प्रयोजनवान् । इदं वचनद्वयं स्वभार्या- | अहमार्येण ज्येष्टनभ्रात्रा । परवान् नाथवान् । “दूराः विषयकान्तराशयेन प्रयुक्तं । अनुरूपश्च ते भर्तेत्यत्र | नात्मोत्तमा:परा : ?' इत्यमरः । तस्य दासोहमित्यर्थः । अभर्तेति चच्छेदेनान्तराशय: । रूपस्यास्य कुत्सितस्य | अकमलवार्णिनीत्यपि चच्छेदः ।। ९ । सिद्धार्था सिद्धः रूपस्येत्यर्थः ।। ४ । विशालाक्षी वर्तुलतया विशाला- | निवृत्तिः । * अर्थोभिधेयरैवस्तुप्रयोजननिवृत्तिषु क्षीत्वमपि गम्यते । अर्कप्रभा मेरुं यथा भजति तथे- | इत्यमरः । अमुदिता मलवर्णिनीत्यपि । यवीयसी कनि त्यन्वयः । अर्कप्रभा मेरुं प्राप्ता यथा निवर्तते तथेत्य- | ष्ठा हीना च ।। १० । सीतायां विद्यमानायां कथं प्यर्थः । एवं रामो दयालुतया स्वस्मिन्काममोहेन प्रा- | मां परिग्रहीष्यसीत्यत्राह-एनामिति । एतादृशावस्थां प्तायाः स्त्रियाः सहसा धिकारेण दुःखं मा भूदिति | त्वामेव परित्यज्य सीतां भजिष्यतीति हार्दोर्थः । अ परिहासकथां प्रवर्तयामास ।॥५-७॥ शूर्प इव नखो | सतीं अप्रशस्तामिति सीतापक्षे । अतो नपुरः स्फूर्तिक यस्याः सा शूर्पनखी संज्ञाया अविवक्षितत्वात् | दोषः । करालां दन्तुरां । निर्णतं निरतिशयं उद्रं य स्वाङ्गाचोपसर्जनादसंयोगोपधात् ' इति ङीष् । |स्यास्तां ।। ११ । कोहीति । विपरीतलक्षणा ।। १२ ।। असंज्ञात्वादेव .“पूर्वपदात्संज्ञायां-' इति णत्वाभा- | परिहासाविचक्षणा परिहासानभिज्ञा ॥ १३ ॥ पर्ण वः ।। ८।। दासस्य मे भार्या भूत्वा कथं दासी भ- | शालायामित्यनेन लक्ष्मणो बहिरेव स्थित इति गम्यते यदिभविष्यतितदाभर्ताभविष्यति । भविष्यतीत्यावर्तते ॥ ती० अपूर्वभार्ययाचाथतिपाठेअयमर्थः । अपूर्वी नूतना या भार्या तामे वार्थयतीति साच त्वमेवभविष्यसीतिपरिहासानुकूलःप्रातीतिकोर्थः । अन्तराशयतु अकृतदारः अकृतपंरदारपरिग्रहः असंनिहि तभार्योवा । अपूर्वभार्यया प्रथमभार्ययैवाथ चरितार्थः । शीलवान् एकपत्रीत्रतशीलः । प्रियदर्शनः प्रियेषुमित्रेषुदर्शनंदृष्टिर्यस्य सतथोक्तः । ते अभर्तेतिछेदः । अनुरूप: खभार्यानुरूपइतियावत् । अस्यरूपस्य योग्यइतिशेषः । भूविष्यति काकादरेणनभविष्य तीत्यर्थः । यद्वा अस्यरूपस्यानुरूपोभविष्यतीतिकाकुः ॥ ४ ॥ ती० भर्तारं मद्दास्यकर्मणाऽस्मत्पोषकमित्यन्तराशयः ॥ ५ ॥ स० सहसेल्यव्ययं प्रथमैकवचनंच । बलात्कारेण हसेनहासेनसहितेतिचार्थः ॥ ६ ॥ स० आर्येणपरवान् आर्यौभिन्नपरवान् कमलवर्णिनि कमलसदृशवर्णवति । पुण्डरीकवद्यशखिनीतिवा । “ वर्णोरूपयशोक्षरे ?” इतिविश्वः ॥ ९ ॥ स० अमलवर्णिनि शुद्धाक्षरालापे ॥ १० ॥ ती० वस्तुतस्तुविरूपां विशेषरूपां त्रिलोकसुन्दरीमित्यर्थः । असतीं नविद्यते अन्यासतीयस्यास्तां । पर मपतिव्रतेत्यर्थः । करालां उन्नतां । “करालोदन्तुरेतुझेदारुणेपिचकथ्यते' इतिनिघण्टुः । निर्णतोदरीं निर्णतंनित्रंउदरंयस्यास्सातां । [ पा०] १ ख. सुप्रोक्ता. २ च. छ. ज. अ. सहसारामं. ३ च. ज. शूर्पणखां. ४ क. ख. ग. वाक्यं घ. युक्ति. ५ च छ. ज. अ. वरवर्णिनी. क. कामरूपिणी. ६ ड. झ. अ. ट. एतां. ७ क. ख. घ. वृद्धांभाय. ८ च. छ. ज. अ. रतिंकुर्या द्विचक्षणः. ९ ख. च. छ. ज. कराली. १० ड. झ. ट. तद्वचस्सल्यं. छ. ज. तद्वचःपथ्यं ६८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ ऐनां विरूपामसतीं करालां निर्णतोदरीम् ॥ वृद्धां भार्यामवष्टभ्य मां न त्वं बहुमन्यसे ॥ अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम् ॥ त्वया सह चरिष्यामि निःसैपला यथासुखम् ॥ १६ ॥ इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा । अभ्यधावत्सुसंक्रुद्धा महोल्का रोहिणीमिव ।। १७ ।। तां मृत्युपाशप्रतिमामापतन्तीं महाबलः ॥ निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत् ।। १८ ।। क्रूरैरनायैः सौमित्रे परिहासः कथंचन । न कार्यः पश्य वैदेहीं कथंचित्सौम्य जीवतीम् । इमां विरूपामसतीमतिमत्तां महोदरीम् ।। राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि ।। २० ।। इत्युक्तो लक्ष्मणस्तस्याः कुद्धो रामस्य पार्श्वतः । उद्धृत्य खङ्गं चिच्छेद कैर्णनासं महाबलः ॥ २१ ॥ निकृत्तकर्णनासा तु विस्खरं सा विनद्य च । यथागतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥ २२ ॥ सा विरूपा महाघोरा राक्षसी शोणितोक्षिता । ननाद विविधान्नादान्यथा प्रावृषि तोयदः ॥२३॥ सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना । प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥ २४ ॥ ततस्तु सा राक्षससंघसंवृतं खरं जनस्थानगतं विरूपिता । उपेत्य तं भ्रातरमुग्रदर्शनं पपात भूमौ गगनाद्यथाऽशनिः ॥ २५ ॥ ततः सभार्य भयमोहमूच्छिता सलक्ष्मणं राघवमागतं वनम् । विरूपणं चात्मनि शोणितोक्षिता शशंस सर्व भगिनी खरस्य सा ।। २६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे अष्टादशः सर्गः ॥ १८ ॥ ॥१४॥ अवष्टभ्य अवलम्ब्य ॥१५॥ पश्यतस्तव त्वयि | प्राण्यङ्गत्वादेकवद्भावः । रामे बद्धभावाया अपि शूर्प पश्यति । निःसपत्ना निष्प्रतिबन्धिका ॥ १६ ॥ | णखायास्तदीयापचारेण हानिजीतेत्यनुसन्धेयं ॥२१ ॥ अलातसदृशेक्षणा निज्वलकाष्ठान्नितुल्यक्षणा । उल्का | यथागतं आगतमार्गमनतिक्रम्य । वनं प्रदुद्रावेति निर्गतज्वाला सा चोत्पातकालभाविनी प्रकृते विवक्षि- | संबन्धः ।। २२ ।।' शोणितोक्षिता रतेन सिक्ता । ता ॥ १७ ॥ निगृह्य हुंकारेण प्रतिषिध्य ।। १८ । अ-| नादान्ननाद् नादांश्चकारेत्यर्थः । ओोदनपाकं पचतीति नायैः दुर्जनैः । कथंचिज्जीवतीं शूर्पणखायाः क्रौर्य-| वत् । प्रावृषि वर्षाकाले ॥२३॥ विसरन्ती स्रवन्ती । मालोक्य कथंचित्स्वास्थ्यमापन्नां ।। १९ । पूर्वमेव | रुधिरं रक्तं । प्रगृह्य उद्यम्य ।। २४ । तं रामवध्यत्वेन विरूपां पुनर्विरूपयेति भावः । एतावत्पर्यन्तमपरा- | प्रसिद्धं । यथाऽशनिः अशनिरिव । गगनात् भूमाँ धाभावातूष्णीं स्थितं अद्य सीताक्रमणव्याजेनेमां | पपात ।। २५ । उत्तरसर्गार्थमेकेन संगृहाति-तत विरूपयेत्यर्थः ।। २० । तस्याः कर्णनासमित्यन्वयः । | सभार्यमिति । भयजो मोहो भयमोहः निःसंज्ञता तनुमध्यामित्यर्थः । वृद्धां ज्ञानशीलगुणवृद्धामित्यर्थः ॥ ११ ॥ ति० अनायैः परिहासोनकथमपिकार्यइत्यत्रानुभवंप्रमाणयति । पश्यवैदेहींभक्षयितुमुद्युक्ता । अस्मत्कृतपरिहासदोषादितिशेषः । हेसौम्य कथंचिज्जीवतीमेवेत्युत्तरश्लोकान्वयि । कतक० इदं परिहासेनाप्यनृतवचनंसल्यनिष्ठस्यरामस्यसर्वानर्थमूलं । मूलाविद्यायांमायायांबीजावेशमूलंच ॥ १९ ॥ टीका० कर्णनासमित्युप लक्षणे । स्तनोष्ठमपीत्यर्थः । उक्तंचभारते “ निकृत्तकर्णनासोष्ठांचकारघुनन्दनः ?' इति । स्कान्देच “ लक्ष्मणस्तूर्णमुत्थायकर वालेनवीर्यवान् । कणस्तनौनासिकांचअच्छिनद्रामशासनात्' । स० कर्णनासेइतिपाठे छान्दसएकवद्भावाभावः । यद्वा कर्णश्च नासाचकर्णनासं । कर्णनासंचकर्णनासंचकर्णनासेइत्येकशेषाद्विवचनोपपत्तिः ॥२१॥ति० अत्रेदंबोध्यं—दशवर्षगमनोत्तरंपुनस्सुती क्षणाश्रमगमनंरामस्य । तत्रचवर्षाकालापगमपर्यन्तंस्थित्वा िकंचिच्छिष्टएकादशेऽगस्त्याश्रमगमनं । ततोवर्षाकालारंभेपञ्चवट्यांवासः। मयूरनादितारम्याः” इतितत्रोक्तः । एवंवसतस्तस्यशरद्यपायेहेमन्तर्तुःप्रविष्टइत्युक्तरत्रद्वादशवर्षपूर्तिः। “पञ्चमेपञ्चमेवर्षेद्वैौद्वावधि [ पा० ] १ ख.-च. ज.-ट, इमां. २ ड. झ. ट. नमांखं. च. छ. अ. मांख्खंन. ३ ड, निस्सपत्नी. ४ ड. झ. ट अभ्यगच्छत्, ५ ट. प्रगृह्य. ६ क.-ट. पश्यतः. ७ ड. झ. ज, ट. कर्णनासे. ८ ख. ग. घ. विकृत्त. ९ च. छ. ज: महानादा. १० ड. झ. ट. मुग्रतेजसं सर्गः १९] ४४ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । एकोनविंशः सर्गः ॥ १९ ॥ खरेण शूर्पणखांप्रतिद्वैरूप्यकारिजनप्रश्ने तयातंप्रति रामवृत्तान्तकथनपूर्वकंतचोदनयालक्ष्मणेनस्वस्यवैरूप्यकरणोक्तिः ॥ १ ॥ खरेण रामलक्ष्मणवधंचोदितैश्चतुर्दशभीराक्षसैः शूर्पणखयासह रामाश्रमाभिगमनम् ॥ २ ॥ तां तैथा पतितां दृष्ट्र विरूपां शोणितोक्षिताम् । भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः ॥ १ ॥ उत्तिष्ठ तावदाख्याहि प्रमोहं जहि संभ्रमम् ॥ व्यक्तमाख्याहि केन त्वमेवंरूपा विरूपिता ।। २ ।। कैः कृष्णसर्पमासीनमाशीविषमनागसम् ॥ तुदत्यभिसमापन्नमङ्गुल्यग्रेण लीलया ।। ३ ।। कैः कालपाशमासज्य कण्ठे मोहान्न बुध्यते । यस्त्वामद्य समासाद्य पीतवान्विषमुत्तमम् ॥ ४ ॥ बलविक्रमसंपन्ना कामगा कामरूपिणी । इमामवस्थां नीता त्वं केनान्तकसमा गता ।। ५ ।। देवगन्धर्वभूतानामृषीणां च महात्मनाम् ॥ कोयमेवं विरूपां त्वां महावीर्यश्चकार ह ॥ ६ ॥ न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम् । अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम् ॥ ७ ॥ तेन मूच्छिता व्याप्ता । राघवं वनमागतं शशंस आ-|निघण्टुः । ईकारान्तोष्याशीशब्दोस्ति । तुदति व्यथ त्मविरूपणंच सर्व शशंस समूलं शशंसेत्यर्थः । खरस्य |यति। अभिसमापन्ने आभिमुख्येनागतमिति शीघ्रप्रती भगिनी सपत्रीमातृपुत्रत्वान्मातृष्वसेयत्वाचेति पूर्वमु-|कारमूलं । अङ्गुल्यग्रेण लीलयेति प्रभावानभिज्ञत्वो पपादितं ।। २६ ।। इति श्रीगोविन्दराजविरचिते |क्तिः । अनेनस्वस्यलीलया सद्य:प्रतीकारसामथ्र्य द्योतिः श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड- | तं ।। ३ । पुनरपि खमहिमानं प्रकटयञ्शूर्पणखां व्याख्याने अष्टादशः सर्गः ॥ १८ ॥ चाश्वासयन्पृच्छति-क: कालेति । यः कण्ठे काल पाशं मृत्युपाशं । अासज्य आबध्य । न बुध्यते उत्त अर्थ खरवधमूलभूत:खरक्रोध उच्यते एकोनविंशे। |रक्षणे खमरणं न जानातीत्यर्थः । यश्च त्वां आसाद्य भगिनीं ज्येष्ठां ॥ १ ॥ प्रमोहो विसंज्ञता । संभ्रमञ्चि- | प्राप्य । उत्तमं विषं कालकूटं पीतवान् स क इत्यन्वयः । ताप्रतिष्ठा । एवंरूपा यथा भवसि तथा विरूपितेत्यः | अत्र आसादनशब्देन विरूपकरणमुच्यते । त्वदासाद्न थैः ।। २ । उत्तरकाल एवापकर्तुरनिष्टावासिंसूचय- | रूपं विषमित्यर्थः ।। ४ । अथ विस्मयेन पृच्छति न्पृच्छति-क इति । कृष्णेयमोघविषत्वव्यञ्जनाय । | बलेति । इतो गता त्वं केनमामवस्थां नीतेत्यन्वयः॥५ ॥ आसीनं निश्चलमित्यर्थः । आशिषि दंष्ट्रायां विषं |देवेत्यादि । निर्धारेण षष्ठी । देवादीनां मध्ये '। अयं यस्येति सर्पविशेषणं । पृषोदरादित्वात्सकारलोप । | एतादृशकार्यकर्ता कः एवं विरूपां चकार ।। ६ ।।
- आशीरुरगदंष्ट्रायां प्रियवाक्याभिषङ्गयोः ? इति । खनिश्चयमाह-नहीति । अत्रतमित्यध्याहायै । तस्य
कमासकौ' इत्युत्तेर्मार्गशुकैकादश्यांत्रयोदशारंभ । अतएवपादाउर्त्त-“ तत्र तु द्वादशाब्दानि रामस्य अतिचक्रमुः । कस्मिन् विदथ काले तु राक्षसी कामरूपिणी । तत्र शूर्पणखा भेजे राघवं रावणानुजा” इतिकेचित् । अन्येतु त्रयोदशेकिञ्चिदवशिष्टश्शूर्प णखागमनं ततोमाघेसीताहरणमित्याहुः । भारतेयुधिष्ठिरवनवासस्याधिकमासंगृहीत्वाऽर्वागेवसमाप्तः । “पञ्चमेपञ्चमेवर्षेद्वैौमासावु पजायतः । एषामभ्यधिकामासाःपञ्चद्वाट्शक्षपाः। त्रयोदशानांवर्षाणामितिमेवर्ततेमतिः' इतिभीष्मेणोक्तत्वात्तद्रीत्याऽत्रापितथै वोचितमितिपूर्वव्याख्यैवयुक्तेतिममभाति । यत्तुतत्रत्रयोदशाब्दानिरामस्यअतिचक्रमुरितिपापाठःकचित् तत्रापिप्रवेशमात्रेणतद तिक्रमव्यवहारः । यथान्येतु वादिनामर्धावस्थितौतच्यवहारइतिबोध्यं । प्रचुरतुद्वादशाब्दानीत्येवपाठः ॥ टीका० सर्गफलं कर्णनासापहारंचञ्श्रृण्वतांपठतामपि । नजातुमानभङ्गस्याद्रघुनाथप्रसादतः ।' इतिस्कान्दे ॥२६॥ इत्यष्टादशस्सर्गः ॥ १८ ॥ ती० बलंआत्मशक्तिः । विक्रमः पराभिभवनसामथ्यै ॥ ५ ॥ ती० अमरेष्विति । अत्रमहेन्द्रशब्दोविशेष्यं । पाकशासन [पा० ] १ क. ख. ग. तदा. २ ग. क्रोधसंरक्तः. ख. कोपसंतप्तः. ३ व्यक्तमाख्याहील्यर्धमारभ्यदेवगन्धर्वभूतानामित्यर्ध पर्यन्तंविद्यमानानामष्टानामधानांपैौर्वापर्ये च. छ. ज. अ. पुस्तकेषु. यस्लामद्य. बलविक्रमसंपन्ना. इमामवस्थां. देवगन्धर्व व्यक्तमाख्याहेि. कःकृष्णसर्प. तुदत्यभि. कःकालपाशै. एवंक्रमेणदृश्यते. ४ ड. छ. रूपविरूपिता.५ घ. कृतान्तसममापन्न. ६ व छ. जे. झ. अ. ट. कालपाशंसमासज्य. ७ क. ख. घ. मता. ८ ख. सुमहात्मनां. ९ क-ट. महावीर्यस्खांविरूपां. १० क ग. ड-ट. अमरेषु श्रीमद्वाल्मीकिरामायणम् ४ अद्याहं मार्गेणैः प्राणानादाये जीवितान्तकैः ।। सलिले क्षीरमासत्तं निष्पिबन्निव सारसः ॥८ निहतस्य मया. संख्ये शरसंकृत्तमर्मणः ।। सैफेनं रुधिरं दैत्तं मेदिनी कॅस्य पास्यति ॥ ९ ॥ कस्य पत्ररथाः कायान्मांसमुंत्कृत्य संगताः प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ।। १० ।। तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः ॥ मयापकृष्टं कृपणं शक्तात्रैtतुमिहाहवे ।। ११ । उपलभ्य शैनैः संज्ञां तं मे शंसितुमर्हसि । येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता ।। १२ । इति भ्रातुर्वचः श्रुत्वा कुद्धस्य च विशेषतः ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत् ।। १३ ।। तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ १४ ॥ गर्वविशेषद्योतनाय इन्द्रस्य विशेषणद्वयं उत्कृत्य उच्छिद्य । संगता: संघशः समवेताः ॥१० प्राणान् तस्येति शेषः । जीवितान्तकैः शत्रुजीवितवि-|मया आहवे अपकृष्टं आकृष्टं इहेति युद्धसन्निधानोक्ति नाशकरैः । मार्गणैः बाणै: । सारसः हंसविशेष ११ । उपलभ्य प्राप्य । दुर्विनीतेन दुर्जनेन ॥ ८॥ संख्ये युद्धे। शरसंकृत्तमर्म णच्छिन्नमर्म- | विक्रम्य शौर्यं कृत्वा ॥ १२ ॥ विशेषतः अतिशयेन कुद्धस्य कृतक्रोधस्य ननु व्यक्तमाख्याहेि रक्तं रक्तवर्ण । अचिरप्रवृत्तत्वमनेनोच्यते । मेदिनी |केन त्वमेवंरूपा विरूपितेति पृच्छन्तं खरं प्रति भूमिः ॥ ९ ॥ पत्ररथाः पक्षिणः । कायात् देहात् पुत्रौ दशरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ?’ इत्येव सहस्राक्षशब्दौविशेषणे । एतेषुषष्ठयर्थेद्वितीया । यथामहेन्द्रस्येतिदृष्टान्त पाकं पाकाख्यंवृत्रासुरभ्रातरं शासितवानितिपाकशा संनः । अन्तरेणसहस्राक्षमितिपाठे महेन्द्रमन्तरेण इन्द्रविना । कोममविप्रियंकुर्यात् तैनहिपश्यामीत्यन्वयः । ति० महेन्द्रमित्य स्यान्तरेणेतिशेषः । मनुष्यादीनांतुखाप्रियकरणेसंभावनैवनेतिभाव ति० जीवितान्तगैः जीवितस्यान्तंगमयन्तिप्रापय न्तितैः । तृषयानिष्पिबन् सारसोहंसो यथा सलिले आसत्तंक्षीरमादत्ते एवंप्राणानादास्यइत्यर्थ ती०'श्रीरामचन्द्रेदोषा णामभावादुणोक्तयैवतंबोधयति--तरुणावित्यादि । तनि० एतत्पुत्रावेतन्नामकावितिवक्तव्ये सौन्दर्यवर्णनमस्यावैरूप्यप्रप्ता वपिवैराग्योत्पत्त्यभावेन । काममोहितत्वादवशा भ्रातुस्संनिधावांच्यमपिह्मदतमेवाह विषयाभिनिवेशवन्तोह्यनुकूलप्रतिकूल विचारमन्तरेणप्रथमंमनसियलमंतदेवानुवदन्ति । यद्वा “ सर्वाणिरूपाणिविचिल्यधीरःनामानिकृत्वा इतिवत्प्रथमंरूपोदाहरणं अथवा सुप्तमत्तकुपितानांभावज्ञानंदृष्टमितिकुपितखाद्भावज्ञानंप्रकाशितं । यद्वा एवंराक्षसावासवनप्रवेशविरूपकरणाभ्यां तौबलि ष्ठावितिमाभैषीः किंतुमृदुप्रकृतिकावित्युच्यते । यद्वा “युवाकुमारं इत्यादिवेदान्तसिद्धमर्थराक्षस्याचष्टे व्यक्तमेषमहायो गी ” इतिमन्दोदरीवत् परखंखलुमुक्तवेदं लेहस्तु दशरथादिभिःकार्यः तदविशेषेणराक्षस्या जातं ज्ञानंन्नेहवेत्युभयं रघुनन्दनौ न्दर्यवैलक्षण्यमहिन्नेतिज्ञेयं । ननुरूपसंपदाप्रथमंतरुणखादिविशेषणविशिष्टश्रीरामेभावानुबन्ध लक्ष्मणेतुविरूपकरणाद्वेषः । उ भयोःप्राधान्येनप्रहर्णकथमितिचेत्परस्परस्यसदृशावितितारुण्यादिसामान्याद्रामप्रत्याख्यानेलक्ष्मणेपिभावबन्धनात् रामेणापिकर्ण नासच्छेदाभ्यनुज्ञानेनद्वेषसाम्याच नदोष ताभ्यामुभाभ्यामिमामवस्थांसंप्राप्सेतिवक्ष्यति कथं युगपदेकस्याद्वयोर्भावबन्धो जातः। ज्येष्ठकनिष्ठभावानुसंधानेपिनतारुण्यवैषम्यं। तेनोभयत्रैकधा(दा)भावबन्धः तारुण्यैक्येपिरूपवैषम्ये अन्यथाभावबन्धस्या तचनेत्याह । रूपसंपन्नौ । लोके मन्मथादिभिःरूपापेक्षया यथाप्रार्थनीयौभवेतां तथा रूपसमृद्धौ एतदङ्गप्रत्यङ्गसौष्ठवलेशया रूपदाक्षिण्यसंपन्नःप्रसूतः” इत्युक्तरीत्या उत्पत्तिसिद्धरूपसमृद्धौ नतुवयउपचितरूपसमृद्धौ । “रामे तिरामेतिसदैवबुद्धयाविचार्यवाचाबुवतीतमेव' इत्येतादृशातिव्यामोहजनकरूपसंपन्नौ । सुकुमारौ आलिङ्गनेकाठिन्यरहितावयवौ पुष्पसमुदायालिङ्गनवत् । अतएव शिरीषपुष्पसाम्यं । सौकुमार्यप्रयुक्तदौर्बल्यंपरिहरति-महाबलाविति । बलंमनुभवसाम थ्यं । तेन रामतुसीतयासार्ध िवजहारबहूनृतून्” इत्युक्तरीत्याऽनवरतकान्तानुभवसंभवेपिबलहानिराहित्यमुक्तं एतेन राक्षसजातिप्रयुक्तकठिनप्रकृतियुक्ताया अपिखस्याःसमरतिप्रदानसामथ्र्यमभिप्रेतं । स्त्रीणांतुखानुभवविशेषैः पुरुषोजेतव्यइतिमं म्यक्प्रकाशते । यद्वा पुण्डरीकंसितांभोजं । अनेन सखगुणप्रचुरतयादृष्टिप्रसन्नतोच्यते नतुमहापुरुष तमतिक्रम्यखबलाधिक्येनक्रीडायांख्रियं जयति स महाबलः । पुण्डरीकविशालाक्षौ अवयवानांसौन्दर्यसमीपगमने लक्षणोपयुक्तरक्तान्तवं कनीनिकानैल्यंचनिवार्यते । अथवा मनुष्यावतारेणपरखगोपनेपि “कप्यासं पुण्डरीकाक्ष' इत्युक्तपुण्ड रीकाक्षखंप्रकाशतएव किंच क्षीरसमुद्रवन्नेत्रविशालखगांभीर्यकेनापिनिश्चेतुमशक्यं लोकरीत्यापुण्डरीकसाम्यमुक्तं । वस्तुतस्तु [ पा०] १ झ. जीवितान्तगैः. २ ड. सफेनरुधिरं. ३ ड. झ. ट. कस्य. ४ ड. झ. ट. पातुमिच्छति. ५ ध. मुदृत्य ६ ड-ट. त्रातुमहाहवे. ७ च. ज. अ. ततः. ८ क घ. निष्क्रम्य
[ आरण्यकाण्डम् ३
। सर्गः १९] ४४ श्रीमद्वैौविन्दराजीयव्याख्यासमलंकृतम् । वक्तव्ये तरुणावित्यादिना रामादिसौन्दर्यादिकं किम-|तेन * उत्पन्न द्रव्यं क्षणमगुणं तिष्ठति ?” इतिन्यायं थै कथयतीति चेत् अस्या वैरूप्ये जातेपि वैराग्याज-|विहाय * रूपदाक्षिण्यसंपन्नः प्रसूतः ? इत्युक्तरीत्या ननात्काममोहातिशयेन भ्रात्रादिसन्निधानेपि हृदूतमे-| धर्मिणा सहैवोत्पन्नरूपावित्यर्थः । वयोरूपसत्त्वेपि वोक्तवती । अनुकूलानां प्रतिकूलानां च रामं दृष्टव-|किं कठिनस्पर्शौं नेत्याह-सुकुमारौ । परुषतरभव तामयमेव स्वभावः । अतएव * यानि रामस्य चिह्वा-|च्छरीरवन्नभवत्यनयोशरीरं किंतुपुष्पहाससुकुमारौ । नि ? इति पृष्टवतीं सीतां प्रति। * त्रिस्थिरस्रिप्रल-| एवं सौकुमार्यसत्त्वपि रतिवैयात्ये किं श्रान्तौ स्यातां म्बश्च ? इति वक्तव्ये * रामः कमलपत्राक्षः सर्वस-| नेत्याह-महाबलौ । * रामस्तु सीतया सार्ध विज त्वमनोहरः ? इत्येवमाह हनुमान् । यद्वा । * सुप्त-|हार बहूनृतून्' इत्याद्युक्तरीत्याऽनेकर्तुषु विहरणेपि प्रमत्तकुपितानां भावज्ञानं दृष्टं ? इति न्यायेन कर्ण-|श्रमलवरहेितौ । एवं समुदायशोभासंपन्नत्वेपि किम नासाच्छेदेनप्रमत्ता कुपिता च शूर्पणखा हृतमेवाह। वयवशोभासु वैकल्यं नेत्याह-पुण्डरीकविशालाक्षौ । | तरुणौ कामिनीनां प्रथमाकर्षकं वय एव हि अतस्त-|“संरक्तनयनाघोरा ? इत्युक्तरीत्या त्वादृशनयनवन्न दुच्यते । परस्परपरिहासकरणेनोभयत्र भावबन्धावि-|भवति तन्नयनमित्यर्थ पुण्डरीकं सिताम्भोजं । शेषाद्विवचनं । वयसातुल्यत्वेपि रूपेकिमनयोस्तारत-| तमोगुणोद्रेकेण निद्राकषायितत्वं रजोगुणोद्रेकेण म्यमस्ति नेत्याह-रूपसंपन्नौ । रूपं सौन्दर्य तेन | संरक्तत्वं वा नास्ति । किंतु सर्वदा सत्त्वप्रसन्ननयना संपन्नौ समृद्धौ । इतरेषां कामादीनां रूपमाभ्यां भि-| वित्यर्थः । न केवलमेवावयवशोभातिशयः चीरकृ क्षित्वा संपादयितव्यमिति मन्यमानावित्यर्थः । यद्वा |ष्णाजिनाम्बरौ * केिमेिव हेि मधुराणां मण्डनं नाकृ रूपसंपन्नौ संपन्नरूपैौ । आहिताग्यादित्वात्परनिपात:॥ | तीनां ? इत्युक्तरीत्या वल्कलाजिनधारणेष्यतिरमणी अदीर्घमप्रेमदुघं ” इत्याद्युक्तरीत्याऽनुपममेव । अपिच बद्धमुक्तनित्यात्मकत्रिविधकोट्युभयविभूतिमेकप्रत्यनेनकटाक्षयितुं विशालत्वं । महाबलौ पुण्डरीकाक्षाविति बलंप्रदइर्य भयंजनयित्वा “ जितंतेपुण्डरीकाक्ष ?' इतिस्तुतिप्रसन्ननेत्रतांप्रकाशयति । सुकुमार पुण्डरीकविशालाक्षाविति नयनपुष्पबाणवंत्त्वमुक्तं अरविन्दस्यमदनबाणखात् । तेनश्शूर्पणखामनोदारकखंव्यज्यते । चीरकृष्णाजिनांबरौ आभरणरहितावेव मां मन्मथपीडितां कृत्वाव्यथयत इयमधिकमनोज्ञावल्कलेनापि' कालिदासेन । अतश्चीरकृष्णाजिनधारणेन तयोस्सैौन्दर्य न्यूनतांनैति । किंतु तत्तारुण्यादिगुणसमुदायरञ्जितमिदंचीरं रामशरीरसं निकर्षेणसर्वस्यापिहृदयाकर्षकंसत् “ रूपंसंहननंलक्ष्मींसौकुमार्यसुवेषताम् । ददृशुर्विस्मिताकारारामस्यवनवासिनः' इति खरूपः ध्यानपराणामिदमेव हृदयग्राहकंभवति । द्वितीययोजनायां तरुणौ “ऊनषोडशवर्षः नयुद्धयोग्यतामस्यपश्यामि' इत्याद्युक्तरीत्या युद्धायोग्यौ । यद्वा विषयप्रवणौ नतुयुद्धप्रवणौ । रूपसंपन्नौ “ कन्याकामयतेरूपं' इतिरूपेण वनिताजनानुरागजनकसौन्दर्य वन्तौ नतुपौरुषज्ञापकपराक्रमसंपन्नौ ॥ केवलमाकारसुन्दरौ नखन्तस्सारवन्तौ। अत्रहेतुः सुकुमारौ श्रीमत्कुमारतया श्रमासहनौ भवदीयरक्तलोचननिरीक्षणासहावत्युप्रभवदायुधनिपातंकथंसहेतां महाऽबलौ अत्यन्ताबलौ । स्त्रीनिमित्तंराज्यस्यागेनतयोर्बलंदृष्ट । यद्वा महतीरक्षणीया अबला ययोस्तौ । प्रतिबन्धकीभूताऽबलाचास्तीत्यर्थः । पुण्डरीकविशालाक्षौ भाविकार्यापरिज्ञानेन कर्ण नासच्छेदःकृतः इतःपरंकिं भविष्यतीति भयेन निर्निमेषेणप्रफुलनेत्रौ दैन्येनशीतायमाननेत्रौवा खस्थानसामथ्र्येपि जलादपनीत पुण्डरीकवदन्यत्रासामथ्र्यलोचनेनप्रकाशितं । खयमशक्तखेप्यैश्वर्यादिसंपत्तौप्रबलौ भवतः साचनेत्याह-चीरकृष्णाजिनांबरौ। वन्नाभावेन दारुचर्म मृगचर्मच वसानैौ । अतोद्रव्यसाध्यसेनासंपादनं कथमित्यर्थः । यद्वा आच्छादनमेकजातीयमपिन । किंतु स्थावरेणैकंदत्तं जङ्गमेनैकंदत्तमिति । तृतीययोजनायांतु तरुणैः “ ऊनषोडशवर्षः–’ इत्युक्तरीत्या अनतिबालावनतिवृद्धौच । यौवनेविजिगीघूणामितिवत् युद्धेनहस्तकण्डूनिरसनंकर्तुमिच्छन्तौ । रूपसंपन्नौ वीररसाभिव्यञ्जकसंहननविशेषौ । “सिंहोरस्कंमहा बाहुं' इतिवत् संनिवेशदर्शनेनशत्रवः पलायन्ते । रूप्यते अनेनेतिव्युत्पत्त्या रूपशब्दोसाधारणनिरतिशयरूपविशेषवाची “नावि जित्यनिवर्तते ?' इति “ यशसचैकभाजनं ?' इतिचबाल्यादारभ्य सुबाहुप्रभृतिनिरसनेनैतावत्पर्यन्तंप्रसिद्धापदानौ । सुकुमारौ अनायासेनशत्रुनिरासकौ । पौरुषदर्शनेहृदयग्राहिखव पसौकुमार्ययोरपि हृदयग्राहिलखं । महाबलौ “ सदेवगन्धर्वमनुष्यपन्नगंजग त्सशैलंपरिवर्तयाम्यहम् ।” “ सागरमेखलां । महींदहतिकोपेन ?' इत्याद्युक्तरीत्याप्रसिद्धबलयुक्तौ । बलशब्देनबाहुबलंमनोबल मुपायबलंचोच्यते । पुण्डरीकविशालाक्षौ अतिसङ्कटवनसंचारेप्यम्लाननेत्रौ । एतेन युद्धेअश्रमावितिज्ञायते । युद्धादिकालेपि शत्रुष्वलक्ष्यबुद्धयानेत्रविकारादिरहितौ “प्रीतिविस्फुरितेक्षणं” इतिवत् शत्रुदर्शनेप्युत्तरोत्तरमुत्साहेनातिविस्तृतनेत्रौ । चीरकृष्णा जिनांबरौ सर्वदायुद्धसंनाहसूचकवस्रबन्धादियुक्तौ । यद्वा मृगयाशीलतया तदुचितकृष्णाजिनदारुपटकछुकधरौ । “सत्येनलो काञ्जयति' इत्युक्तरीत्या तदुचितवेषव्यापारवत्वंप्रसिद्धं । महाबलावित्यनेन खरोक्तवीरालापाननादृत्याजेयत्वंसमर्थितं ॥ १४ ॥ श्रीमद्वाल्मीकिरामायणम् । ४४ फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ । पुत्रौ दशैरथस्यास्तां भ्रातरौ रामलक्ष्मणौ ॥ १५ ॥ गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ ।। देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे ॥ १६ ॥ तरुणी रूपसंपन्ना सर्वाभरणभूषिता ।। दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा ॥ १७ ॥ ताभ्यामुभाभ्यां संभूय प्रमदामधिकृत्य ताम् ॥ इमामवस्थां नीताऽहं यथाऽनाथाऽसती तथा ॥१८॥ तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम् ॥ सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥ १९ ॥ एष मे प्रथमः कामः कृतस्तात त्वया भवेत् । तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे ।। २० ।। इति तस्यां बुवाणायां चतुर्दश महाबलान् । व्यादिदेश खरः कुद्धो राक्षसानन्तकोपमान् ॥२१॥ यौ । यद्वा कोयमेवं महावीर्य इति भीतं प्रति तयोर्युर्बल- | णक्षमौ । महाबलौ मनोबलबाहुबलोपायबलसंपन्नौ । त्वमुच्यते । तरुणौ ऊनषोडशवर्ष इत्याद्युक्तरीत्या |पुण्डरीकविशालाक्षौ वैरिषु गौरवबुद्धिमूलककालुष्य युद्धायोग्यौ । यद्वा यौवन विषयैषिणामित्याद्युक्तरी- | रहिततया विमलनेत्रौ । अनेन शत्रुदर्शनकृतक्षो त्या विषयप्रावण्येन युद्धभीतौ । रूपसंपन्नौ “कन्या |भराहित्यमुच्यते चीरकृष्णाजिनाम्बरो सदा कामयते रूपं ?' इत्युक्तरीत्या वनिताजनवशीकरणाय | बद्धवसनतया युद्धसन्नद्धावित्यर्थः । शरीरमुद्भासयन्तौ नपौरुषसंपन्नौ । सुकुमारौ श्रीम- | योज्यं ॥ १४–१५ ॥ पुनरपि हृदये परिवर्तमानं त्पुत्रतया संपत्कुमारौ । अतो भवदायुधप्रहारासहौ । तत्सौन्दर्यमाह-गन्धर्वेति । देवाविति । यद्यपि दशर महाबलौ विपरीतलक्षणया द्वावेतौ दुर्बलौ । ससैन्यस्य |थसुताविति श्रुतं तथापि तत्प्रभावदर्शनेनतदसत्यमे भवतो न पर्याप्तावित्यर्थः । यद्वा सुकुमारतराबलास- | वोक्तमिति मन्य इति भावः ॥ १६ । तत्र आश्रमे हेितौ युद्धविरोधिकलत्रसहितत्वान्न युद्धाहौं । पुण्ड - |॥ १७ ॥ प्रमदां अधिकृत्य निमित्तीकृत्य । उभाभ्यां रीकविशालाक्षौ तयोर्युद्धासामथ्र्य मद्वैरूप्यकरणान-| संभूय ऐकमत्यं प्राप्य इमामवस्थां नीतास्मि । यथा न्तरं किं भविष्यतीति भीत्या शुभ्रीभूतलोचनतया | अनाथा असती कुलटा नीयत तथा नीतास्मीति योजना चावगम्यते । चीरकृष्णाजिनाम्बरौ परिधानसंपादन | ।। १८ । अनृजुवृत्तायाः कुटिलवृत्ताया:। अनेन तत्प्रे स्याप्यशक्तौ । तत्राप्येकरूपोत्तरीयरहितौ । चीरकृ- | रणेनैव मां तौ विरूपितवन्तावित्यमन्यतेति गम्यते । ष्णाजिनाम्बरौ स्थावरातिर्यग्भ्यां रणमूर्धनिहतयोरित्यन् वयः। सीताया रणमूर्धनि गंमना याचित्वा लब्धे | अम्बरे बिभ्राणौ । यद्वा खरस्य प्रोत्साहनाय तयोर्ब- | संभवाद्धताया इति विपरिणामो न युक्तः । अन्यथा लातिशय तरुणावित्यादि । तरुणौ जयो- | अशक्यत्वाद्रणमूर्धनीत्युक्तं । उच्यते- त्साहयोग्यवयस्कौ । रूपसंपत्रै * सिंहोरस्कं महा- | त्वाय पुनरप्याह--एष इति । प्रथमः श्रेष्ठः । काम बाहुं ? इत्युक्तरीत्या युद्धाभावेपि दर्शनमात्रेण परहृ- | अभिलाषः । * प्रथमौ प्रवरादिमौ ? इतिवैजयन्ती । दयकम्पजनकशरीरौ । सुकुमारौ लीलयैव सर्वसंहर - | तातेति पितृवज्येष्ठसंबोधनं २० । चतुर्दशेति स० भ्रातरावितिखरदूषणयोस्संबोधनं । अतोनपुत्रावित्यादिनाऽर्थतःपुनरुक्तिः ॥ १५ ॥ ती० रुधिरंपातुमिच्छामी त्यनेन श्रीरामवर्णनेनखस्यकामुकीखशङ्कांखरस्यनिवर्तयतीतिज्ञेयं । तस्याहतायाइतिविपरिणामः । तस्याश्वानृजुनुवृत्तायाइलया दिश्लोकद्वयस्यवास्तवार्थस्तु रणमूर्धनितयो:रामलक्ष्मणयोः । तृतीयार्थेषष्ठी । अनृजुवृत्तायाः तस्याः खद्रगिन्याः । ममेतिशेषः । हतयोः छिन्नयोः । द्वितीयार्थेषष्ठी । कर्णनासिके । पश्येतिशेषः । अतइतःपरमहं सफेनमपिरुधिरंपातुमिच्छामीतिकाकुः । नेच्छाम्येवेत्यर्थः । आहवेतयोस्त्वयंकृतोभवेद्यदि । अपकारइतिशेषः। िछन्नकर्णनासांमांदृष्टाप्युपेक्षसेयदि तदा त्यक्ताहारा देहंत्य ॥ २० ॥ ती० इतितस्यांबुवाणायामित्यारभ्य सर्गसमाप्तिपर्यन्तस्यवास्तवार्थस्तु--तस्यांबुवाणायां रामवृत्ता न्तमितिशेषः । खर तस्माद्यःकूररूपेणदेहेनहरताऽमृतम् । विष्णुर्दाशरथिर्भूखामोक्षयिष्यतिसुव्रत इति शिवशापाद्राक्षस खंप्राप्तो याज्ञवल्क्यसुतश्चन्द्रकान्तइत्यर्थः । अतएव शूर्पणखामुखाद्रामवृत्तान्तश्रवणानन्तरं विष्णुत्वेनज्ञात्वा सपरिवारस्यखस्यराम हस्ताद्वधेच्छुस्सन्भगिनीप्रीतयइव रामेणसहयुद्धार्थराक्षसान्व्यादिदेशेत्यर्थः । अस्मिन्नर्थेशेषधर्मेभीष्मयुधिष्ठिरसंवादकथाऽनुसंधेया । [पा०] १ घ. ड. छ. ज. मूलाशिनौ. २ ख. घ. दशरथस्येमौ. ३ ड. झ. ट. दानवावेतौ. ४ क. ख. श्वानतवृत्ताया ५ ड. ज. झ. अ. स्तत्र [ आरण्यकाण्डम् ३ | सर्गः २० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ४ मानुषौ शस्रसंपन्नौ चीरकृष्णाजिनाम्बरौ । प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह ॥ २२ ॥ तौ हत्वा तां च दुवृत्तामपावर्तितुमर्हथ । इयं च रुधिरं तेषां भगिनी मम पास्यति ॥ २३ ॥ मनोरथोयमिष्टोस्या भगिन्या मम राक्षसाः । शीघ्र संपाद्यतां तौ च प्रमथ्य खेन तेजसा ॥२४॥ [युष्माभिर्निहतौ दृष्टा तावुभौ भ्रातरौ रणे । इयं महृष्टा मुदिता रुधिरं युधि पास्यति ] ॥ २५ ॥ इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश । तत्र जग्मुस्तया सार्ध घना वातेरिता यथा ।। २६ ।। ततस्तु ते तं समुदग्रतेजसं तैथापि तीक्ष्णप्रदरा निशाचराः ।। न शेकुरेनं सहसा प्रमर्दितुं वैनद्विपा दीप्तमिवाग्मुित्थितम् ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकोनविंशः सर्गः ।। १९ ।। विंशः सर्गः ॥ २० ॥ ७३ रामेण शूर्पणखासहागतराक्षसावलोकनेन सीतारक्षणे लक्ष्मणनियोजनपूर्वकंरणायनिर्गमनम् ॥ १ ॥ तथा स्वेनस्ववृत्ता न्तनिबेदनपूर्वकं सामोक्तौपरुषोक्तावप्यपरावर्तनेनसमरोद्यतानांरक्षसां हननम् ॥ २ ॥ शूर्पणखया खरसमीपमेत्य चतुर्दश राक्षसक्षयनिवेदनम् ॥ ३ ॥ ततः शूर्पणखा घोरा राघवाश्रममंगता । रैक्षसामाचचक्षे तौ भ्रातरौ सह सीतया ॥ १ ॥ ते रामं पर्णशालायामुपविष्टं महाबलम् ।। ददृशुः सीतया सार्ध वैदेह्य लक्ष्मणेन च ॥ २ ॥ तैौन्दृष्टा राघवः श्रीमानगतां तां च राक्षसीम् । अब्रवीद्भातरं रामो लक्ष्मणं दीप्ततेजसम् ॥ ३ ॥ मुहूर्त भव सौमित्रे सीतायाः प्रत्यनन्तरः ॥ इमानस्या वधिष्यामि पदवीमाँगैतानिह . ।। ४ ।। चतुर्दशसहस्राध्यक्षानित्यर्थः ।। २१-२२ । दुर्तृत्तां । प्रद्रा अपीति योज्यं । तमेनमित्यन्वयः । उत्थितं रा भगिनीवैरूप्यमूलत्वात् । अपावर्तितुं आनेतुं । तां | क्षसान् दृष्टा अभिमुखमुद्रतमिति रामविशेषणं । उत्त घेतिचकारेण तावपीत्युच्यते । आनयनप्रयोजनमाह | रसर्गसंग्रहोयं श्लोकः ।। २७ ।। इति श्रीगोविन्दराज -इयं चेति ।। २३ । अस्या अयं मनोरथः मम | विरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आर चायमिष्टः संमत इत्यर्थः । प्रमथ्य हृत्वा ।। २४ – | ण्यकाण्डव्याख्यान एकोनविंशः सर्गः ।। १९ ।। २५ । इतीति । तयोर्मार्ग प्रदर्शयन्त्येति शेषः । इयं खरेणाप्रेरितापि गतेति बोध्यं ।॥ २६॥ प्रद्राः बाणा:। | अथ चतुर्दशराक्षसवधो विंशे । ततः शूर्पणखे प्रद्रा भङ्गनारीरुग्बाणाः' इत्यमरः । तथा तीक्ष्ण- | त्यादि । १-३ । प्रत्यनन्तरः प्रत्यासन्नः रक्षक इति भीष्मउवाच । याज्ञवल्क्यसुता राजंस्रयोवैलोकविश्रुताः । चन्द्रकान्तमहामेधविजयाब्राह्मणोत्तमा । खरश्चदूषणश्वतित्रिशिरा ब्रह्मवित्तमा । अासंस्तेषांचशिष्याश्च चतुर्दशसहस्रधा ?' इति । अतएव बाह्यदृष्टयापरुषोक्तिवत्प्रतीयमानानि तस्यवाक्यानिसौ . म्यरूपाण्येव तथाव्याख्यास्यामः ॥ ॥ स० रुधिरंममपास्यतीत्यन्वयेन खरमरणमसूचयत्कविरितिज्ञेयं । ती० वस्तुतस्तु २१ हेराक्षसाः इयंभगिनी प्रमथ्यममरुधिरंपास्यति । अतस्तेषांसमीपंगत्वा खतेजसाशीघ्रणतौरामलक्ष्मणौ । दुर्वेत्तां दुर्लभंवृत्तं आचा रोयस्यास्तांसीतांच हत्वा ज्ञात्वा । “हन हिंसागल्योः' इतिधातोर्गत्यर्थस्यज्ञानार्थत्वात् । अपावर्तितुं प्रतिनिवर्तितुमर्हथ । अयंमम भगिन्याः इष्टोमनोरथः ॥ २३ ॥ इत्येकोनविंशस्सर्गः ॥ १९ ॥ ति० सहसीतया वर्तमानावितेिशेषः ॥ १ ॥ [ पा० ] १ क.-ट. मुपावार्तितुं. २ ख. ड.-ट. भगिनीतेषांरुधिरं. ३ क.--ट, गखातौप्रमथ्यखतेजसा. ४ क. ख ड. झ. ट. पुस्तकेष्वयंश्लोकोदृश्यते. ५ क. भूरि. अयं पाठः झ. ट. पाठयोर्नदृश्यते. ६ च. छ. ज. तेराघवमुग्रतेजसं. ७ च छ. ज, तथासुतीक्ष्णप्रदराश्चराक्षसाः. घ. दुरासदंधर्षयितुंनचाशकन्वनद्विपादीप्तमिवान्निमुद्धतं. ८ क. च. ज. वनेद्विपा ९ छ. दीप्तदवामि. १० क. ग. घ. माश्रिता. ११ ड. झ. ट. राक्षसानाचचक्षे. १२ ड.-ट, लक्ष्मणेनापिसेवितं. १३ झ ट, तांदृष्टा. १४ ख. ड. झ . ट. नागतांस्तांश्चरक्षसान्, १५ ज. मागतानहं ७४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ वाक्यमेतैत्ततः श्रुत्वा रामस्य विदितात्मनः । तथेति लक्ष्मणो वाक्यं रौमस्य प्रत्यपूजयत्. ॥ ५ ॥ राघवोपि मुहचापं चामीकरविभूषितम् ।चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ।। ६ ।। पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ । प्रविष्टौ सीतया सार्ध दुश्चरं दण्डकावनम् ॥ ७ ॥ फलमूलाशनौ दान्तौ तापसौ धैर्मचारिणौ ॥ वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ॥ ८ ॥ युष्मान्पपात्मकान्हन्तुं विप्रकारान्महाहवे ।। ऋषीणां तु नियोगेन प्राप्तोऽहं संशरायुधः ॥ ९ ॥ तिष्ठतैवात्र संतुष्टा नोपावर्तितुमर्हथ । यदि प्राणैरिहार्थो वै निवर्तध्वं निशाचराः ॥ १० ॥ तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।। ऊचुर्वच सुसंक्रुद्धा ब्रह्मन्नाः शूलपाणयः ॥ ११ ॥ संरक्तनयना घोरा रामं संरक्तलोचनम् ॥ पैरुषं मधुराभार्ष हँष्टा दृष्टपराक्रमम् ।। १२ ।। क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः । त्वमेव हास्यसे ऑणानद्यास्माभिर्हतो युधि ।। १३ ।। का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि । अस्माकमग्रतः स्थातुं किं पुनर्योदुमाहवें ॥ १४ ॥ एँहि बैंॉहुप्रयुतैर्नः परिवैः शूलंपट्टिशैः ॥ प्राणांस्त्यक्ष्यसि वीर्य च धनुश्च करपीडितम् ॥ १५ ॥ इत्यवमुक्त्वा सैकुंद्धा राक्षसास्त चतुर्दश ।। [ उँद्यतायुधनित्रिंशा रौममेवाभिदुद्रुवुः ।।] चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ॥ १६ ॥ यावत् । अस्याः पदवीमागतानेित्यन्वयः । ४ ॥ | ॥ ९ । अत्रैव संतुष्टाः अभीता इति यावत् । तिष्ठत प्रत्यपूजयत् परिपालितवान् ॥ ५ । चामीकरं स्वर्ण | नोपावर्तितुमर्हथेति मा पलायध्वमित्यर्थः । यदि वा ॥ ६।। खस्यं कपटवेषत्वं परिहरन्नाह-पुत्रावित्यादि । |प्राणैः अर्थः प्रयोजनं प्राणापेक्षास्ति चेन्निवर्तध्वमित्यर्थः आवां किमर्थमुपहिंसथ ॥७-८॥ प्रत्युत युष्मानेवाहं | ॥ १० ॥ ब्रह्मन्नाः ब्राह्मणन्नाः ॥११-१३॥ शक्तिः हन्तुमागत इत्याह-युष्मानिति । विप्रकारान् हिंस- | बलं । * शक्तिर्बले प्रभावादौ ? इतिविश्वः ।। १४ । कान् । भवतां प्रथमप्रवृत्तिमाकाङ्कन्स्थितोस्मीत्यर्थः | परिधैः गदाभेदैः । पट्टिशैः असिभेदैः ॥१५॥ तानि ति० अनपकारिणामस्माकंहिंसार्थया युष्मत्प्रवृत्या युष्मद्वधार्थमस्मदपेक्षितनिमित्तं संपन्नमित्याह-युष्मानिति । विप्र कारात् भवत्कृतपीडारूपान्निमित्ताज्जातनियोगेन युष्मान्हन्तुं सशरासनोऽहं संप्राप्तः संप्राप्तनिमित्तः । यद्वा विप्रकारानित्यर्श आद्यजन्तं । अस्माखस्मदीयेषुच वृथावैरवतोयुष्मानित्यर्थः ॥ ९ ॥ ती० हेसंदुष्टाः अतिदुष्टाः ॥ १० ॥ शि० संरक्तनयाः रामवचनश्रवणजनितकोपहेतुकारुण्यविशिष्टनेत्रवन्तः । संरक्तलोचनं खाभाविकारुण्यविशिष्टनयनविशिष्टं ॥ ति० अदृष्टपराक्र ममितिच्छेदः संधिरार्षः ॥ १२ ॥ ती० कोधमुत्पाद्येत्यादिश्लोकत्रयस्यप्रातीतिकार्थस्पष्टः । वस्तुतस्तु सुमहात्मनः सुमहानाः त्माशरीरंयस्यसः भर्तृराज्ञःखरस्य क्रोधमुत्पाद्य । तत्प्रेरितैरस्माभिरतितुच्छै:हतः ताडितोपिलवं प्राणान्नोहास्यस्येव । अत्रहेतु काहीति । रणमूर्धन्येकस्यतेऽग्रतः स्थातुंबहूनामप्यस्माकंकाशक्तिः शक्तिर्नास्ति तदा किंपुनर्योदुमितियोजना । अतएव खरनिर्बन्धेनागतानामस्माकमित्यत्राप्याकृष्यते । परिघादिभिरुपलक्षितानामस्माकंप्राणान् । वीर्यमित्यादिजाल्येकवचनं । वीर्या दिकंच त्यक्ष्यसि । गर्भितणिच् । त्याजयिष्यसि । नसंदेहः । अतएवहीतिसंबन्धः । इतःपरावृत्यगतानामस्माकंखरहस्तवधाद्वरं खद्धस्तेनवधइतिभाव १३- १५ [पा०] १ ख. ग. ज. मेततुतच्छुखा. २ घ. ड. झ . राघवस्यप्रपूजयन्. ३ ब्रह्मचारिणौ. ४ च. ज. अ. पापात्मनो हन्तुं. ५ क. घ. च. छ. ज. अ. न्महावने. ६ ड.-ट. संप्राप्तः. ७ ड. झ. ट. सशरासनः• ८ च. संदुष्टाः. ९ क• ड - ज. अ. ट. नोपसर्पितुं. ख. ग. घ. नोपासर्पितुं. १० ख. ग. च.-आ. वो. ११ ख. र्वचः. ग. र्वचनसंकुद्धाः . १२ क. ग. च. छ. ज. अ. रक्तान्तलोचनं. १३ क. ख. ड.-ट. पुरुषः. १४ ख. दृष्टाधृष्ट. १५ क. प्राणानिहास्माभिः. ड. झ. प्राणान्सद्यो स्माभिः. च. छ. ज. अ. प्राणात्रामास्माभिः. १६ क. ख. घ. ड. च. ज.-ट. एभिः. १७ छ. ल. बाहुविनिर्मुक्तैः. च. ज बाहुविमुतैर्नः. ड. झ. बाहुप्रत्युतैश्चक.-घ. पट्टसैः. . ख. बाहुप्रत्युत्तस्तु. १०८ १९ क. ड. च. छ. झ. अ. ट. संरब्धाः ज. संरुद्धाः. २० क. ख. ड.-ट. पाठेष्विदमर्धदृश्यते. २१ ख. तावुभावभिदुद्रुवुः सर्गः २० ] ३४ तनि शूलानि काकुत्स्थः समस्तानि चतुर्दश । तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः ॥ १७ ॥ ततः पैश्चान्महातेजा नाराचान्सूर्यसन्निभान् । जग्राह परमकुद्धश्चतुर्दश शैिलाशितान् ॥ १८ ॥ गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् । मुमोच राघवो बाणान्वज्रानिव शतक्रतुः ॥ १९ ॥ रुक्मपुङ्खाश्च विशिखा दीप्ता हेमविभूषिताः ॥ [ अन्तरिक्षे महोल्कानां बभूवुस्तुल्यदर्शनाः]॥२०॥ ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्ताः । विनिष्पेतुंस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः ॥२१॥ ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः ॥ निपेतुः शोणितैाद्रङ्गा विकृता विगतासवः ॥२२॥ तन्दृष्टा पतितान्भूमौ राक्षसी क्रोधमूर्छिछता । परित्रस्ता पुनस्तत्र व्यसृजद्वैरवस्खैर्नान् ।। २३ ।। सा नदन्ती पुनर्नादं जवाच्छूर्पणखा पुनः ॥ [ जैगाम तत्र संभ्रान्ता खरो यत्र महाबलः]॥२४॥ उपगम्य खरं सा तु किंचित्संशुष्कशोणिता । पपात पुनरेवार्ता सनिर्यासेव संलुकी ॥ २५ ॥ भ्रातुः समीपे शोकार्ता संसर्ज निनदं मुहुः ।। [भूमौ शयाना दुःखार्ता लब्धसंज्ञा चिरात्पुनः] ।। सखरं मुमुचे बाष्पं विषण्णवदना तदा ।। २६ ।। निपातितान्दृश्यै रणे तु राक्षसान्प्रधाविता शूर्पणखा पुनस्ततः। वधं च तेषां निखिलेन रक्षसां शशंस सर्व भगिनी खरस्य सा ।। २७.॥ श्रीमद्वैोविन्दराजीयव्याख्यासमलंकृतम् । २ ७५ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे विंशः सर्गः ।। २० ।। शूलपाणय इति पूर्वमुक्तानि ।। १६-१७॥ नाराचान् | क्षतप्रसृतवृक्षरसः । सलकीलताविशेषः ॥२५-२६॥ अफलकान्बाणान् । शिलाशितान् शिलास्वपि शितान् | सर्गार्थ संक्षेपेणाह-निपातितानिति । पुनः इय शिलानिभेदक्षमानित्यर्थ । शाणोपलसन्निघृष्टानित्य- | । दृष्टा । अस्मिन्सर्गे पञ्चविंशतिश्लोका २७ प्याहुः ॥ १८ ॥ लक्ष्यान् वेध्यान् । वज्रानित्यभूतो इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पमा ।। १९-२० । न्यमज्जन्त न्यमज्जन्तचेत्यर्थः ।। २१ । विकृताः विरूपाः । विगतासवः विगतप्राणाः रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने विंशः ॥ २२ । भैरवस्वनान् भयंकरशब्दान् ॥ २३ ॥ | ॥ २० ॥ सर्गः महानादं नदन्ती कुर्वन्तीत्यर्थः ।। २४ । निर्यास स० खिलोदुर्बलोनभवतीत्यखिलः प्रबलोरामः । तेनवधं ॥ २७ ॥ इतिर्विशस्सर्गः ॥ २० ॥ [पा०] १ तानिशूलानीतिश्लोकानन्तरं च. छ. ज. पुस्तकैषुः अभिपल्यततो वेगाचिक्षिपुस्तेनिशाचराः । परिघान्पट्टिशा ॐशलांश्चतुर्दश चतुर्दश ॥ तावद्भिरवचिच्छेदसमस्तान्सवरायुधान् । चतुर्दशभिरव्यग्रःशरैःकाञ्चनभूषणैः ॥ इतिश्लोकद्वयमधिकं दृश्यते. ज. पुस्तकेतु. तानागतान्प्रचिच्छेदसमस्तान्सवरायुधान् । चतुर्दशभिरव्यग्रःशरैःकाञ्चनभूषितैः ॥ इत्येकःश्लोकोऽधिको दृश्यते. २ ख. कनकभूषणैः. ग. ड. झ. ट. काञ्चनभूषितैः. ३ ड. छ.-अ. पश्यन्महातेजाः.४ ख. ग. शराञ्शितानू. ५ च. ज गृहितधनुरानम्य. ६ च. छ. ज. प्रदीप्ताहेमभूषणाः. क. ग. प्रदीप्ताहेमभूषिताः. ख. दीप्ताहेमपरिष्कृताः. ७ इदमधे क ख. पाठयोर्टश्यते. ८ ड. जं. झ. ट. रुधिरष्ठताः. ९ क. विनिपेतुः. १० ड.-ट. वल्मीकादिवपन्नगाः. ११ क. ख. ग ज. तैर्भिन्न. ड. झ. ट. तैर्भम. १२ ड. झ. भिन्नमूला १३ ग. ङ. झ. ट, शोणितस्राताः च. छ. ज. अ. शोणिताक्ताङ्गा क. शोणितादिग्धाः, १४ च. छ. ज. ज. राक्षसान्पतितान्दृष्टा. क. ख. ग. ड. झ. ट. तान्भूमौपतिान्दृष्ट्रा. १५ ख. घ क्षणेनैवमहाबलान्. १६ ख. ग. खरान्. १७ क.-घ. च. छ. ज. अ. महानादं. १८ छ. यथाश्शूर्पनखी. १९ इदमधं च छ. ज. अ. पाठेषुदृश्यते. २० ख. घ.-ट. वछरी. २१ ग. विसृज्य. २२ ड.–झ. ट. महत्. २३ इदमर्ध क. च. छ. ज अ. पाठेषुदृश्यते. २४ ड.-ट. विवर्णवदना. २५ क.घ.-ट. न्प्रेक्ष्य. २६ च. छ. ज. अ. पुनःपुनः. २७ ठ, तेषामखिलेन । । ७६ परुषभाषणरणप्रात्साहनम् ॥ २ ॥ श्रीमद्वाल्मीकिरामायणम् । एकविंशः सर्गः ॥ २१ ॥ खरेणसरोदनंपुनरागतांशूर्पणखांप्रतिससान्त्वनंरोदनकारणप्रश्ः ॥ १ ॥ तयातंप्रतितत्प्रेषितरक्षसांरामेणहनननिवेदनपूर्वकं [ आरण्यकाण्डम् ३ सं पुनः पतितां दृष्टा क्रोधाच्छूर्पणखां खैरः ॥ उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥१॥ मैया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः ॥ त्वत्प्रियार्थे विनिर्दिष्टाः किमर्थ रुद्यते पुनः ।। २ ।। भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः ॥ #न्तोपि न निहन्तव्या न न कुर्युर्वचो मम ।। ३ ।। किमेतच्छोतुमिच्छामि कारणं यत्कृते पुनः ॥ हा नाथेति विनर्दन्ती सैर्पवलुठसि क्षितौ ।। ४ ।। अनाथवद्विलपसि नौथे तु मयि संस्थिते । उत्तिष्ठोत्तिष्ठ मा भैषीवैकृव्यं त्यज्यतामिह ॥ ५ ॥ इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता । विमृज्य नयने साँखे खरं भ्रातरमब्रवीत् ।। ६ ।। असीदानीमहं प्राप्ता हृतश्रवणनासिका ॥ शोणितौघपरिकिन्ना त्वैयां च परिसान्त्विता ॥ ७ ॥ प्रेषितैश्च त्वया 'वीर रौक्षसास्ते चतुर्दश ॥ निहन्तुं राघवं क्रोधेन्मत्प्रियार्थ सलक्ष्मणम् ।। ८ ।। ते तु रामेण सामर्षाः शूलपट्टिशपाणयः । समरे निहताः सर्वे सायकैर्मर्मभेदिभिः ॥ ९ ॥ तेन्दृष्टा पतितान्भूमौ क्षणेनैव मैहाबलान् ।। रामस्य च महत्कर्म महांस्रासोऽभवन्मम ।। १० ।। अहमस्मि समुद्विग्रा विषेण्णा च निशाचर ॥ शरणं त्वां पुनः प्राप्ता सर्वतोभयदर्शिनी ॥ ११ ॥ विषादनक्राध्युषिते परित्रासोर्मिमालिनि । किं मां न त्रायसे मन्नां विपुले शोकसागरे ।। १२ ।। एते च निहता भूमौ रामेण निशितैः शरैः।। *येऽपि मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः॥१३॥ मयि ते यद्यनुक्रोशी यदि रक्षस्सुतेषु च ।। रेमेण यदि ते शक्तिस्तेजो वाऽस्ति निशाचर ।। दण्डकारण्यनिलयं जहि राक्षसकण्टकम् ॥ १४ ॥ अथ खरप्रोत्साहनमेकविंशे—स पुनरित्यादि । |दुर्धर्षा दुःसाध्या ।। ६ । खरोक्तमङ्गीकरोति अनर्थाथै सर्वराक्षसविनाशार्थ ॥ १-२ ॥ भूताः | अस्मीत्यादिना ।। ७-१० । समुद्विग्ना भीता । विश्वासभाज: । हिताः हितपरा: । नकुर्युरिति न विषण्णा दुःखिता । सर्वतो भयदर्शिनी सर्वत्ररामप्र किंतु कुर्युरेवेत्यर्थः ।। ३ । किमेतदिति विस्मये । तिभासवतीति भावः ।। ११ । नक्रो ग्राहः ।। १२ ।। यत्कृतेयस्यकृते। कृत इत्यव्ययं । यन्निमित्तं लुठसि तस्य कारणं श्रोतुमिच्छामीत्यन्वयः विलपसीति कि- | क्रोधभीतिभ्यां पूर्वोत्तं विस्मृत्य पुनराह-एते चेति ॥४॥ मिति शेषः । वैकृव्यं कातयै । इह मत्समीपे ॥५॥ |॥ १३ । अनुक्रोशो दया । शक्तिरिति तुल्येति शेष ति० यदितेशक्तिः योदुमितिशेषः । ती० रामेणेत्यादिश्लोकचतुष्टयस्यप्रतीतिकार्थस्पष्टः । वस्तुतस्तु-शूर्पणखारामंनज हीतिहितबुद्धचाखरंनिवारयति-रामेणेत्यादिना । हेनिशाचर रामेण तेशक्तिः वीर्यतेजोवास्तियदि । तथापि अमित्रत्रंदण्ड [ पा० ] १ ख. तांपुनः. २ ड. झ. ट. पुनः. ३ ख. गतास्खिदानीं. ४ ख. ड .-ट. पिशिताशनाः. ५ ख. मयोद्दिष्टाः ६ ख. भीताश्च. ७ क. ख. ग. ड.-ट. हन्यमानानहन्यन्ते. ८ घ. निहन्यन्ते. ९ क.-घ. सर्पवद्वेष्टसे. ड. च. ज.-ट सर्पवचेष्टसे. १० क .-घ. च.ट. किंतुनाथेमयिस्थिते. ड. छ.-अ. किंनुनाथेमयिस्थिते. ११ क .-घ. च.ज. अ. माभैस्त्वं ड. झ. ट. मामैवं. १२ डः ट. त्यज्यतामिति. १३ ग. साखेवं. १४ ख. विवृत्य. १५ ग. सास्ये.. १६ ख. खयातु. १७ ख प्रेषितास्ते. १८ क .-ट. शूराः. १९ ख. छ. ट. राक्षसाश्च. २० च.-अ. घोरंमत्प्रियार्थे. ड. ट. घोरामत्प्रियार्थे. २१ क. ख ग. ड. च. ज.-ट. तान्भूमौपतितान्दृष्टा. २२ ड.-ट. महाजवान्. २३ चे. छ. ज. अ. सास्मिभीताभयोद्विना. क. ग. ड झ. ट. सामिभीतासमुद्विझा. २४ ख. विषण्णास्मि. २५ ख. प्रपन्नाहं. २६ च. छ. ज. ल. विनिहता. २७ ख. घ. ड. झ. येच. २८ च. ज. अ. यदितेमय्यनु. २९ क. रामेवा. ३० ड. झ. यदिशक्तिस्ते सर्गः २२] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ७७ यदि रामं ममांमित्रं न त्वमद्य वधिष्यसि ॥ तैव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा ॥ १५ ॥ बुद्याऽहंमनुपश्यामि न त्वं रामस्य संयुगे ।। स्थातुं प्रतिमुखे शक्तः सैबलश्च महात्मनः ।। १६ ।। शैरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः । मैंनुषौ यौ न शक्रोषि हन्तुं तौ रामलक्ष्मणौ।॥१७॥ रामेण यदि ते शक्तिस्तेजो वैाऽस्ति निशाचर ।। दण्डकारण्यनिलयं जहि 'तं कुलपांसन ।। १८ ।। निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह । अपयाहि जनस्थानात्त्वरितः सहर्बन्धिवः ।। [जैहि त्वं समरे मूढाऽन्यथा तु कुलपांसन ] ॥ १९ ॥ रामतेजोभिभूतो हि त्वं क्षिप्रै विनशिष्यसि ॥ २० ॥ स हि तेजःसमायुक्तो रामो दशरथात्मजः ॥ भ्राता चास्य महावीर्यो येन चासि विरूपिता ॥२१॥ एवं विलप्य बहुशो राक्षसी विततोदरी । भ्रातुः समीपे दुःखार्ता नष्टसंज्ञा बभूव ह । कराभ्यामुद्रं हत्वा रुरोद भृशदुःखिता ॥ २२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकविंशः सर्गः ।। २१ ।। द्वाविंशः सर्गः ॥ २२ ॥ खरेणशूर्पणखासमाश्वासनपूर्वकंदूषणंप्रतिसेनासंनाहनादिचोदना ॥ १ ॥ तथादूषणानायितरथाधिरोहणेनचतुर्दशसहस्र संख्याकराक्षससेनयादूषणेनचसहरणायनिर्याणम् ॥ २ ॥ एवमाधर्षितः शूरः शूर्पनख्या खरस्तदा । उवाच रक्षसां मध्ये खरः खरतरं वचः ।। १ ।। तवावमानप्रभवः क्रोधोऽयमतुलो मम ॥ न शक्यते धारयितुं लवणाम्भ ईंवोत्थितम् ॥ २ ॥ ॥ १४ ॥ निरपत्रपा निर्लज्जा । हृतकर्णनासात्वादिति । इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे भावः ॥ १५ ॥ प्रतिमुखे अग्रे । सबलः ससैन्य: | रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने एकविंशः ॥१६॥ मिथ्येति मिथ्यावचोभिरित्यर्थः । आरोपित- ! सर्गः ॥ २१ ॥ विक्रमः कल्पितपराक्रमः ।। १७-१८ । कीदृश इति अत्यन्तायोग्य इत्यर्थः ॥१९-२१॥ विततोद्री | अथ खरस्य युद्धोद्योगो द्वाविंशे । आधर्षित: अव प्रहारार्थ विस्तृतोदरी। अत्र द्वाविंशति:श्लोकाः ॥२२॥ |मानितःखरः दारुणः। खरतरं परुषतरं॥१॥ लवणा कारण्यनिलयं । रामंत्खंनजहि मावधीः । यदिहनिष्यसि तर्हि तवाप्रतोहंप्राणांस्त्यक्ष्यामीतिसंबन्धः । विचार्यमाणेतयोर्हननेतवश क्तिरपिनास्तीत्याह-बुद्धयेति ॥ १४–१७ ॥ इत्येकविंशस्सर्गः ॥ २१ स० अखरः खभावतोऽकूरः । याज्ञवल्क्यसुतत्वात् । यथोक्तंशान्तिपर्वणि “ याज्ञवल्क्यसुताराजन्-' इत्यादि ॥ १ ॥ ती० आत्मनीत्यध्याहारः । आत्मनिकोपोधारयितुंनशक्यतइत्यन्वयः । लवणांभइवोल्बणं । त्रणइतिशेषः । व्रणेविक्षिप्तसंल वणयुक्तमंभइव धारयितुंनशक्यतइत्यर्थः । उदितमितिपाठे उदितं न्यस्तं । ति० ममेतिमयेत्यर्थेसंबन्धेषष्ठी । स० क्रोधः यम [पा० ] १ क. ग. ड. छ. झ. ट. रामममित्रधैं. २ च. छ.ज. अ. मित्रमद्यखंन. ३ च. छ. ज. अ. तवाहमग्रतः. घ. तवे वचाग्रतः. ४ क. मनुशोचामि. ५ क. ग. च. छ. ज. सचापस्यमहारणे. ख. सचापस्यमहात्मनः. ड. झ. अ. ट. सबलोपि महारणे. ६ शूरमानीत्यर्धादनन्तरं झ. पुस्तके. अपयाहेि. जहिखं. मानुषौतौ. निस्सखस्येत्यर्धानिएवंक्रमेणदृश्यन्ते. किंचरामेणय दितेशक्तिरितिपुनरपिदृश्यमानोऽष्टादशःश्लोकश्चनदृश्यते . ७ ड. झ. ज. मानुषौतौ. क. ग. मनुष्यौयौ. च. छ . ज. मनुष्यौयन्न ८ ड. झ. अ. हन्तुंवै. क. ग. हन्तुंखं. ९ घ. वापि. १० ग. खं. ११ ख. च. छ. ज. अ. बान्धवैः. १२ इदमर्ध झ. पुस्तके दृश्यते.. १३ क. ग. बहुधा. १४ घ. च. छ. ज. अ. प्रतोदरी. ड. झ. ट. प्रदरोदरी. १५ क. ग. ड.-ट. शोकार्ता. १६ क. ग. घ. च. छ. ज. बभूवसा. १७ क. ग. झ. ट. स्ततः. १८ क. कोपोयं. १९ ड.-ट, इवोल्बणं ७८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ न रामं गणये वीर्यान्मानुषं क्षीणैजीवितम् । आत्मदुश्चरितैः प्राणान्हतो योऽद्य विमोक्ष्यति ॥३॥ बाष्पः संहिंयतामेष संभ्रमश्च विमुच्यताम् । अहं रामं सह भ्रात्रा नयामि यमसादनम् ।। ४ ।। परश्वधर्हतस्याद्य मन्दप्राणस्य संयुगे ।। रामस्य रुधिरं रक्तमुष्णं पास्यसि रौक्षसि ।। ५ ।। सैा प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्युतम् । प्रशशंस पुनमौख्यञ्द्रातरं रक्षसां वरम् ॥ ६ ॥ तया परुषितः पूर्वं पुनरेव प्रशंसितः । अब्रवीदूषणं नाम खरः सेनापतिं तदा ।। ७ ।। चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् ।। रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ॥ ८ ॥ नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम् ॥ लोकैहिंसाविहाराणां बलिनामुग्रतेजसाम् ।। ९ ।। तेषां शैर्दूलदर्पणां महांस्यानां महौजसाम् । सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ॥ १० ॥ उपस्थापय मे क्षिग्रं रथं सौम्य धनंषि च ॥ शैरांश्चित्रांश्च खङ्गांश्च शक्तीश्च विविधाः शिताः ॥११॥ अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् ॥ वधार्थ दुर्विनीतस्य रामस्य रैणेकोविदः ॥१२॥ इति तस्य बुवाणस्य सूर्यवर्ण महारथम् ।। सदश्चैः शैबलैर्युक्तमाचचक्षेऽथ दूषणः ।। १३ ।। तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् ॥ हेमचक्रमसंबाधं वैडूर्यमयकूबरम् ।। १४ ।। म्भः लवणसमुद्राम्भः । उत्थितं पर्वण्युल्बणं ॥२॥ यः |यावत् । उदीर्णानां गर्वितानां सर्वोद्योगं सर्वप्रकारैरु आमदुश्चरितैरेव हतः सन् अद्य प्राणान्विमोक्ष्यति तं | द्योगं सर्वायुधवाहनादिभिरुद्योगमित्यर्थः ॥८-१०॥ रामं न गणये ॥३॥ संद्वियतां निवर्यतां । सदनमेव शक्तिः आयुधविशेषान् ॥ ११ ॥ पौलस्त्यानां पुल साद्नं ॥ ४ ॥ परश्वधः कुठारः । मून्दप्रणस्य अल्प- | स्त्यवंश्यानां अग्रे रणकोविदोहं गन्तमिच्छामीत्यन्व प्राणस्य । रक्तवर्णत्वार्थे च ।। औष्ण्यार्थमिदमुक्तं ५ ॥ | य: । रामस्य रणज्ञत्वात् पौलस्त्यानां वधार्थमिति मौख्यत् अव्यवस्थितचित्ततया । पुनः प्रशशंस॥६॥ अमुमथै विशदयति-तयेति ॥ ७ ॥ चतुर्दशेत्या दैवी वाक् भाविसूचनी ॥१२॥ शबलैः नानावणैः । दिश्लोकत्रयमेकंवाक्यं । चतुर्दश सहस्राणि सन्तीति | “शबलैताश्च करे' महारथं सद्धैर्यु इत्यमरः । शेषः । थोराणां घोररूपाणां । लोकहिंसाविहाराणां | त्क्तमाचचक्ष इत्यन्वयः ॥ १३ ॥ तप्तकाश्चनं परिशुद्ध जनवधैकलीलानां । महास्यानां विकृतमुखानामिति | काभ्रबनं । असंबाधं विस्तीर्णे । कूबरः युगंधरः । तुलः यमसदृशः । तद्वन्मारकत्वात् । अयमित्यपिच्छेदः ॥ २ ॥ ती० आत्मदुश्चरितैः विरूपकरणैः ॥ ३ ॥ ती० संभ्रमः . । भयं ॥ ४ ॥ ति० तवावमानप्रभवइत्यादिश्लोकचतुष्टयस्य वास्तवार्थसुतु-तवावमानप्रभवः खत्संबन्ध्यवमानोत्पन्नः मयित्वयाकृ तावमानप्रभवइत्यर्थः । क्रोधः धारयितुंनशक्यते ॥ किंचमानुषंच । वीर्यात् मच्छौर्यात् । क्षीणजीवितं नगणये । तमहंजेतुंनश क्रोमीत्यर्थः । स रामएव। प्राणान् मदीयप्राणान् । मोक्ष्यति मोक्षयिष्यतीत्यर्थः । अतोहेदुर्भगे आत्मदुश्चरितैः खापचारव्यापारैः । अद्य अयः मच्छुभावहविधिः हतः । खन्निमित्तंममैश्वर्यक्षीणजीवितंच नष्टमितिभावः । इतःपरंबाष्पस्संहियतां । संभ्रमश्चविमुः च्यतां । अहंभ्रात्रासहरामंप्रतियामि । यमसादनंचयामि नसन्देहइत्यर्थः । परश्वथेति । ततः परं रामस्यपरश्वथहतस्य रामसंब न्धिपरश्वथेनहतस्य मन्दप्राणस्य भूतलेपतितस्य । ममेतिशेषः । हेराक्षसि रुधिरंपास्यसीतिसंबन्धः । ति० परश्वथहतस्येति । परश्वथस्तस्य मुख्यमायुधमित्यनेनज्ञायते । रक्तं रक्तवर्णमित्यर्थः ॥ ५ ॥ ती० तयेति । पुनश्शंसितत्वमेवसकलरक्षश्रेष्ठइत्यादि । स० परुषितः श्रावितनिष्ठुरवाकू । दूषितइतियावत् ॥ ७ ॥ स० पौलस्त्यानांमध्ये रणकोविदः ॥ १२ ॥ [ पा० ] १ ख. क्षणजीवितं. २ घ.-झ. ट. विमोक्ष्यते. ३ ड. झ. ट. संधार्यतां. घ. संभ्रियतां. ४ ख. हतस्यास्य ५ क. ख. ग. ड. ट. भूतल ६ क. च. छ. ज. काङ्कितं ७ च. छ. ज. अ. प्रहृष्टावचन. ड. झ. ट संप्रहृष्टा. ८ अस्यश्लोकस्यप्रतिनिधितया, नीलजीमूतवर्णानांलोकहिंसाविहारिणां. इत्यर्धमेव ग. ड. झ. ट . पुस्तकेषुदृश्यते ९ क. ख. च. छ. अ. कामरूपिणां . १० लोकहिंसाविहाराणां. तेषांशार्दूलदर्पणां. इत्यनयोरर्धयोःपौर्वापर्य च. छ. ज. अ पाठेषुदृश्यते. ११ ग. ड. छ. ट. पुस्तकेष्विदमर्धनदृश्यते. १२ ख. शार्दूलसखानां. १३ च. छ. ज. अ. महात्मनां. १४ ग रथांश्चचित्रान्खङ्गांश्च. ख. ड.-ट. शरांश्चचित्रान्खङ्गांश्च. १५ च. छ. अ. रणमूर्धनि. १६ ग. सबलैः सर्गः २२] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । मत्यैः पुष्पैदुमैः शैलैश्चन्द्रसूयैश्च काञ्चनैः ॥ मेङ्गलैः पक्षिसडैश्च तैाराभिरभिसंवृतम् ॥ १५ ॥ ध्वजनित्रिंशसंपन्न किङ्किणीकविराजितम् । सदश्वयुतं सोमेर्षीदारुरोह खैरो रथम् ॥ १६ ॥ निशाम्य तु रथस्थं तं राक्षसा भीमविक्रमाः । तस्थुः संपरिवायैनं दूषणं च महाबलम् ।। १७ ।। खरस्तु तैान्महेष्वासान्घोरवर्मायुधध्वजान् । निर्यातेत्यब्रवीद्भष्टो रैथस्थः सर्वराक्षसान् । १८ ॥ तैतस्तद्राक्षसं सैन्यं घोरवमयुधध्वजम् । निर्जगाम जनस्थानान्महानादं महाजवम् ।॥ १९ ॥ मुद्भरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः ।। खंडैश्चत्रैश्च हस्तस्थैभ्राजमानैश्च तोमरैः ।। २० ।। शक्तिभिः परिधैधेरैरतिमात्रैश्च कार्मुकैः । गदासिमुसलैर्वत्रैगृहीतैभर्मदर्शनैः ।। २१ ।। । राक्षसानां सुघोराणां सहस्राणि चतुर्दश ॥ निर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम् ।। २२ ।। तांस्त्वभिद्रवतो दृष्टा राक्षसान्भीमविक्रमान् ।। खैरस्यापि रथः किंचिज्जगाम तदनन्तरम् ॥२३॥ ततस्ताञ्शबलानश्वांस्तप्तकाञ्चनभूषितान् ॥ खरस्य मैतिमाज्ञाय सारथिः समचोदयत् ॥ २४ ॥ सें चोदितो रथः शीघ्र खरस्य रिपुघातिनः । शब्देनापूरयामास दिशैश्च प्रदिशस्तदं ।। २५ ।। प्रवृद्धमन्युस्तु खरः खैरखनो रिपोर्वधार्थे त्वरितो यथाऽन्तकः ।। अचूचुदत्सारथिंमुन्नदन्धर्न महाबलो मेघ इवाश्मवर्षवान् ।। २६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ 8 कूबरस्तुयुगंधरः ?' इत्यमरः ।। १४ । मङ्गलैः.| ज्ञाभावाद्वा ।। २३ । मतिं संमतिं यात्राभिप्रायमिति मङ्गलावहैः अलंकारकरैरित्यर्थः । काचनैः काश्चन -|यावत् ।। २४ । शब्देन नेमिघोषेण । प्रदिशः विदि विकारै: । इदं विशेषणद्वयं मत्स्यादिसर्वविशेषणं । | शः ।। २५ । महाबलः झञ्झामारुतः । “झञ्झा निस्त्रिंशः असि : ।। १५-१८ । राक्षसं राक्षससं- | वाता महाबलः ?' इति निघण्टु : .। तद्वान् अशै बन्धि ॥ १९ ॥ मुद्रः लोहमयगदा । पट्टिशः | आद्यच् । झञ्झामारुतप्रेरित इत्यर्थ । महानिल पट्टयमितिद्रमिडनामयुक्त आयुधविशेषः । तोमरः | इत्यांपे पाठः । अश्मवर्षवान् अश्मवर्षोंद्युक्त इत्यर्थः । वलयमिति द्रमिडनामयुक्त ।। ३० । शक्ति: ईट्टीति |घनं उपरितनमेघं ॥ २६ ॥ इति श्रीगोविन्द्रराज द्रमिडनामकः । परिघः कुण्डान्तडीति द्रमिडनामा । |विरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आर अतिमात्रैः महद्भिः । वजैः अष्टासैरायुधैः ।। २१ –|एयकाण्डव्याख्याने द्वाविंशः सर्गः ।। २२ ॥ २२॥ किंचिज्जगाम सेनासंमर्दादिति भावः । खरानु- | ती० अमर्षात् क्रोधादारुरोहेतिपराजयसूचनं । “क्रोधःकार्यविभङ्गाय' इतिशकुनशास्त्रे ॥ १६ ॥ ति० दूषणः दूषणश्चे त्यर्थः ॥ १८ ॥ ति० संचोदितइत्यादिश्लोकद्वयं कतकसंख्यारीत्याप्रक्षिप्तं ॥ २५ ॥ इतिद्वाविंशस्सर्गः ॥ २२ ॥ [ पा० ] १ ड. झ. श्चन्द्रकान्तैश्च . २ क. घ. ड. झ. ट. माङ्गल्यैः. छ. पक्षिसंधैश्चताराभीरामाभिश्चसमावृतं. ख. पुष्प संधैश्वमाङ्गल्यैः. ३ ग. ड. चव. झ. ल. ताराभिश्चसमावृतं. ४ च. छ. ज. अ. किङ्किणीभिर्विभूषितं. झ. किङ्किणीवरभूषितं डु. ट. किङ्किणीरवभूषितं. क. ख. किङ्किणीजालभूषितै. ग. घ. किङ्किणीकविभूषितं. ५ ग. घ. च. छ. ज. अ. ट. सामर्षात् ६ क. च. छ. ज. ज. ट. रथंखरः. ख. घ. ड. झ. खरस्तदा. ७ ख. ते. ८ क. ग. च. छ. ज. अ. तस्थुश्चपरिवायैनं. ९ ड: ज. झ. तन्महत्सैन्यंरथचर्मायुधध्वजं. ट. तत्सैन्यंरथवर्मायुधध्वजं. क. तान्महाप्रासान्. १० ड. झ. ट. त्यब्रवीत्प्रेक्ष्य. ख. घ त्यब्रवीदृष्टा. ११ क. सरथः. ड. झ. ट. दूषणः. १२ च. छ. ज. ज. ततस्तद्रक्षसां. घ. ततस्तुतन्महत्सैन्यं. १३ ड. झ. ट चर्मायुध. १४ ख. तीक्ष्णैश्चैव . १५ ख. चत्रैःखडैश्च. ड. झ. ट. खडैश्चकैरथस्थैश्च . १६ क.-ट. भ्राजमानैस्स. १७ डः ज. झ. गदाभिर्मुसलैः. १८ क. ग. रुग्रदर्शनैः, १९ ड. च. छ. झ. ज. ट. तांस्तुनिर्धावतो. २० ड. व. छ. झ. अ. ट भीमदर्शनानू. २१. ड. झ. ट. खरस्याथ. २२ क. ख. ङ. च. छ. अ. भूषणान्, २३ क.-ड. छ. झ. अ. ट. मतं. २४ झ. संचोदितः. २५ ड. च. झ. ट. दिशस्सप्रदिशः. २६ क. ड. च. छ. झ. अ. ट. स्तथा. २७ ड. झ, खरखर', २८ क. ग. ड़.-ट. मुन्नदन्पुनः. ख. घ. मुन्नदन्भृश ८० श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ त्रयोविंशः सर्गः ॥ २३ ॥ खरेण रणप्रयाणसमयसमुतदुर्निमित्तनिरीक्षणेपि गर्वात्तदविगणनेनैव दूषणादिभिस्सहरणायनियणम् ॥ १ ॥ तसिंन्याते जनस्थानादशिवं शोणितोदकम् ॥ अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ।। १ ।। निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः ॥ समे पुष्पचिते देशे राजमार्गे यदृच्छया ।। २ ।। श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् ॥ अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ।। ३ ।। ततो ध्वजमुपागम्य हेमर्देण्डं समुच्छूितम् । समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः ॥ ४ ॥ जनस्थानसमीपे तु समागम्य खरखनाः । विस्वरान्विविधांश्चकुमसादा मृगपक्षिणः ।। ५ ।। व्याजहश्च प्रदीप्तायां दिशि वै भैरवखनम् । अशिवं यातुधानानां शिवा घोरा मैहाखनाः ॥ ६ ॥ प्रर्भिन्नगिरिसंकाशास्तोयशोणितधारिणः । अाकाशं तदनाकाशं च कुंभमा बलाहकाः ।। ७ ।। बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् ॥ दिशो वा विदिशो वाऽपि नै च व्यत्तं चकाशिरे ॥ ८ ॥ क्षतजासवर्णाभा सन्ध्या कालं विना बभौ ।। खैरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः ॥ ९ ॥ कङ्कगोमायुगृध्राश्च चुकुशुर्भयशंसिनः ।। [चक्रिरे विखरान्घोरान्मांसादा वनगोचराः ] ॥ १० ॥ र्नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः ॥ नेदुर्बलस्येभिमुखं ज्वालोद्भारिभिराननैः ॥ ११ ॥ कंबन्धः परिघाभासो दृश्यते भास्करान्तिके । जग्राह सूर्य स्वर्भानुरपर्वणि महाग्रहः ॥ १२ ।। अथ युद्धाय प्रयातस्य खरस्य उत्पातवर्णनं त्रयो- | यधारिणः । परनिपातः । अनाकाशं अप्रकाशं छन्न विंशे । शिवं अशुभावहं । शोणितोदकं रक्तवर्णज- | मिति यावत् । बलाहकाः मेघा ।।७ ॥ उद्धतं सान्द्रं लं । तुमुलः संकुलः । गर्दभारुणः गर्दभवद्धसरः |॥ ८ । क्षतजाद्रेसवर्णाभा क्षतजेन रक्तनाद्रे संसिक्तं ॥१॥ निपेतुः स्खलिताः रथयुक्ता: रथे बद्धाः । पुष्प- | यत् पटादिकं ततुल्याभा । कालं विना स्वकालं चिते पुष्पैः निबिडे । यदृच्छया दैवगत्या ॥ २ ॥ | विना। सन्ध्या बभौ मेघेष्विति शेषः । खरस्येति । पूर्व सूर्यपरिवेषमाह--श्याममिति। सर्वत्र श्यामं । पर्यन्ते | सूर्याधिष्ठितदिशि शिवारुतमुक्तं । अधुना खरस्याभि प्रान्ते रुधिरं रुधिरवणै । अलातचक्रप्रतिममिति |मुखमुच्यते । घोरमृगाः श्वापदाद्य: । कङ्काः स्थूल हस्वत्वमुच्यते । परिवेषणं परिवेषः । परिगृह्य परितो | कायाः भयंकराः मृतपशुनरादिभक्षणशीलाः पक्षिवि व्याप्य ॥३॥ समुच्छितं उन्नतं । ध्वजमुपागम्य समा- | शेषाः ।। ९-१० । सेनाभिमुखशिवारुतमाह क्रम्य परिक्रम्य तस्थौ ॥४॥ खरखनाः परुषस्वनाः । | नित्येति । युद्धे नित्यमशुभकराः अशुभशंसिनः। घोर विखरान् विकृतस्वरान् । मांसमदन्तीति मांसादः | निदर्शनाः घोरफलकनिदर्शनाः । शिवा: गोमायैव : । ॥ ५ ॥ श्रदीप्तायां दिशि सूर्यसन्निहितदिशीत्यर्थः । |* स्त्रियां शिवाभूरिमायगोमायुमृगधूर्तकाः ? इत्य शिवा: सृगालाः। घोराः ज्वालामुखाः ॥ ६। प्रभिन्नाः | मरः । लामुद्भिरन्तीति ज्वालोद्रारीणि तैः. आननै इन्द्रच्छिन्नपक्षाः । तोयशोणितधारिणः शोणिततो- | उपलक्षणे तृतीया ।। ११ । परिघवत् परिघायुधव ति० तुमुलः तुमुलशब्दः । अभ्यवर्षत् मेघइतिशेषः ॥ १ ॥ ति० प्रभिन्नगजेतिपाठे मत्तगजेत्यर्थः । प्रभिन्नगिरीतिपाठे गैरिकादिधातुस्राविणइत्यर्थः ॥ ७ ॥ टीका० कङ्कः श्वतगृध्रः ॥ १० ॥ ती० कबन्धः धूमकेतुः ॥ १२ ॥ [ पा० ] १ ड-ट. तंप्रयातंबलंघोरमशिवं. घ. तंप्रयातंजनस्थानात्. ग. तंप्रयान्तंबलंघोरमशिवं. २ ड. ज.-ट महाघोरः. ३ क-ट. प्रतिगृह्य. ४ घ. दण्डसमुच्छूितं. ५ क. ग.-ट. समीपेच. ६ ड -ट. समाक्रम्य. ७ ख. ग. घ . खरखराः. ८ ड, झ. ट. विविधान्नादान्मांसादाः. ९ ड. झ. ट. व्याजहुरभिदीप्तायां. क. ख व्याजहुरपिदीप्तास्यादीप्तायां दिशिभैरवं. १० ख. महाखरा ११ क. ख. ड. झ. ट. प्रभिन्नगज १२ घ. भांमवलाहकाः. ड. झ. ट. भंमाबुवाहका १३ च. ज. ज. नव्यत्तंसंचकाशिरे. ड. झ. ट. सुव्यक्तंनचकाशिरे. क. ग. नव्यक्तप्रचकाशिरे . १४ ट. खरंवाभिमुखेड झ. खरंचाभिमुखं. ख. खरस्याभिमुखे. १५ क.-छ. झ. अ. ट. घोरामृगाः. १६ इदमधे क. पुस्तकेदृश्यते. १७ क-ट. नित्याशिवकराः. १८ घ. च. छ, ज. अ. बलस्याभिमुखा. १९ घ. च. अ. कबन्धाःपरिघाभासोदृश्यन्ते सर्गः २३ ] {{ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । प्रैवाति मारुतः शीघ्र निष्प्रभोऽभूद्दिवाकरः । उत्पेतुश्च विना रात्रिं ताराः खद्योतसैप्रभाः ।।१३।। संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः ॥ तस्मिन्क्षणे बभूवुश्च विना पुष्पफलैर्दूमाः ।। १४ ।। उदूतश्च विना वातं रेणुर्जलधरारुणः । वीचीकूचीति वैश्यन्त्यो बभूवुस्तत्र शारिकाः ।। १५ ॥ उल्काश्चापि सैनिर्धाता निपेतुघोरदर्शनाः ॥ प्रचचाल मही सवां सशैलवनकानना ।। १६ ॥ खरस्य च रथस्थस्य नर्देमानस्य धीमतः । प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत ।। १७ ।। सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥ ललाटे च रुजा जाता न च मोहान्यवर्तत ।। १८ ।। तान्समीक्ष्य महोत्पातानुत्थिताम्रोमहर्षणान् । अब्रवीद्राक्षसान्सर्वान्प्रहँसन्स खरस्तदा ।। १९ ।। महोत्पातानिमान्सर्वार्नुत्थितान्घोरदर्शनान् ॥ न चिन्तयाम्यहं वीर्याद्धलवान्दुर्बलानिव ॥ २० ॥ तारा अपि शरैस्तीक्ष्णैः पैतयामि नभःस्थलात् । मृत्युं मरणधर्मेण संकुद्धो योजयाम्यहम् ॥२१॥ राघवं तं बलोत्सिक्त भ्रातरं चास्य लक्ष्मणम् । अहत्वा सायकैस्तीक्ष्णैनपावर्तितुमुत्सहे ॥ २२ ॥ सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ॥ यन्निमित्तस्तु रैमस्य लक्ष्मणस्य विपर्ययः॥२३॥ दाभासत इति परिघाभासः कबन्धः शिरःशून्यमनु- | च यदा समापतति । भवति तदा निघत: स च पापो ष्यकायः । भास्करान्तिके सूर्यस्य समीपे । दृश्यते | दीर्घखगविरुतः? इति ।। १६ । अवसज्जत अवास अदृश्यत । तथोक्तं कामन्दकीये । * सूर्यदृष्टकबन्धाः |जत । गद्दकण्ठतया प्रतिबद्धोभूदित्यर्थः ।। १७ ।। दिरकस्मान्मूढवाहन ? इति । कबन्धाकारमेघखण्ड | रुजा पीडा । * स्रीरुयुजाचोपतापरोगव्याधिगदाम इतियावत् । महानाग्रहो “यस्य स महाग्रहः स्वर्भानुः |या: इत्यमरः । मोहात् अज्ञानात् । न न्यवर्तत राहुः । अपर्वणि प्रतिपद्दर्शसंधिः पर्व तस्मादन्यस्मि-|एवमनेकदुनिमित्तदर्शनेपियुद्धगमनान्न न्यवर्ततेत्यर्थ न्नपि काले सूर्य जग्राह । तदाह वराहमिहिरः । |।॥ १८ ॥ उत्थितान् उद्भदूतान्। रोमहर्षणान् रोमाञ्च अपर्वणि तथा राहुग्रहणं चन्द्रसूर्ययोः ? इति | करान् भयजनकानित्यर्थः । तदुक्तं साहित्यचिन्ता ॥ १२ ॥ प्रवाति प्रतिकूलो वाति । उत्पेतुः प्रचका- | मणौ * उल्कानिपातनिघतव्यालव्याघ्रादिदर्शनै शिरे । खद्योतसप्रभा: ज्योतिरिङ्गणसमानकान्तय : | उत्पन्न: सहसा चित्तविक्षोभस्रास इष्यते । नेत्रसंमी । १३ । संलीनाः जलान्तरगताः । पुष्पफलै-|लनोत्कम्पगात्रसंकोचगद्रदैः । वैवण्र्यखेद्रोमाश्वस्त र्विना बभूवुः गलितपुष्पादिका बभूवुरित्यर्थः ।।१४ ॥ |म्भाचैरनुभाव्यते ?’ इति । प्रहसन्नित्यनेन गर्वःसू उद्वत: उत्क्षिप्तः । मेघवद्भदूसर: । | च्यतं ।। १९ । तत्कार्यप्रतिज्ञामाह-महोत्पातानि जलधरारुणः वीचीकूचीति शब्दनुकारः । वाइयन्त्यः शब्दं कुर्व-|ति । तथाचोक्तं चिन्तामणौ । * कुलरूपवयोविद्याबलै त्यः ॥ १५ ॥ उल्कानिघतौ ज्योतिर्वायुविशेषौ । |श्वर्यधनादिभिः । या भवेदात्मनः श्लाघा स गर्व इति अत्रवराहमिहेिर: * उल्का शिरसि विशाला निपत -| कथ्यते । उद्रीवावेक्षणावज्ञाप्रतिज्ञातिर्भवेदिह न्ती वर्धते तनुप्रभया । पवनाभिहता गगनाद्वनौ | इति । दुर्बलानिव पुरुषान् ।। २०-२१ । उत्सिक्तं ति० खद्योतसप्रभखंनिस्तेजस्कत्वेनचाञ्चल्येनच ॥१३॥ ति० वाश्यन्त: । आर्षे ॥१५॥ शि० वनकाननयोर्निबिडानिबिडत्वे नभेदान्नपौन रुक्तयं ॥१६॥ स० मरणधर्मेण मरणाख्यधर्मेण ॥२१॥ टीका० ननुरामस्यामानुषचरित्रंज्ञाखा युद्धागमनवेलायां खस्यदुर्निमित्तानिदृष्टाचखरोनिभकःप्रहृष्टःकिमर्थमभूदित्याशङ्कायामुच्यते । खस्यशिवशापविमुक्तिर्भविष्यतीतिद्वासनावशात्प्रमोदी जातइत्यविरोधः ॥ ती० वस्तुतस्तु अहखानो पावर्तितुमुत्सहइत्यनेन हखैवोपावर्तितुमुत्सहइत्यभिप्रायः । हन्तुमसमर्थः अतोनोपा वर्ततइतिव्यज्यते ॥२२॥ ती० वस्तुतस्तु रामस्यलक्ष्मणस्यचजयइतिशेषः । मेममविपर्ययः नाशश्च यन्निमित्तः याशूर्पणखानिमित्तं [पा० ] १ ग. विवाति. २ क. ख. च. छ. अ. संनिभाः. ३ घ. च. छ. ज. ज. पुष्पै:फलैः. ४ झ. चीचीकूचीति ५ झ. वाश्यन्तो. घ. शंसन्त्यो. ६ ड. छ.-ट. सारिकाः. ७ ड. झ. अ. ट. सनिघॉषाः. ८ क.-ट. चापि, ९ घ. सास्र १० ड. ट. नुदितान्. ११ क. ख. ग. च. छ. ज. अ. प्रहसन्वाहिनीपतिः. १२ ड. ट. नुदितान्. १३ क. ग. ड.- ट पातयेयं. १४ ट, चापि. १५ एतच्छोकार्धयोः:पौवपर्ये. क. ड ट. पुस्तकेषुदृश्यते. १६ ख. ग. पीत्वाव. छ. ज. अ. पीखेयंशोणितं. १७ क. ग.-ट. यन्निमित्तंतु. १८ ख. रामश्चलक्ष्मणश्चविपत्स्यते वा. रा. ९८
- श्रीमद्वाल्मीकिरामायणम् ।
वाक्य [ आरण्यकाण्डम् ३ न कचित्प्रप्तपूर्वो मे संयुगेषु पराजयः । युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ।। २४ ।। देवराजमपि कुद्धो मतैरावतयायिनम् ॥ वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ ॥ २५ ॥ सा तस्य गर्जितं श्रुत्वा रौक्षसस्य महाचमूः ॥ प्रहर्षमतुलं लेभे मृत्युपशावंपाशिता ।। २६ ।। सैमीयुश्च महात्मानो युद्धदर्शनकाङ्गिणः ।। ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः । समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः ।। २७ ।। स्वस्ति गोब्राह्मणेभ्योस्तु लोकानां येऽभिसंगताः ॥ जयतां रौघवः संख्ये पौलस्त्यात्रजनीचरान् । चक्रहस्तो यथा युद्धे सर्वानसुरपुंङ्गवान् ॥ २८ ॥ एतचान्यच बहुशो बुवाणाः परमर्षयः ॥ जातकौतूहलास्तत्र विमानस्थाश्च देवताः ।। ददृशुवाहिनीं तेषां राक्षसानां गतायुषाम् ॥ २९ ॥ रथेन तु खरो वेगदुग्रसैन्यो विनिःसृतः ॥ तं दृष्टा रॉक्षसं भूयो राक्षसाश्च विनिःसृताः ॥ ३० ॥ श्येनगामी पृथुग्रीवो यज्ञशैत्रुर्विहङ्गमः ।। दुर्जयः कैरवीराक्षः परुषः कालकार्मुकः ॥ ३१ ॥ मेघमाली महामाली संपस्यो रुधिराशनः । द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ॥ ३२ ॥ महाकपालः स्थूलाक्षः प्रेमाथी त्रिशिरास्तथा ॥ चत्वार एते सेनैन्यो दूषणं पूँष्ठतो ययुः ॥ ३३ ॥ सा भीमवेगा समरार्भिकामा महाबला राक्षसवीरसेना ॥ तौ राजपुत्रौ सहसाऽभ्युपेता माला ग्रहाणामिव चन्द्रसूयौ ॥.३४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ गुर्वितं ॥-२६ । समीयुः सङ्गताः । सहिताः | जातकौतूहलाः सन्तः । राक्षसानां वाहिनीं ददृशुरिति २२। लोकहितपरा: । पुण्यकर्मणः पुण्यकर्माणः। दीर्घभाव | संबन्धः ।। २८-२९ । वेगात् रथवेगात् । विनि आर्षः ॥ २७ ॥ ोकानामभिसङ्गता इति ये लोकानां | स्मृतः गतः ।। ३० । इयेनगाम्याद्यो द्वादशखरामा अभिसङ्गताः अनुकूलाः तेभ्योपि स्वस्यस्त्वित्यर्थः । | त्याः ॥३१-३३॥ समराभिकामा युद्धेप्सुः । ग्रहाणां जयतां जयतु। आर्षमात्मनेपदं । संख्ये युद्धे। चक्रहस्तो | अङ्गारकादीनां ।। ३४ ॥ इति श्रीगोविन्दराजविर विष्णु: । वाहिनीं सेनां । गतायुषां गन्तुमुद्युक्तायुषां । | चिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्य एतत् स्वस्तीत्यादिवाक्यं । अन्यञ्च राघवजयविषयकं |काण्डव्याख्याने त्रयोविंशः सर्गः ।। २३ ।। यस्यसः । साभगिनी तयोः ताभ्यां मृतस्यममेतिशेषः । रुधिरंपीलखासकामाऽस्तु ॥ २३ ॥ ती० कुमानुषौ कैौ भूमौ मनुष्यरूपे णावतीर्णावित्यवगन्तव्यं ॥ २५ ॥ ति० सैन्यस्याग्राद्विनिस्सृतः पूर्वसैन्यसंबद्धएवतदग्रभागेस्थित । इदानींतुसेनांबहुदूरेपृष्ठत स्त्यक्त्वाखयमेवाग्रेगतइत्यर्थः ॥ ३० ॥ इतित्रयोविंशस्सर्गः ॥ २३ ॥ [ पा० ] १च. छ.ज. उ.प्राप्तपूर्वस्तु. २ ख. संग्रामेषु. ३ ख. ड. च.झ. ट. गामिनं. ४ ख. ग.छ. स्तैौतुमानुषौ. ड. झ ट. स्तोतुमानवी. ५ ड. झ. ट. राक्षसानां. ६ ख. पाशवशंगता. ७ क .-च. आ. ट. समेयुश्च . ८ ड. झ. अ. ट. ब्राह्मणेभ्यस्तु ९ ङ. झ. . . येचसंमताः. ख. येहितैषिणः. १० क. ख. ग. ड. झ. ज. ट. राघवायुद्ध. ११ सवानसुरसत्तमान्, १२ ड झ. अ. ट. यथाविष्णुः. १३ क. ग. ड. झ. अ. ट. सत्तमानू. १४ ड. झ. ट. वेगात्सैन्याग्राद्विनिस्सृतः. १५ च. छ. ज. ज निस्सृतंभूमौ. १६ घ. श्चापिनिस्सृताः. परवीराक्षः. २० ख १७ ड. ट. पृथुश्यामो. १८ क. ख. शत्रुर्महाविषः. १९ ट. महाबाहुः. २१ ड. ट. वरास्यो. २२ ड. ट. प्रमाथित्रिशिराः. झ. प्रमाथत्रिशिराः. सेनाम्याः २३ घ. च. छ. ज. अ. क. ग. ड. झ. ट, . २४ -ट, . २५ ड. झ. . २६ क. ग. ड.-ट. सुदारुणा सेनाग्रेडः पृष्ठतोन्वयुः. टकांक्षिणी | सर्गः २४ ] चतुर्विशः सर्गः ॥ २४ ॥ रामेणलक्ष्मणंप्रति खरप्रयाणकालिकदुर्निमित्तप्रदर्शनेन तेषां स्वपरजयापजयसूचकत्वकथनपूर्वकंसीतारक्षणाय तया सहगुहाश्रयणचोदना ॥ १ ॥ श्रीरामयुद्धसन्नद्धे समरावलोकनायदेवगन्धर्वादिषुगगनाङ्गणमवतीर्णेषु खरसैन्येनरणायरामं प्रत्यभिसर्पणम् ॥ २ श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । आश्रमं प्रतियाते तु खरे खरपराक्रमे । तानेवोत्पातिकात्रामः सह भ्रात्रा ददर्श ह ।। १ ।। तानुत्पातान्महाघोरैरानुत्थितात्रोमहर्षणान् । प्रजानीमहितान्दृष्टा वाक्यं लक्ष्मणमब्रवीत् ॥ २ ॥ इमान्पश्य महाबाहो सर्वभूतापहारिणः । समुत्थितान्महोत्पातान्संहर्तु सर्वराक्षसान् ।। ३ ।। अमी रुधिरधारास्तु विसृजन्तः खरखनान् । व्योम्नि मेधा विवर्तन्ते परुषा गर्दभारुणाः ॥ ४ ॥ सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः ।। रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण ।। ५ ॥ यादृशा इह कूजन्ति पक्षिणो वनचारिणः । अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च ॥ ६ ॥ संहारस्तु सुमहान्भविष्यति न संशयः ।। ७ ।। अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः । सन्निकर्षे तु नः शूर जयं शत्रोः पराजयम् ॥ ८ ॥ संग्रभं च प्रसन्नं च तव वक्र हि लक्ष्यते । उद्यतानां हि युद्धार्थ येषां भवति लक्ष्मण । निष्प्रभं वदनं तेषां भवत्यायुःपरिक्षयः ॥ ९ ॥ रक्षसां नर्दतां घोरः श्रूयते च महाध्वनिः ॥ आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः । {{ अथ रामस्य युद्धसन्नाहश्चतुर्विशे । औत्पातिकानि- |चलन्ति । युद्धसन्नद्धानि भवन्तीत्यर्थः । आत्मनश्चापः ति खार्थेठक् ॥ १-२ । सर्वभूतापहारिणः सूर्वभू- द्वयं लक्ष्मणस्यैकमिति बहुवचनं ॥ ५ ॥ यादृशा तापहारसूचकान् । प्रकृतेतु सर्वराक्षसान् संहर्तुमुद्य- प्रसिद्धाः । पूर्वकृतसंवादा इत्यर्थः । अग्रतः अव्यवहि तानिति योजना ।। ३ । रुधिरमय्यो धारा येषां तोत्तरकाले । नो भयमिति सुवाक् ।। ६ । सुमहान् ते रुधिरधारा : । खरस्वनान् घोरस्तनितानि । विव सन्निकर्षे र्तन्ते संचरन्ति सधूमा इति । प्रतापानलो ॥ ४ ॥ - |। बाहुः दक्षिणः । सप्रहारः युद्ध ।। ७ दुद्युक्ता इतिभावः । अत एव मम युद्धाभिनन्दनः रु - | अव्यवहितोत्तरकाले ।।८।। खमुखप्रसादादेः स्वयं द्रष्टु क्मपृष्टानि स्वर्णमयपृष्टानि । चापानि धनूषि । | मशक्यलेवेन स्वसमानसुखे लक्ष्मणेनिदर्शयति-सप्र अथास्त्रियां । धनुश्चापौ ?' इत्यमरः । विवेष्टन्ते | भमिति । मुखप्रसाद्फलं व्यतिरेकमुखेनाह-उद्यता स० तान् ये खरदृष्टाः ॥१॥ शि० अत्यमर्षणः मुनिखेदासहिष्णुः । रामः प्रजानां दशरथराज्यनिवासिराक्षसानां । किंच प्रकर्षेण जो मृत्युञ्जयोयेषांतेषांराक्षसानां। अहितान् घोरानुत्पातान् दृष्टा अवलोक्य दृष्टा विचार्यच । लक्ष्मणमब्रवीत् । “जो ना मृत्युञ्जयेज न्यांतातमात्रेजनार्दने' इति मेदिनी ॥२॥ ती० एवंराक्षसानांदुर्निमित्तान्युक्त्वा खस्यजयसूचकानिनिमित्तान्याह-सधूमाइति । ममयुद्धाभिनन्दिताः युद्धे अभितोनन्दः आनन्दः एषांसंजातइतिथोक्ताः । श्रीरामगतोयुद्धहर्षश्शरेखूपचर्यते । ममयुद्धहर्षसूच काइतिफलितार्थः । चापानिविवेष्टन्ते विशेषेणवेष्टन्ते । अभिमन्त्रिततत्तद्देवतासांनिध्याचापेषुखयमेवशरास्संसक्ताभवन्तीत्यर्थः । स० शराः तदभिमानिदेवताः । एवमुत्तरत्रापि ॥ ५ ॥ ती० अग्रतः अस्माकंपुरतइत्यर्थः । वनचारिणः यादृशाःसौम्याः पक्षिणःकूजन्ति । तादृशैस्सुनिमित्तैः नः अस्माकं अभयंप्राप्त । चकारादरीणांजीवितस्यसंशयश्चप्राप्तइत्यर्थः ॥ ६ ॥ स० आयुः परिक्षयइतिपदद्वयं । यतस्तववक्रसुप्रसन्नलक्ष्यते तस्माद्रवतित्वयि आयुः । येषांपरिक्षयोभावी तेषांवदनंनिष्प्रभंभवति ॥ ९ ॥ [ पा०] १ ड ट. घोरात्रामोदृष्टात्यमर्षणः. २ ख. भहितान्घोरान्. ३ च. छ. ज. लक्ष्मणंवाक्यं. ४ ग. ड. झ. ट विसृजन्तेखरखनाः. क. ख. ग. विसृजन्तःखरखनाः. च. छ. ज. ज. विसृजन्तःखरखराः. ५ ग. निवर्तन्ते. च. छ. ज. अ विनर्दन्ते. ६ ड.-ट. नन्दिताः. ७ चव. छ, ज. अ. चेष्टन्तेपिच. ड, ट. विचेष्टन्तेच. झ. विचेष्टन्तेविचक्षण. ८ ग. गर्जन्ति ९ च. छ. ज. ससंप्रहारः, १० ख. घ,-ट. सुप्रभं. ११ ट. युद्धार्थे. १२ क. च. ज. , श्रूयतेहि. ड. . ट. श्रूयतेऽयं अजझा ८४ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ अनागतविधानं तु कर्तव्यं शुभमिच्छता । आपदं शङ्कमानेन पुरुषेण विपश्चिता ।। ११ ।। तसादृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः । गुहामाश्रय शैलस्य दुर्गा पादपसंकुलाम् ॥ १२ ॥ प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया ॥ शापितो मम पादाभ्यां गम्यतां वैत्स मा चिरम्॥१३ त्वं हि शूरश्च बलवान्हन्या खेतान्न संशयः ॥ खेयं तु हन्तुमिच्छामि सर्वानेव निशाचरान् ॥१४॥ एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया । शरानादाय चापं च गुहां दुर्गा समाश्रयत् ।। १५ ।। तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया । हन्त निर्युक्तमित्युक्त्वा रामः कवचर्माविशत् ॥१६॥ स तेनाग्रिनिकाशेन कवचेन विभूषितः । बभूव रामस्तिमिरे विधूमोन्निरिवोत्थितः ॥ १७ ॥ स चापमुद्यम्य महच्छरानादाय वीर्यवान् । बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः ।। १८ ।। ततो देवाः सगन्धर्वाः सिद्धाश्च संह चारणे: ।। संमेयुश्च महात्मानो युद्धदर्शनकड़िणः ॥ १९ ॥ ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः ।। समेत्य चोचुः संहिता अन्योन्यं पुण्यकर्मणः ।। २० ।। स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां *येऽभिसङ्गताः॥ जयतांराघवो युद्धे पौलस्त्यात्रजनीचरान् ॥२१॥ चंक्रहस्तो यथा युद्धे सर्वानसुरपुङ्गवान् ॥ [एतचान्यच बहवो बुवाणाः परमर्षयः ॥ ] एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम् ।। २२ ।। नामिति ॥९-१०॥ आपदं निमित्तवशाच्छङ्कमानेन | हन्तेति हर्षे । निर्युक्तं निश्चयेन उपायश्चिन्तित इत्यर्थः। शुभं आपत्परिहारं । इच्छता विपश्चिता दूरदर्शिना |“योगः सन्नहनोपायध्यानसंगतियुक्तिषु ? इत्यमरः । पुरुषेण अनागतविधानं अनागतस्य भाविनोऽनर्थस्य | आविशत् प्राविशत् अधारयदित्यर्थः ।। १६ । अत्रो विधानं प्रतिविधानं कर्तव्यं ॥११॥ गृहीत्वा रक्ष्यत्वेन |पमालंकारेण क्षणेन रक्षःक्षयो ध्वन्यते ॥१७-१८॥ गृहीत्वा । पादपसंकुलां वृक्षावृतां ।। १२ । अहमेव | ततो दुवा इत्यादि । पूर्वसर्गे समागमनमुत्तं अत्र योत्स्यामीति वक्तुमुद्यतं प्रत्याह-प्रतिकूलितुमिति । | सन्निधानं । चारणाः देवजातिविशेषाः ।।१९।। लोके इदं वाक्यं प्रतिकूलितुं नेच्छामि । मयाशापितोसीति | त्रैलोक्ये । ब्रह्मर्षिसत्तमाः भृग्वाद्यः । पुण्यकर्मण वक्तव्ये मम पादाभ्यामित्युक्तिर्लक्ष्मणव्यवहारानुसा- | पुण्यकर्माणः॥२०॥ लोकानांयेभिसंगता इति ये लोका रेण ॥ १३ ॥ त्वन्निवर्तनं न त्वदशक्तया किंतु मुनि- | नामभिसंगता। Iः अनुकूलाः । तभ्यापस्वस्त्यास्त्वत्य भय: प्रतिज्ञानान्मयैव तद्वधः कर्तव्य इत्याशयेनाह– |देवाद्यः समेत्य स्वस्तीत्यायूचुः । तएवैवमुक्त्वा कथं त्वं हीति ॥ १४ ॥ दुर्गा अन्यैर्तुरासदां ।। १५ ॥ | युद्धं भविष्यतीत्यन्तं पुनः प्रोचुरिति संबन्धः ॥२१ ॥ ति० प्रतिकूलितुं विपरीतंकतुं नेच्छामि । भिन्नकर्तृके तुमुनार्षः । ती० प्रतिकूलितमितिपाठे त्वयाप्रतिकूलितं त्वत्कर्तृकप्रा तिकूल्यवद्वाक्यंनेच्छामीत्यर्थः । स० इदंवाक्यंत्वयाप्रतिकूलितुंनेच्छामीतिभिन्नकर्तृकत्वेपिभोक्तुमनुजानामीत्यादिवतुमुन्संभवति । यद्वा इदंखयेत्येकंपदं अयंचासौखंचइदंत्वंतेन प्रतिकूलितुं । भवान्युवल्यासहगच्छतीतिशङ्कामारोपयितुंवाक्यंनेच्छामीतिपादाभ्यांश पितोसि । अतश्चिरंमामाकुरु । यद्वा इदं वाक्यं चिरमुत्तरं प्रत्युत्तररूपं मामाकार्षीः ॥१३॥ ती० निर्युक्त अस्मदुक्तं लक्ष्मणेन िनर्युक्तं नितरांयुक्तंकृतमित्युक्त्वा रामः कवचमाविशत् धृतवानित्यर्थः । स० निर्युक्त अतिशोभनं । इत्युक्त्वा । यथोक्तंकर्मनिर्णयटीकायां युक्तशब्दश्शोभनपर्याय । यथाहभिक्षुः” इति । तट्टिप्पण्यांच यथाहभिक्षुः “बालक्रीडावासुदेवस्ययुक्ता” इतीति ॥१६॥ ती० येलोकानामभिसंगताः हविर्मुखेनानुकूलाभवन्तीत्यर्थः । तदुक्तं आदित्याज्जायतेवृष्टि “ अम्रौप्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते । पा० ] १ ख. घ. जयमिच्छता. २ झ. आपदा. ३ ख. च. छ. ज. अ. तत्र. ४ ख. बलवानेतांहन्तुंन. ५ क. ग ड. च. छ. झ. अ. ट. खयंनिहन्तुं. ख. अहंतुहन्तुं. ६ ख. निर्यामिचेत्युक्त्वा . ७ घ. मादधत्. ८ क. ग. ड. ट. महानन्निः ९ ग. च्छरमादाय. १० ड. झ. ट. संबभूवास्थितः. ११ ख. च. छ. ज. अ. परमर्षय १२ ख. समेताश्च. च. छ. ज. ज समेयुश्चारणैस्तत्र. १३ क. ड.-ट. काङ्कया. १४ क. ग. ड.-ट, सहितास्तेऽन्योन्यं. १५ क. ग च. झ. ट. ब्राह्मणानांच. ख. ब्राह्मणेभ्यश्च. १६ ड. झ. ट. चेतिसंस्थिताः. घ. च. छ. ज. येहिसंगताः. क. ख. ग. चेतिसंगताः. १७ क सत्तमानू. १८ इदमधे क, च. छ, ज. पाठेषुदृश्यते सर्गः २४ ] श्रीमदोविन्दराजीयव्याख्यासमलंकृतम् । ८५ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ।। २३ ।। इति राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः । जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः ।। २४ ।। आविष्टं तेजसा रामं संग्रामशिरसि स्थितम् ।। दृष्टा सर्वाणि भूतानि भयाद्विव्यथिरे तदा ॥ २५ ॥ रूपमप्रतिमं तस्य रामस्याविष्टकर्मणः । बभूव रूपं कुद्धस्य रुद्रस्येव पिनाकिनः ।। २६ ।। इति संभाष्यमाणे तु देवगन्धर्वचारणैः ॥ ततो गम्भीरनिदं घोरवमयुधध्वजम् ।। अनीकं यातुधानानां समन्तात्प्रैलयदृश्यत ॥ २७ ॥ सिंहनादं विसृजतामन्योन्यमभिगर्जताम् ॥ चापानि विस्फारयतां जुम्भतां चाप्यभीक्ष्णशः ॥२८॥ विघुष्टखनानां च दुन्दुभींश्चापि निन्नताम् । तेषां सुतुमुलः शब्दः पूरयामास तद्वनम् ॥ २९ ॥ तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः ।। दुवुर्यत्र निःशब्दं पृष्ठतो नै व्यलोकयन् ।। ३० ।। तैत्वनीकं महावेगं रीमं समुपसर्पत ॥ धृतनानाप्रहरणं गम्भीरं सागरोपमम् ।। ३१ ।। रौमोपि चारयंश्चक्षुः सर्वतो रणपण्डितः ।। ददर्श खरसैन्यं तैद्युद्धाभिमुखर्मुत्थितम् ॥ ३२ ॥ वितत्य च धनुभमं तूण्योश्चोद्धृत्य सायकान् ।। क्रोधमाहारयत्तीत्रं वधार्थ सर्वरक्षसाम् ॥ ३३ ॥ २३ । राजर्षय: देवत्वं प्राप्ता । यद्वा वानप्रस्थी- |२९ ॥ श्वापदा: हिंस्रा व्याघ्राद्य । यत्र निःशब्दं भूताः । सगणाः सपरिकराः ॥ २४ ॥ ग्रामशिरसि | शब्दाभाव । “ अव्ययं विभक्ति -' इत्यादिना स युद्धाग्रे ।। २५ । रामस्य रूपं रुद्रस्य रूपमेिव बभूव | अव्ययीभावः । तं देशं दुद्रुवुरित्यन्वयः । पृष्ठत ।। २६ । निह्नोंदः शब्दः । वर्म कवचं । अनीकं सेना | पश्चाद्भार्ग ।। ३० । समुपसर्पत समुपासर्पत् । २७ ॥ अन्योन्यमभिगर्जतां अहमेव शत्रं हनिष्या-|गम्भीरं इतरदुष्प्रवेशं । ३१ मीति जल्पतामित्यर्थः विस्फारयतां ज्याशब्दं कुर्वतां । | ॥३२॥ वितत्य किञ्चिद्वाणविसर्पणं कृत्वेत्यर्थः । “विततं अभीक्ष्णशः भृशं । ज़म्भतां जूम्भमाणानां मदेनो- | संहेितस्येषोः किंचिदेव विसर्पणं ?” इति वैजयन्ती । द्वच्छतामित्यर्थः । विप्रघुष्टस्वनानां घोषो गुञ्जनाख्य- | तूण्योः पृष्टपार्श्वद्वयबद्धयोः । आहारयदित्यनेन करु ध्वनिविशेषः । “घोषो गुञ्जनमञ्जने ? इति वैजय -|णामूर्तिरप्याश्रितकण्टकोद्धारणायक्रोधमारोपयामासे न्ती । भावे निष्ठा । तद्वपस्वनवतामित्यर्थः ।। - ) ति गम्यते । भीमं धनुरुदृत्य तूण्योः शरांश्चोद्धृत्य २८ वृष्टेरनंततःप्रजाः ?' इति ॥ २१ ॥ ति० धर्मात्मा अच्छद्मयोधीत्यर्थः ॥ २३ ॥ ति० तेजसा वैष्णवेनक्षात्रेण । एतेनसहज खभावोभगवतोग्राह्यएव । क्षात्रस्तुखेच्छयाकार्यायभगवताखीक्रियतइतिसूचितं । भयात् अनुमितरामपरिश्रमजनितभीतेः ॥२५॥ ती० रूपमिति । जगत्संहरणार्थमुद्युक्तस्यप्रलयकालरुद्रस्यरूपंयद्वत् तद्वत्खरादिवधार्थमुद्युक्तस्यरामस्यरूपमपिबभूवेत्यर्थः । त दुक्तंस्कान्दे –“ रुद्रतेजोविलसितंदृष्टारामकलेबरम् । शङ्खचकंचश्शूलंचपिनाकंखेटमेवच । खट्टांघण्टांचडमरुंबाणपाशाङ्कशंतथा । चापंवज्रचखङ्गंचपरशुत्रासकारणम् । जयश्रियंचगङ्गांचददृशुस्सिद्धचारणा ।' इति । शि० नकिष्टं नकस्मैचित्खेदप्रदं कर्म व्यापारोयस्यतस्य ॥ ति० रुद्रस्यरूपमिव रामस्यरूपमप्रतिमं ॥ २६ ॥ स० समन्तात् सम्यगन्तमुद्दिश्येतिल्यब्लोपनिमित्तापश्च म्यपि ॥ २७ ॥ ति० अन्योन्यमभिगच्छतां एवंयुद्धकर्तव्यमितिचवबोधनार्थमितिशेषः । देहममताराहित्येनयुद्धप्रवृत्तये मादकद्र व्यखीकारजंजूभणं ॥ २८ ॥ शि० विप्रहृष्टखनानां अतिहर्षसूचकशब्दवतां ॥ २९ ॥ ति० सर्वरक्षसांवधार्थ सर्वरक्षेोवधद्वार खादस्ययुद्धस्येतिभाव ॥ ३३ ॥ इतिचतुर्विशस्सर्गः ॥ २४ [ पा० ] १ ट. तं दृष्ट्रासर्वभूतानि. २ तत्र. ३ ड. झ. ट. महात्मनः. ४ क. सर्षिसंधैश्चचारणैः. ५ ड. झ. ट. चर्मायुध ६ ड. झ. ट. त्प्रत्यपद्यत. ७ ड. च. ज ट. वीरालापान्विसृजतां. क. छ. ज. विरावांस्तान्विसृजतां. ८ ड. झ. ट. मन्यो न्यमभिगच्छतां. ख. मन्योन्यंभयगर्जनां. ९ ग. घ. च. ज. ट. विप्रहृष्ट. १० क. ख. दुन्दुभीनांचनिःखनैः. ११ क.-ट सुविपुलः. १२ क.-ट. नावलोकयन्. १३ ड .-ट. तञ्चानीकं. ग. गलानीकं. १४ ड. च. छ. झ. अ. ट. रामंसमनुवर्तत . क. ख. राघवंसमसर्पत. ज. रामंसमनुवर्तते . १५ ख. रामोविचारयन्. ग. घ. च. छ. ज. ज. ट. रामोपिचालयन् १६ घ. तद्यद्धायसमुपस्थितं. ड. झ. तद्युद्धायाभिमुखोगतः. १७ क. ख. ग. च. छ. ज. ज. ट. मुद्यतं. १८ ख. विनम्यच. क सज्यंकृत्वा. १९ झ. तूण्याश्चोदृत्यसायकं. क. ख. ड. च. , तूण्याश्चोद्दत्य. घ. तूणाचोद्धृत्य उक्त ८६ श्रीमद्वाल्मीकिरामायणम् । दुष्प्रेक्षः सोभवत्कुद्धो युगान्तान्निरिव ज्वलन् ॥ तं दृष्ट्रा तेजसाऽऽविष्टं प्राद्रवन्वनदेवताः ॥ ३४॥ तस्य कुंद्धस्य रूपं तु रामस्य दैदृशे तदा ।। दक्षखेव क्रतुं हन्तुमुद्यतस्य पिनाकिनः ।। ३५ ॥ आविटं तेजसा रामं संग्रामशिरसि स्थितम् ।। दृष्टा सर्वाणि भूतानि भयार्तानि प्रदुद्रुवुः ॥ ३६ ॥ तत्कार्मुकैराभरणैध्र्वजैश्च तैर्वर्मर्भिश्चाग्रिसमानवणैः ।। बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रवृन्दम् ॥ ३७ । । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे चतुर्विशः सर्गः ॥ २४ ॥ पञ्चविंशः सर्गः ॥ २५ ॥ रामस्यखरसैन्येनसहसंकुलयुद्धम् ॥ अवष्टब्धधर्नु रामं कुंद्धं च रिपुघातिनम् ॥ ददशश्रममागम्य खरः सह पुंरःसरैः ॥ १ ॥ तं दृष्टा संशरं चापमुद्यम्य खैरनिःस्वनम् ।। रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ।। २ ।। स खरस्याज्ञया सूतस्तुरगान्समचोदयत् । यत्र रामो महाबाहुरेको धून्वन्स्थितो धनुः ॥ ३ ॥ तं तु निष्पतितं दृष्टा सर्वे ते रजनीचराः । नदमाना महानादं सचिवाः पर्यवारयन् ।। ४ ।। स तेषां यातुधानानां मध्ये रथगतः खरः ॥ बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ॥ ५ ॥ ततः शरसहस्रण राममप्रतिमौजसम् ॥ अर्देयित्वा महानादं ननाद समरे खरः ।। ६ ।। ततस्तं भीमधन्वानं कुद्धाः सर्वे निशाचराः ।। रामं नानाविधैः शत्रैरभ्यवर्षन्त दुर्जयम् ॥ ७ ॥ मुरैः पट्टिशैः शूलैः सैः खडैः परश्वधैः ।। राक्षसाः समरे रामं निजघू रोषतत्पराः ॥ ८ ॥ ते वलाहकसंकाशा मेहानादा महौजसः । अभ्यधावन्त काकुत्स्थं १थैर्वाजिभिरेव च ।। गैजैः पर्वतटाभै रामं युद्धे जिघांसवः ।। ९ ।। वितत्य सर्वरक्षसां वधार्थ क्रोधमाहारयदित्यन्वयः | मस्जिभ्यउ:? इत्यौणादिकसूत्रेण उप्रत्ययः । “धनुषां ॥ ३३-३४ । दक्षस्येति क्रोधातिशयमात्रे दृष्टान्तः |च धतुं विदुः धनुरिवाजनिवक्रः” इति कविकाव्यप्रयो ॥३५-३६ ॥ कवचसूर्यकिरणयोः साम्यं । नीलाभ्रा-|गश्च ।। १ । चोद्यतामिति रथ इतिशेषः ॥२-३॥ णां रक्षसां च कार्मुकवत्वं ध्वजवत्वं च तुल्यं मेघे | निष्पतितं युद्धोन्मुखं । सचिवाः श्येनगाम्यादयः ॥४॥ उत्पातध्वजसंभवात् । अत्र सार्धसप्तत्रिंशच्छोकाः | लोहिताङ्गः अङ्गारकः ॥ ५॥ अर्दयित्वा पीडयित्वा । ॥३७॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामायण महानादं नन्नाद् चकारेत्यर्थः ।। ६ । भीमधन्वानं भूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने च धनुषश्च' इत्यनङ्समासान्तः । शस्र: आयुधैः । तुर्विशः सर्गः ॥ २४ ॥ शस्रमायुधलोहयोः ?' इत्यमरः ।। ७ । मुरै:स्थू- तुमुलयुद्धं पञ्चविंशे। धन्यत इति धनुः । धन धान्य | लगदाभिः । प्रासैः कुन्तैः। रोषतत्पराः क्रोधपरवशाः इत्यस्माद्धातोः “ भृमृशीङ्तृचरितत्सरितनिधनिमी- ! ।। वलाहकसंकाशाः मेघतुल्याः । कूटं शृङ्गं । | ८ [पा०] ३ ख. ददृशुस्तदा. ४ च. छ. ज. ज हन्तुंकुद्धस्येव. ५ ख. ग. घ. प्रविष्टं. ६ ख. ड. झ. ट. तद्वर्मभिः. ७ ग. ड. झ. अ. ट. जालं. ८ ड. झ• अ. ट. कुद्धंतं ९ क. ग. पुरस्सर १० ख. ग. ड. च. छ. झ. अ. ट. सगुणं. ११ क. च. छ. ज. अ. खरनिस्खनः. १२ ख. चोदयामा सराक्षसं. १३ .-ट. धुन्वन्धनुस्थितः. १४ ड. झ. ट. सर्वतो. घ. सर्वेपि. १५ डः -ट. मुञ्चमानाः. १६ क. सचापाः १७ क. चव. ज. अ. ट. इवोत्थितः. ड. झ. इवोद्धत . १८ क. ख. ग. ड.-ट, मुद्ररैरायसैः, १९ ख. खङ्गःप्रासैः २० ङ,-ट, महाकायामहाबलाः, २१ ख, गजैर्वाजिभिः. २२ ख, रथैः, २३ क. संकाशै | [ आरण्यकाण्डम् ३ {{ सर्गः २५ ] श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । ८७ ते रामे शरवर्षाणि व्यसृजत्रक्षसां गणाः । शैलेन्द्रमिव धाराभिर्वर्षमाणा वैलाहकाः ॥ १० ॥ सं तैः परिवृतो घोरै राघवो रक्षसां गणैः ॥ तिथिष्वेिव महादेवो वृतः पारिषदां गणैः ॥ ११ ॥ । तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः । प्रतिजग्राह विशिखैर्नद्योघानिव सागरः ॥१२॥ स तैः प्रहरणैधेरैर्भिन्नगात्रो न विव्यथे । रामः प्रदीतैर्बहुभिर्वत्रैरिव महाचलः ।। १३ ।। स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः । बभूव रामः सन्ध्याभैर्दिवाकर इवावृतः ॥ १४ ॥ विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः । एकं सहस्रर्बहुभिस्तदा दृष्टा समावृतम् ॥ १५ ॥ ततो रौमः सुसंक्रुद्धो मण्डलीकृतकार्मुकः । ससर्ज *विशिखान्बाणाञ्शतशोथ सहस्रशः ।। १६ ।। दुरावारान्दुर्विषहान्कालदण्डोपमान्नणे । मुमोच लीलया रामः कङ्कपत्रानजिह्मगान् ।। १७ ।। ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया । आद्दू रक्षसां प्राणान्पाशाः कालकृता इव ॥१८॥ र्भित्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्ताः । अन्तरिक्षगता रेजुदर्दीप्ताग्सिमतेजसः ॥ १९ ॥ औसंख्येयास्तु रामस्य सायकाश्चापमण्डलात् । विनिष्पेतुरतीवोग्रा रक्ष:प्राणापहारिणः ॥ २० ॥ तैर्धनंषि ध्वजाग्राणि वैर्माणि च शिरांसि च । बाहून्सहस्ताभरणानूरून्करिकरोपमान् । चिच्छेद रामः समरे शतशोथ सहस्रशः ।। २१ ।। हयान्काञ्चनसन्नाहात्रथयुक्तान्ससारथीन् । गजांश्च संगजारोहान्सहयान्सादिनस्तथा ।। [*चिच्छिदुबिभिदुश्चैव रामबाणा गुणच्युताः ] ॥ २२ ॥ अभ्यधावन्त आभिमुख्येनाधावन्त ॥ ९ । शेलैन्द्र- | कालदण्डोपमान् यमदण्डतुल्यान् । अजिह्मगान् मिवेत्युपमानेन रामस्य निदुःखत्वमुक्तं ।। १०-११॥ | अवक्रगामिनः । अस्खलितलक्ष्यकानित्यर्थः । कङ्कप विशिखैः बाणैः । प्रतिजग्राह प्रतिरुरोध । नद्योधान् |त्रान् बाणान् । * कङ्कपत्रशरमार्गेणबाणाः इति नदीप्रवाहान् ॥ १२ । वत्रै: अशनिभिः ।। १३ ।। हलायुधः ।। १७ । प्राणानाद्दुः अमारयन्नित्यर्थः । क्षतजादिग्धः रुधिरालिप्तः ।। १४ । बहुभिः सहस्र । चतुर्दशसहस्र मण्डलीकृतकार्मुक कालकृता: यममुक्ता इत्यर्थः ।। १८ । रुांधेरापुता आकर्णाकर्षणेन मण्डलाकारीकृतधनुः । विशिखान् इति विशेषणं दीप्ताश्युपमासिद्धयथै । ।१९ । साय बाणान् अर्धचन्द्राग्रबाणान् । प्रथमं शतशः अनन्तरं | काः बाणाः ।। २० । । तैरित्याद्यर्धत्रयमेकं वाक्यं सहस्रशः स निर्बिभेदेति योजना ।। १६ । द्वरा-|वर्माणि कवचानि ।। २१ । काञ्चनसन्नाहान् काश्च वारान् वारयितुमशक्यान् । दुर्विषहान् दुःसहान् । [ नाभरणान् । रथयुक्तान् रथबद्धान् । सगजारोहान् ति० तिथिषु प्रदोषतिथिषु । पारिषदां नुडभाव आर्षः ॥ ११ ॥ ती० वत्रैरिवमहाचलइतिव्यतिरेकदृष्टान्तः । वत्रैः वज्रनि पातैः । अनयोपमया श्रीरामस्यनकदाचिदपितत्कृतव्यथेतिसूच्यते । शि० भिन्नगात्रः भिन्नप्राकृतविलक्षणं गात्रंशरीरंयस्यस ॥ १३ ॥ क्षतजादिग्धः खीकृतकोपाभासहेतुकारुण्यविशिष्टखेन रुधिरलिप्तइव ॥ १४ ॥ ती० विशिखान्बाणान् बाणसंज्ञाञ्श रान् । “ बाणास्तुगतपत्रिण: इतिवैजयन्ती ॥ १६ ॥ ति० लीलयेति । युगपत्सकलप्रपञ्चसंहारखरूपस्यैतावन्मात्रंलीलैवेति नाश्चर्यायेतिभावः ॥ १८ ॥ ति० चापमण्डलात् सन्धानमोचनशैघ्रयान्मण्डलाकारताच्चापस्य ॥ २० ॥ ति० छेदभेदौ द्वैधीभा [पा०] १ क. ख. ग. ड. च. छ. झ. अ. ट. महाघनाः. २ ड.-ट. सर्वे:परीवृतोरामोराक्षसैःकूरदर्शनैः. ३ इदमधे ड, झ. अ. ट. पाठेषुदृश्यते. एतदर्धस्यप्रतिनिधितया. घोररूपैर्महादेवोवृतःपारिषदांगणैः. इत्यर्ध च. छ. ज. पाठेषु दृश्यते ६ घ. समागतं . ७ ङ. झ. ट. रामसुतु. ८ क. ड ट. निशितान्. ख विविधान्, ९ ड. झ. ट. कालपाशोपमान. १० ड. झ. लीलयाकङ्कपत्रान्काञ्चनभूषणानू. ११ ख. हवा. १२ घ. असङ्खये याश्ध. १३ ड ट. चर्माणिकवचानिच. १४ घ. बिभेद. १५ ख. नजसंरोहान्. १६ ङ.-ट. स्तदा. १७ इदमधं हु. पुस्तकेषुदृश्यते. चिच्छिदुर्बिभिदुचैव. पदातीन्समरे. इत्यनयोरर्धयो:पौर्वापर्य. च. छ. ज. अ. पुस्तकेषुदृश्यते ८८ ११ श्रीमद्वाल्मीकिरामायणम् । पदातीन्समरे हत्वा ह्यनयद्यमसाधनम् ॥ २३ ॥ ततो नालीकनाराचैस्तीक्ष्णाग्रेश्च विकणिभिः ॥ भीममार्तस्वरं चकुंभिद्यमाना निशाचराः ॥ २४ ॥ तत्सैन्यं निशितैर्वाणैरर्दितं मर्मभेदिभिः ।। रॉमेण न सुखं लेभे शुष्कं वनमिवाग्निा ।। २५ ।। केचिद्भीमेबलाः शूराः शैलान्खज्ञान्परश्वधान् । रौमस्याभिमुखं गत्वा चिक्षिपुः परमायुधान् ॥२६॥ तानि बाणैर्महाबाहुः शस्राण्यावार्य रौघवः ॥ जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥ २७॥ ते छिन्नशिरसः पेतुश्छिन्नवैर्मशरासनाः । सुपर्णवाँतविक्षिप्ता जगत्यां पादपा यथा ॥ २८ ॥ अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः ।। खरमेवौभ्यधावन्त शरणार्थ शैरार्दिताः ।। २९ ।। तान्सर्वान्पुनरादाय समाश्वास्य च दूषणः ॥ अभ्यधावत काकुत्स्थं कुद्धो रुद्रमिवान्तकः॥ ३० ॥ निवृत्तास्तु पुनः सर्वे दूषणाश्रयैनिर्भयाः ।। राममेवाभ्यधावन्त सालतालशिलायुधाः ॥ ३१ ॥ शूलमुद्रहस्ताश्च चपहस्ता महाबलाः ।। सृजन्तः शरवर्षाणि शस्रवर्षाणि संयुगे ।। दुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः ।। ३२ ।। तद्वभूवादुतं युद्धं तुमुलं रोमहर्षणम् ।। रौमस्य च महाघोरं पुनस्तेषां च रक्षसाम् ।। ३३ ।। ते समन्तादभिकुद्धा राघवं पुनरभ्ययुः ।। ३४ ।। [ आरण्यकाण्डम् ३ सनिषादान् । सादिनः अश्वारोहान् ।। २२ । सदन-|शिष्टाः । विषण्णाः दुःखिताः । शरणार्थ रक्षणार्थ मेव सादनं स्वार्थे अण् ॥ २३ । नालीका: नालमा- |मिति यावत् ।। २९ ॥ आद्ाय खरसमीपगमनान्नि त्रशरा: । नाराचा: आयसशराः। विकर्णिनः कर्णशराः॥ | वर्य । अन्तकः रुद्रपराजितो यमः ।। ३० । निवृत्ताः भीममिति क्रियाविशेषणं ।। २४ । रामेण कत्रों बा- |युद्धान्निवृत्ताः । दूषणरूपाश्रयेण निर्भयाः सन्त णै: अर्दितं पीडितं । तत्सैन्यं सुखं दुःखनिवृत्तिं । | अभ्यधावन्त अभिमुखमाजग्मुः । प्रायशो नष्टायुध अग्निना आर्दितं शुष्कं वनमिव न लेभे ।। २५ ॥ पर | त्वात्सालतालेत्याद्युक्तं । ३१ ॥ शस्रवर्षाणि शरभि मायुधानिति शूलादिविशेषणं ।। २६॥ आवार्य निवा न्नायुधवर्षाणीत्यर्थः । सृजन्त इति आसन्निति शेष र्य शिरोधरानिति पुलिङ्गत्वमार्ष । शिरोधरांश्चिच्छेद प्राणाजहारंत गरुडः क्रमः ।। २७ । सुपर्णो तस्य | ।। ३२ । रामस्य रक्षसां च तुमुलं संकुलं । महाघोरं वातेन पक्षानिलेन विक्षिप्ताः उन्मूलिताः । जगत्यां | अत एव रोमहर्षणं भयातिरेकेण रोमाञ्चकं । अत भुवि ॥ २८ तत्र सैन्येषु । अवशिष्टाः हताव- | एवादुतं तद्युद्धं पुनरपि बभूव ॥ ३३॥ त इत्यर्धमेकं वविदारणरूपौ ॥ २२ ॥ शि० यमसादनं ईनांसर्वसंपत्तीनां अम:नित्यंप्राप्तिर्यस्मिन् तदेवसादनंगृहंयमिस्तंनित्यलोकं ति० नालीकाः मुखमात्रायस्संयुक्ताः । नाराचाः सर्वतआयसाः । विकर्णिनः अग्राङ्कशाः उद्धारेप्राणहराः ॥ २४ ॥ स० शूलान् * शूलोस्री रोग आयुधे ' इत्यमरव्याख्या ॥ २६ ॥ कतक० सुपर्णवातेन गरुडपक्षवातेन अमृतहरणयुद्धे चिक्षिप्ताः भझाः । पादपाः नन्दनस्था:कल्पवृक्षादयोयथा तद्वत् । समग्रालङ्कारयुतखाद्रक्षस्तनूनांकल्पवृक्षादिसाम्यं ॥ २८ ॥ [ पा०] १ ड. झ. ल. ट. अनयत्. २ ड ट, चकुश्छिद्यमानाः. ३ ड. झ. ट. विविधैबणै ५ ग. भीमबलान्प्रासान्. ६ क. ख. ड. झ. ट. प्रासाञ्शूलान्परश्वधान्. च, छ. ज. अ. शूलांश्चैवपरश्वधानू. ७ ड. झ. ट चिक्षिपुःपरमक्रुद्धारामायरजनीचरा . ८ च. छ.ज. उ. स्थित्वा. ९ ड. झ. ट. तेषां. क. तेषांयुधिमहा. ग. तेषांसुधीर्महा १० ड. झ. ट. वीर्यवान्. ११ घ. तैश्छिन्न. ग. तैभन्न . १२ ड. झ. ट. चर्मशरासनाः. ग. वर्मशिरोधराः पक्षविक्षिप्ता. घ. ड. ट. वातनिक्षिप्ता. क. ख. पादविक्षिप्ता. १४ ड. झ. विषण्णास्ते. १५ ग, ड. मेवाभिधावन्त १६ ड झ. शराहताः. १७ ड.-ट. सर्वान्धनुरादाय. १८ ड. झ. अ. ट. कर्द्धक्रुद्धइवान्तकः. अभ्यधावत्सुसंत्रुकुद्ध:१९ ग. रुद्रकूर इवान्तकः. क. ख. कुद्धंरुद्रमिवान्तकः. २० च. छ. ज. संश्रयाः. ग. दुर्जयाः. अ. संश्रिताः. .-ट. पाशहस्ता २१ क, ड २२ क. ग. ड ट. रामस्यास्य. २३ ड, झ. ट. पुनरदयन्। ४ टुः } सर्गः २५] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ८९ तैश्च सर्वा दिशो दृष्टा प्रदिशश्च समावृताः ॥ राक्षसैरुद्यतप्रासैः शरवर्षाभिवर्षिभिः ।। ३५ ॥ स कृत्वा भैरवं नादमस्त्रं परमभास्वरम् ।। 'संयोजयत गान्धर्व राक्षसेषु महाबलः ॥ ३६ ।। ततः शरसहस्राणि निर्ययुश्चापमण्डलात् ॥ सर्वा दश दिशो बाणैरावॉर्यन्त समागतैः ।। ३७ ।। नाददानं शरान्घोरान्न मुञ्चन्तं शिलीमुखान् ॥ 'विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥३८॥ [शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः । सपः पञ्चानना भूत्वा भक्षयन्ति स राक्षसान्]॥३९॥ शरान्धकारमाकाशमावृणोत्सदिवाकरम् । बभूवावस्थितो रामः प्रैवमन्निव ताञ्शरान् ॥ ४० ॥ युगपत्पतमानैश्च युगपच हतैर्भूशम् । युगपत्पतितैचैव 'विकीर्णा वसुधाभवत् ।। ४१ ॥ निहताः पतिताः क्षीणाश्छिन्ना भिंना विदारिताः । तत्रतत्र स दृश्यन्ते राक्षसास्ते सहस्रशः ॥४२॥ सोष्णीषैरुत्तमाङ्गेश्च साङ्गदैर्बहुभिस्तथा ।। ऊरुर्भिर्जानुभिश्छिनैर्नानारूपविभूषणैः ॥ ४३ ॥ वाक्यं । अभ्ययुः आवद्युः ॥३४॥ इदमनुवदन्नाह- | राक्षसैः । वसुधा विकीर्णा व्याप्ताऽभवदिति युगप तैश्चत्यादि श्लोकद्वयमेकं वाक्यं । महाबलः स रामः |च्छरनिर्गमनकायोंक्ति: ॥ ४१ ॥ अथ हिंसावैचि दिशः प्रदिशश्च तैरावृता दृष्टा भैरवं भयंकरं नादं | त्र्यमाह-निहता इति । निहताः केवलं प्रहृताः । कृत्वा राक्षसेषु राक्षसनिमित्तं । गान्धर्वमरुत्रं धनुषि | पतिताः अशनिपात इव भयेन भूमौ पतिताः । संयोजयत समयोजयत् । शरवर्षाभिवर्षिभिः शरव-|क्षीणाः कण्ठगतप्राणाः । छिन्नाः द्विधाकृता: । भिन्ना र्षकारिभिरित्यर्थः ।। ३५-३६ । चापमण्डलात् |खण्डितावयवाः । विदारिता: नृसिंहेन हिरण्यवदा संहितगान्धर्वास्रात् । आकर्षणातिशयेन मण्डली- | नाभिकण्ठमुद्भिन्नशरीराः । तत्र तत्रेत्यनेन कश्चिद्भिन्नः कृताचापान्निर्ययुः । समागतैस्तैर्वाणैर्दश दिशः सर्वाः | कश्चिद्विदारितः पुनः कश्चिद्भिन्न इत्येवं विचित्रशवव अन्यूनाः अवार्यन्त ॥ ३७ । राक्षसा रामस्य शरा - | त्वमुक्तं ।। ४२॥ चित्रवधं दर्शयति-सोष्णीषैरित्या दानकर्षणमोचनानि नापश्यन् किंतु खहिंसनमेवा- | दिना । सोष्णीषैः शिरोवेष्टनवद्भि उत्तमाङ्गे पश्यन्निति क्रियाप्रधानो निर्देशः । यद्यपि गान्धर्वा- | केवलशिरोभिः । नानारूपविभूषणैरित्यूरुजानूनां स्रप्रयोगे विचित्रबाणनिर्गमोति तदस्मिञ्श्लोके नो- | विशेषणं । साधेरुकैरूरुभिः सकटकैर्जानुभिश्चेत्यर्थः। च्यते । किंतु तदनन्तरभाविकेवलशरमोक्ष इति ज्ञेयं | अनेकशो भित्रैरिति हयादित्रयविशेषणं । विच्छिन्ने ॥ ३८-३९ । अन्धकारमिति कृीबत्वमार्ष । प्रव- | रिति चामरादिसर्वविशेषणं । विचित्रैरिति शशूलादि मन् उद्विरन् ॥ ४० । युगपच्छरनिर्गमः समुत्प्रे- | विशेषणं । नानाविधैरिति चामरादिविशेषणं । पूर्वो क्ष्यते-युगपदिति । पतमानैः पतद्भिः । एककाले | तैरेतैर्विकीर्णा अतएव भयंकराऽभूदिति योजना । शरहतैः एककाले भूमौ पतद्भिः एककाले पतितैश्च | एतावता ग्रन्थेन रामशरप्रभावातिशयो दर्शितः । स० सर्वाइत्यनुपचरितखंद्योतयति । शि० अत्र दशशब्दोपादानेनैव सर्वदिशांग्रहणेसिद्धे पुनस्सर्वशब्दोपादानमवान्तरदेशव्या प्तिपरिग्रहाय ॥३७॥ शि० प्रक्षिपन्निवबभूव प्रक्षिपन्निवेत्यनेनाभिप्रायविज्ञानमात्रेण खतश्चलन्तीतिसूचितं । तेन रामबाणानांचे तनत्वं सूचितं । ति० प्रक्षिपन्निव भूयोभूयःप्रक्षिपन्निवेत्यर्थः । इवशब्दएवार्थे ॥ ४० ॥ वि० विस्तीर्णा विशेषतःकृताच्छादना ॥ ४१ ॥ ति० विभूषणैरुपलक्षितैः । राक्षसैरितिशेषः ॥ ४३ ॥ इतिपञ्चविंशस्सर्गः ॥ ॥ २५ [ पा० ] १ ड. झ. ट. ततः. २ ड. झ. ट. राक्षसैस्सर्वतःप्रातैः. ३ क. ग. च. छ.ज. म. वर्षाणिवर्षिभिः. ड. झ. ट वर्षाभिरावृतः. ४ ड. झ. ट. समयोजयद्रान्धवे. ५.च. ट. रापूर्यन्तः. ख. ग. रावार्यन्ते. ६ ख. घोरान्नामुञ्चन्तं. ड. झ. ट घोरान्विमुञ्चन्तं. ७ ख. ग. ड.-ट. शरोत्तमान्. ८ क. न कार्मुकं विकर्षन्तं रामं पश्यन्ति संयुगे. ९ अयं श्लोकः क. पुस्तके दृश्यते. १० ड. झ. म. ट. प्रक्षिपन्निव. च. छ. ज . विसृजन्निशिताञ्शरान्. ११ ग. च. छ. ज. अ. युगपत्प्रहितैःशैरः. १२ घ युगपत्प्रेरितैश्चैव . १३ क.-घ. च. छ. ज. विस्तीर्णा. १४ घ. भझानिवारिताः, १५ ख. र्बहुभिस्तदा. १६ क. ख. घ बहुभिः. १७ क. ट. रूपैर्विभूषणै वा. रा. ९९ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ हयैश्च द्विपमुख्यैश्च रथैर्भिनैरनेकशः ॥ चामरैव्र्यजनैश्छत्रैध्वैजैनानाविधैरपि ।। ४४ ।। रामस्य बाणाभिहतैर्विचित्रैः शूलपट्टिशैः ॥ खङ्गः खण्डीकृतैः प्रासैर्विकीर्णेश्च परश्वधैः ॥ ४५ ।। चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः। विच्छिनैः समरे भूमिर्विकीर्णाऽभूद्रयंकरा ॥४६॥ [ तान्दृष्टा निहतान्सर्वे रौक्षसाः परमातुराः । न तत्र चलितुं शक्ता रामं परपुरंजयम् ॥ ४७ ॥ बलावशेषं तु निरस्तमाहवे खराधिकं राक्षसदुबलं बलम् ।। जघान रामः स्थिरधर्मपौरुषो धनुर्बलैरप्रतिवारणैः शरैः ।। ४८ ।।] इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ षडिंशः सर्गः ॥ २६ ॥ दूषणेन स्वसेनाक्षयजकोपात्पञ्चसहस्रराक्षसैस्सह रामंप्रत्यभियानम् ॥ १ ॥ रामेण दूषणेतदनुयायिनेिसेनापतित्रयेच सेनयासहनिहते खरेणद्वादशसेनाध्यक्षेस्सहतंप्रत्यभियानम् ॥ २ ॥ खरेण स्वसहचराणांद्वादशसेनापतीनामपिरामेणहनने स्वयमेवतंप्रत्यभियानम् ॥ ३ ॥ दूषणस्तु खकं सैन्यं हन्यमानं *निरीक्ष्य सः । संदिदेश महाबाहुभमिवेगैन्दुरासदान् । राक्षसान्पञ्च साहस्रान्समरेष्वनिवर्तिनः ।। १ ।। ते शूलैः पट्टिशैः खङ्गेः शिलावर्षेर्तुमैरपि । शरैवैर्षेरविच्छिन्नं ववृषुस्तं समन्ततः ॥ २ ॥ संदुमाणां शिलानां च वर्षे प्राणहरं महत् । प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः ।। ३ ।। प्रतिगृह्य च तद्वर्ष निमीलित इवर्षभः ।। रामः क्रोधं परं 'भेजे वधार्थ सर्वरक्षसाम् ।। ४ ॥ ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा । शरैरवाकिरत्सैन्यं सर्वतः सहदूषणम् ।। ५ ।। अस्मिन्सर्गे पञ्चचत्वारिंशच्छोकाः ।। ४३-४८ ॥ |दुरासदान् । पञ्चसहस्रानित्यनेन पध्वसाहस्री पूर्व इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे |हतेति व्यज्यते ॥ १॥ तं रामं ॥ २। प्राणहरं अन्ये रत्नमेखलाख्याने आरण्यकाण्डव्याख्याने पञ्चविंशः |षामिति शेषः । । धर्मात्मे प्रतिजग्राह प्रतिरुरोध सर्गः ।। २५ त्यनेन कूटयोधित्वव्युदासः ।। ३ । निमीलित अथ दूषणप्रमुखसर्वसैन्यविनाशः षडिंशे । दूष इवर्षभ इत्यनेन शरवर्षेपि निव्यैथत्वमनायासत्वं च णस्त्वित्याद्यर्धत्रयमेकं वाक्यं । निरीक्ष्य चेति खिन्न- | द्योत्यते ।। ४ । क्रोधसमाविष्ट इति राम इति शेषः। श्वेत्यर्थः । भीमवेगान् भयंकरधावनान् । अतएव ! प्रदीप्त इव तेजसेति तेजोयुक्तत्वेन प्रदीप्त इव स्थित स० पञ्चसाहस्रान् “ शतमानविंशतिक -' इत्यण । सहस्राणीतिवक्तव्येयत्साहस्रानितिकथनं तेन अहस्र:अमूखैस्सहिता स्साहस्रास्तान् कुशलपुरुषसहितानितियावत् । “ हस्रोमूखेंविदूषके ?” इतिसंसारावर्तः ॥ १ ॥ ति० निमीलितः वर्षधारयानि पा० ] १ क. ख. घ. झ. ट. चामरव्यजनैः, २ क. ग. ड. झ. अ. ट. रामेण. ३ ख. ग. ड.–ट.विच्छिनैः. ४ खझैः खण्डीकृतैः. चूर्णिताभिःशिलाभिश्च. इत्यर्धद्वयं झ. अ. ट. पाठेषु न दृश्यते. ५ ख. चूर्णीकृतैः. ६ च. शरैश्छिन्ने . घ. ज शरैश्छत्रैः. ७ च. छ. ज. विच्छित्रैस्तोमरैर्भूमिः. ज. विचित्रैस्समरे. क. विभित्रैस्समरे. ८ क.-ट. विस्तीर्णाभूतू. ९ इदं श्लोकद्वयं क, ख. ड-ज. अ. पुस्तकेषुदृश्यते. झ. ट. पाठयोस्तु तान्दृष्टतिश्लोकमात्रं दृश्यते. १० क. ख. च. छ. ज ज. न्सङ्गये. ११ च. छ. ज. राक्षसान्परमातुरान्. १२ क. ख. च. छ. ज. सहितुं. १३ ड .-ट. विलोक्यच्च ख. निरीक्ष्यतत्. क. ग. घ. निरीक्ष्यच. १४ घ. वेगान्निशाचरान्. ख. वेगान्महाबलानू. १५ ख. ग. वर्षेदुमैरपि. १६ घ रविच्छिनैः. १७ ख. ववृषुश्च. १८ ड -ट, तद्रुमाणां. १९ क. प्रतिगृह्यतु. २० ग. ड. च. छ. झ, ज. ट. लेभे. २१ क ख. ग, ड. झ. ट. रभ्यकिर. च. छ. ज. ल. रभ्यहनत्तूणं सर्गः २६ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ततः सेनापतिः कुद्धो दूषणः शत्रुदूषणः । शरैरशर्निकल्पैस्तं राघवं संमवाकिरत् ॥ ६ ॥ ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद्धनुः ॥ चिच्छेद समरे वीरश्चतुर्भिश्चतुरो हयान् ॥ ७ ॥ हत्वा चाश्वाञ्शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः ॥ शिरो जैहार तद्रक्षत्रिभिर्विव्याध वक्षसि ।। ८ ।। स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥ जग्राह गिरिशङ्गाभं परिघं रोमहर्षणम् ॥ ९ ॥ वेष्टितं काञ्चनैः पद्वैर्देवसैन्यप्रमर्दनम् ॥ आयसैः शङ्कभिस्तीक्ष्णैः कीर्ण परवसोक्षितम् ॥ वज्राशनिसमस्पर्श पैरगोपुरदारणम् ॥ तं महोरगसंकाशं प्रगृह्य परिघं रणे । दूंषणोऽभ्यद्रवद्रामं क्रूरकर्मा निशाचरः ॥ ११ ॥ तस्याभिपतमानस्य दूषणस्य स राघवः ॥ द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ।। भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि । परिघश्छिन्नहस्तस्य शक्रध्वज ईंवाग्रतः ॥ १३ ॥ कराभ्यां विकीर्णाभ्यां पापात भुवि दूषणः। विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागज तं दृष्टा पतितं भूमौ दूषणं निहतं रणे ॥ साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥ १५ ॥ एतस्मिन्नन्तरे कुद्धास्त्रयः सेनाग्रयायिनः ॥ 'संहत्याभ्यद्रवत्रामं मृत्युपाशावपाशिताः ।। १६ । महाकपालः स्थूलाक्षः प्रमाथी च महाबलः । महाकपालो विपुलं शूलमुद्यम्य राक्षसः । स्थूलाक्षः पट्टिशां गृह्य प्रमाथी च परश्वधम् ॥ १७ ॥ दृष्टवापततस्तूर्ण राघवः सायकैः शितैः ॥ तीक्ष्णाग्रेः प्रतिजग्राह संप्राप्तानतिथीनिव ॥ १८ ॥ महाकपालस्य शिरश्चिच्छेद पैरमेषुभिः । असंख्येयैस्तु बाणौधैः प्रममाथ प्रमाथिनम् ॥ १९ ॥ सै पपात हँतो भूमौ विटपीव महादुमः ॥ स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः ॥ २० ॥ दूषणस्यानुगान्पञ्चसार्हान्कुपितः क्षणात् । बाणौधैः पञ्च साहतैरनयद्यमसादनम् ।। २१ ।। इत्यर्थः । सहृदूषणं दूषणसहितं ।। ५ । दूषण: |हस्तस्य तस्य दूषणस्य भ्रष्टः हस्ताच्च्युतः । महाकायः खरस्य सेनापतिः ॥६॥ चतुर्भिरिति शरैरित्यनुषङ्गः | महाप्रमाण: । परिघः शक्रध्वज इवाग्रतः पपातेत्य ॥ ७ ॥ तद्रक्ष: दूषणं । वक्षसि विव्याधेति संबन्धः | न्वयः ।। १३ । कराभ्यां सह पपातेत्यन्वयः ॥८॥ परितो हन्यतेनेनेति परिघः तं । पटैः बन्धनैः। मनस्वी धीरः ।। १४ । अपूजयन् अस्तुवन् परवसोक्षितं शत्रुमेद:सिक्तं“हृन्मेदस्तु वपावसा'इत्य-|॥ १५-१६ । त्रीनेवाह-महाकपाल इति । कः मरः । वज्राशनिसमस्पर्श वज्र वज्राख्यरत्रं । अशनिः |क्रिमायुधंगृहीत्वाऽभ्यद्रवदित्यत्राह-महाकपाल इति वन्नायुधं । तदुभयसदृशकाठिन्यं । परगोपुरदारणं |।। १७ । शितैः शाणोलीद्वै: । प्रतिजग्राह तेषु बाणा परेषां शत्रूणां यत् गोपुरं पुरद्वारं तस्य दारणं भेदकं । |नर्पयामासेत्यर्थः । यथा गृहं प्राप्तानतिथीनुपचारै “पुरद्वारं तु गोपुरं” इत्यमरः ।। ९-११ । प्रतिगृह्णाति तथेत्यर्थः ।। १८ । प्रतिजग्राहेत्युक्तं विवृ अभिपतमानस्य अभिपतत: । सहस्ताभरणावित्यनेन | णोति-महाकपालस्येत्यादिना । चूर्णच प्रममाथ ौर्यबिरुद्वत्त्वं लक्ष्यते ।। १२ । रणमूर्धनि छिन्न- | कारेत्यर्थः ।। १९ ।। चूर्णशरीरत्वे दृष्टान्ततयोत्तं मीलिताक्षः ॥ ४॥ ति० क्षुरेण क्षुरधारेण शरेण ॥७ ॥ ति० पुरगोपुरदारणं शत्रूणांगावइन्द्रियाणितेषांपुरंशरीरंतस्यदारणंविदा रकं । ती० वज्राशनिसमस्पर्श व्रजतियात्येव न प्रतिहन्यतइतिवज्र । अश्राति शत्रुजीवितमित्यशनिः । तदुभयसमस्पर्श ॥ ११ ॥ शि० असंख्येयैः अतिद्वतगमनवत्वेनसंख्यातुमशक्यैः ॥ १९ ॥ ति० पञ्चसाहस्रान्पञ्चसाह्खैरित्यनेन भगवतोऽमोघेषुत्वंसूचितं [ पा० ] १ ख. कल्पैश्च. २ ड. झ. ट. समवारयत्. ३ क. जघान. ४ ख. संकाशं. ५ क ट, सैन्याभिम र्दनं. ६ ग. च. छ. ज. पुरगोपुर. ७ ख. ग. ड .-ट. दृषणोऽभ्यपतत्. क. दूषणोह्यपततू. ८ घ. इवोच्छूितः. ९ ड. झ. ट कराभ्यांच. १० क.–ट. दृष्टा तं. ११ क. संगम्याभ्यद्रवन्. १२ .-ट. स्तांस्तु. १३ ड -ट. रघुनन्दनः. क. परमेषुणा १४ एतच्छूोकार्धयोः पौर्वापर्ये क ट. पुस्तकेषु दृश्यते. १५ ख. ग. महान्भूमौ १६ ड. झ. ट. स्थूले. १७ ख. ग. च छ. ज. ल. सहस्रान्. १८ क. ड. झ. अ. हलातुपश्ध. च. छ. ज. ट. हलवातान्पश्धसाह्रुवान् ६. च श्रीमद्वाल्मीकिरामायणम् । [ आारण्यकाण्डम् ३ दूषणं निहतं दृष्ट्र तस्य चैव पैदानुगान् । व्यादिदेश खरः कुद्धः सेनाध्यक्षान्महाबलान् ॥२२॥ अयं विनिहतः संख्ये दूषणः सपदानुगः । महत्या सेनया सार्ध युध्वा रामं कुमानुषम् ॥ २३ ॥ शत्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः । एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुदुवे ।। २४ श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहङ्गमः ॥ दुर्जयः करवीराक्षः परुषः कालकामुकः ।। ।। २५ मेर्धमाली महामाली सपास्यो रुधिराशनः ॥ द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः ।। राममेवेभ्यवर्तन्त विसृजन्तः शरोत्तमान् ॥ २६ ॥ ततः पावकसंकाशैर्हमवज्रविभूषितैः । जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ।। २७ ।। ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः । निजधुस्तानि रक्षांसि वैन्ना इव महाद्रुमान् ॥२८॥ रक्षसां तु शतं रामः शैतेनैकेन कर्णिना ।। सैहस्त्रं च सहस्त्रेण जघान रणमूर्धनि ॥ २९ ॥ तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः । निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ॥ ३० ॥ तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः ॥ आस्तीर्णा वसुधा कृत्स्रा महावेदिः कुशैरिव ।। ३१ ।। क्षणेन तु महाघोरं वनं निहतराक्षसम् ॥ बभूव निरयप्रख्यं मांसशोणितकर्दमम् ।। ३२ ।। चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् ॥ हतान्येकेन रामेण मानुषेण पदातिना ॥ ३३ ॥ तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।। राक्षसत्रिशिराश्चैव रामश्च रिपुसूदनः ॥ ३४ ॥ शेषा हता महासत्त्वा राक्षसा रणमूर्धनि ।। घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ।। ३५ ।। ततस्तु तद्भीमबलं मंहाहषे समीक्ष्य रौमेण हतं बलीयसा ।। रथेन रामं महता खरस्तदा समाससादेन्द्र इवोद्यताशनिः ।। ३६ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे षडूिंशः सर्गः ॥ २६ ॥ ॥ विटपीति ॥ २०-२३ । हनध्वं घ्रत ।। ॥ |त्तस्य । अतो रामस्यापि तत्रान्तर्भावः । खरादि २४ सेनाध्यक्षानेवाह-इयेनगामीत्यादिना ।॥२५-२६॥ | त्रयं शेषः अवशिष्टांश इत्यर्थः । शेषाः सर्वे राक्षसा वज्र वज्रमणिः । तेजस्वी राम इति शेषः ।। २७ । |हता इत्यन्वयः । महासत्त्वा इत्यादिविशेषणैर्महारथा सधूमा इत्यनेन दहनोन्मुखत्वं व्यज्यत इत्यङ्गाराव एव हताः क्षुद्राः केचन भीरवो न हता इतिगम्यते। अत स्थाव्यावृत्ति : । वज्रा इवेति * वज्रमस्रियां एवोत्तरसर्गे हतशेषा इति वक्ष्यति । लक्ष्मणस्याग्र इत्युभयलिङ्गो वज्रशब्दः ।। २८ । कर्णिना कण । जेनेति रामस्य विष्ण्वधशभाक्त्वेनाधिकबलत्वोक्ति कारशरीरेण ।। २९ । छिन्न खण्डितं । भिन्न विदा रितं । आदिग्धाः आलिप्ताः ।। ३० । रणाग्रपतित- | ।। ३४-३५ । भीमबलं भीमसैन्यं । उद्यताशनिः त्वातिशयात्कुशसाम्योक्तिः ।। ३१ । निरयप्रख्यं नर- | उद्यतवज्रः ।।३६।। इति श्रीगोविन्दराजविरचिते श्रीम कतुल्यं । मांसशोणितैः कृतः कर्दमः पङ्को यस्य | द्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्या तत्तथा ॥ ३२ ॥ मानुषेण ऋजुना । पदातिना वाह- | ख्याने षडूविंशः सर्गः ॥ २६ ।। नरहितेनेत्यदुतोक्तिः ।। ३३ । सैन्यस्य युद्धप्रवृ- । शि० पञ्चसाहस्रान्दूषणस्यानुगान्हत्वा तान्पञ्चसाहस्रान् यमसादनं सकलसंपत्तिविशिष्टलोकविशेषं अनयत् । वि० पञ्च साहस्रः बाणैरितिशेषः ॥ २१ ॥ स० कुमानुषं कौ भूमौमनुष्याकारंप्राप्त ॥ २३ ॥ ति० शतं एकेन शतेन तत्संख्याकेन । कार्णिना बाणविशेषेण । एवंसहस्रसहस्रण ॥ ॥ शिा० मुक्ताः ग्रन्थिरहिताःकेशाःयेषांतैः ॥ ३१ ॥ इतिषार्डशस्सर्गः ॥२६ ॥ २९ [पा०] १ ड. झ. ट. श्रुखा. २ वशानुगान्नू. ३ च. छ. ज. अ. शेते, ४ ङ ट. हेममाली. ५ क. ड.-ट वाभ्यधावन्त. ६ ख. शेषांस्तेजखी ७ क. वज्राणीव. ८ च. छ. ज. अ. महासुरान्. ९ च. छ. ज. शरेणैकेन. १० क ट. सहस्रतु. ११ ड. झ. ट. विस्तीर्णा . १२ क. तत्र . १३ ड. च. छ. झ. उ. ट. तत्क्षणेतु. १४ क. क्रूरकर्मणां १५ ड ट. महावीर्याः, १६ क. रणनिर्भयाः, ख. ग. रणदुर्जया १७ ड. इ. ट, धमण. १८ क, ड.- ट. स्तत सगेः २७ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ००००००००-******** *** ********************** ****** ************************** ****** *********************************************************************************************************** *************** ************* **************** सप्तविंशः सर्गः ॥ २७ ॥ ९३ त्रिशिरसा रामाभियायिनः खरस्यरामवधप्रतिज्ञानेननिवर्तनपूर्वकं तंप्रत्यभियानम् ॥ १ ॥ रामेणत्रिशिरसोपिवधे खरेणरामंप्रति स्वयमेवाभियानम् ॥ २ ॥ खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः ।। राक्षसत्रिशिरा नाम संनिपत्येदमब्रवीत् ।। १ ।। मां नियोजय विक्रान्त संनिवर्तस्व साहसात्। पश्य रामं महाबाहुं संयुगे विनिपातितम् ।। २ ।। प्रतिजानामि ते सैल्यमायुधं चाहमालभे । यथा रामं वधिष्यामि वैधार्ह सर्वरक्षसाम् ॥ ३ ॥ अहं वाऽस्य रणे मृत्युरेष वा समरे मम ॥ विनिवृत्य रणोत्साहान्मुहूर्त प्राक्षिको भव ॥ ४ ॥ हृष्ट वा हते रामे जनस्थानं प्रयास्यसि ॥ मयि वा निहते रामं संयुगायोपयास्यसि ॥ ५ ॥ खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः । गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ ॥ ६ ॥ त्रिशिराश्च रथेनैव वाजियुक्तन भास्वता । अभ्यद्रवद्रणे रामं त्रिशूङ्गइव पर्वतः ॥ ७ ॥ शरधारासमूहान्स महामेघ इवोत्सृजन् । व्यसृजत्सदृशं नादं जैलास्य तु दुन्दुभेः ॥ ८ ॥ आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः ॥ धनुषा प्रतिजग्राह विधून्वन्सायकाञ्शितान् ॥ ९ ॥ स संग्रहारस्तुमुलो रामत्रिशिरसोर्महान् । बभूवातीव बलिनोः सिंहकुञ्जरयोरिव ॥ १० ॥ त्रिशिरशिरसां छेददृष्टान्तेन स्वसेविनाम् । दुःख-|मृत्युलोभात् मृत्युना कृतो लोभो युद्धलोभस्तस्मात् । त्रयनिहन्तारं लक्ष्मणाग्रजमाश्रये । वाहिनीपतिः |प्रसादित: निवर्तित इति यावत् । युध्य युद्धं कुरु । सेनापतिः । संनिपत्य समीपमागत्येत्यर्थः ।। १ । | अनुज्ञातः खरेणेति शेषः । त्रिशिरा इति सिद्धं साहसात् युद्धाभिमुख्यलक्षणात् । विनिपातितमिति |।। ६ । त्रिशिराश्चेति चकारो न समुच्चयार्थ ।। ७ ।। मयेतिशेष ।। २ ॥ आलभे स्पृशामि । प्रतिज्ञाप्र - | शरा एव धाराः आसाराः तासां समूहान् । दुन्दु कारमाह--यथेति । सर्वरक्षसां सर्वरक्षोभिः ।। ३ ॥ |भिशब्दः पुंलिङ्ग । “भेरी स्री दुन्दुभिः पुमान् मृत्युः मारयिता । प्राक्षिक: जयापजयनिर्णायकः |इत्युक्तः । दुन्दुभेः दुन्दुभन्नाद्स्य । जलाद्रस्येत्यने ॥४॥ प्रहृष्ट गवैिष्ठ । संयुगाय युद्धं कर्तु । “क्रिया- | नास्य हीनस्वरत्वमुक्तं ।। ८ । धनुषा सायकान् र्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी ॥५॥ |विधून्वन् कम्पयन् मुश्चन्निति यावत् ।। ९ । संप्र ती० सप्तविंशेसर्गेमांनियोजयेत्यादिसार्धश्लोकस्यचतुष्टयस्यवास्तवार्थस्तु-हेखर संयुगेरामंच तेन विनिपातितंसैन्यं चेतिशेषः । पश्य । अतस्त्वंसाहसान्निवर्तख । मांनियोजय। तर्हित्वं तंहनिष्यसिकिं तत्राह-प्रतिजानामीत्यादि । सर्वरक्षसांवधार्ह सर्वरक्ष सांहन्तारमित्यर्थः । रामं यथा यथावत् । अहंप्रतिजानामि सम्यग्जानामीत्यर्थः । अतस्तं वधिष्यामीति सर्वमायुधमालभे ग्र हिष्यामिकेवलमित्यर्थः । हन्तुमशक्यश्चेदनेनाकिं तत्राह--अहमिति । अस्यरामस्य अहं वा रणेमृत्युः किंतु एषवा एषरामएव समरेमममृत्युः । अतस्त्वं महोत्साहाद्विनिवर्तख । मुहूर्तप्राश्रिकोभवेतिसंबन्धः । प्रहृष्टोवाहतइत्यत्र अहतइतिच्छेदः । रामे अ हतेसति मे मयिच निहतेसति प्रहृष्टस्त्वं रामंप्रति संयुगायोपयास्यसि अथवा जनस्थानंवा प्रयास्यसीतिसंबन्धः । प्रसादितः प्रा र्थितः ॥ २-६ ॥ स० सर्वरक्षसांवधार्ह सर्वराक्षसकर्मकवधयोग्यं वधकर्तारमितियावत् ॥ ३ ॥ ति० अहंवासमरे इतिपाठे मृत्युरित्यस्यास्येतिशेषः ॥ ४ ॥ ति० मृत्युलोभात् मृत्युकृतेयुद्धलोभात् । मृत्युसमये रक्ष:प्रकृतिविपर्ययात्तस्यभगवत्तत्वंज्ञात्वा तद्धस्तमृत्युलोभादित्यर्थश्च ॥६॥ ति० जलार्दस्येति । अनेन नादवैपरीत्येनमृत्युसांनिध्यंसूचितं । स० मेघपक्षे शरशब्दउदक [ पा० ] १ च. छ. ज. ल. वाहिनीपतिं. २ क. ख. संनिवत्येंद. ३ च. छ. ज. ल. संग्रामे. घ. ड. झ. विक्रान्तं. ४ ड झ. ट. त्वंनिवर्तख.५ क. सर्व. ६ क. च. समालभे. ७ ख. हितार्थ.८ घ. प्रहृष्टोनिहते. क. ख. ग. ड -ट. प्रहृष्टोवाहते ९ ड.-ट. संयुगायप्रयास्यसि। १० क. ग. युद्धेऽभ्यनुज्ञातः. ११ घ. ड. झ. ट. त्रिशिरासुतु. १२ च. छ. ज. अ . व्यसृजद्वैरवं. १३ क.-ट. जलायेव. १४ ड. झ. ट. त्रिशिरसोस्तदा. १५ ड -ट. संबभूवाति
- ९४
श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः । अमर्षी कुपितो रामः संरब्धमिदमब्रवीत् ।। ११ । । अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् ॥ पुष्पैरिव शैरैर्यस्य ललाटेऽसि परिक्षितः ॥ १२ ॥ ममापि प्रतिगृह्णीष्व शरांश्चापगुणच्युतान् । एवमुक्त्वा तुं संरब्धः शरानाशीविषोपमान् ।। त्रिशिरोवक्षसि कुद्धोः निजघान चतुर्दश ।। १३ ।। चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः ॥ न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः ।। १४ ।। अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् ।। रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छिछूतम् ॥१५॥ ततो हतरथात्तसादुत्पतन्तं निशाचरम् । 'बिभेद रामस्तं बाणैर्हदये सोभवज्जडः ।। १६ ।। सायकैश्वाप्रमेयात्मा सामर्षस्तस्य रक्षसः । शिरांस्यपातयद्रामो वेगवद्भिस्त्रिभिः शितैः ।। १७ ।। सं भूमौ रुधिरोद्भारी रामबाणाभिपीडितः । न्यपतत्पतितैः पूर्व खशिरोभिर्निशाचरः ॥ १८ ॥ हतशेषास्ततो भगा राक्षसाः खरसंश्रयाः ।। द्रवन्ति स्म न तिष्ठन्ति च्याघ्रत्रस्ता मृगा इव ॥१९॥ तान्खरो द्रवतो दृष्टा निवत्यै रुषितः खयम् ।। राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा ॥ २० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे सप्तविंशः सर्गः ॥ २७ ॥ हारो युद्धं ।। १० । संबन्धं सकोपमित्यर्थ । | र्वभिः । वाजिनः वेगवतः ।। १४ । रथोपस्थे रथो लोके कश्चित्कुपितोपि वचनेन कोपं न प्रकटयति | परिभागे ॥१५॥ हतरथात् हतहयसारथिकरथात् । अयं तु प्रकटयतीति भावः ।। ११ । अहो इत्यादि- | हृदये वक्षसि । बिभेदेत्यन्वयः । जड: निश्चेष्टः व्यङ्गयोक्तिः । विक्रमः पराभिभवनं तत्र शशूरस्य सम-|।। १६-१७ ॥ पूर्व पतितैः शिरोभिः हेतुभिः र्थस्येत्यर्थः । ईदृशमित्यसैव विवरणं-पुष्पैरिवेत्यर्ध । | स्वयं न्यपतत् ।। १८ । खरसंश्रयाः खरसेवकाः ललाटे स्वललाटे । ललाटे स्वल्पापि क्षतिबधिका |॥ १९-२० ।। इति श्रीगोविन्दराजविरचिते श्रीम भवति सापि नास्तीति सूचयितुं पुष्पतौल्यं । चाप-|द्रामायणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने गुणः चापमौर्वी । संरब्धः सन्नवमुक्त्वा क्रुद्धो निज- | सप्तविंशः सर्गः ॥ २७ ॥ घानेत्यन्वयः ।। १२-१३ । सन्नतपर्वभिः ऋजुप वाची ॥ ८ ॥ शि० अमर्षी ऋष्यपराधासहनशीलः ॥ ११ ॥ ती० अहोइतिसोपहासवचनं । पुष्पैस्खल्पापीडाभवति । त्वच्छरैस्तादृशपीडापिनास्तीतिभावः । स० परिक्षतः वर्जितक्षतः । “ अपपरीवर्जने ?' इतिवचनात् पुष्पैरितिसुलमं ॥ १२ ॥ ति० जडः आयुधपरिग्रहेइतिशेषः ॥ १६ ॥ ति० पूर्वपतितैः शिरोभिरुपलक्षितः पश्चान्यपतत् । “ चतुर्दशसहस्राणिमम वित्तानुवर्तिनाम्' इतिसेनोद्योगेखरोक्तः चतुर्दशसहस्राणिहृतानि खरत्रिशिरसावेवावशिष्टाविति पूर्वसर्गान्ते उत्तेर्हतशेषान्निवल्यें लयत्रलयोक्तश्चचतुर्दशसहरुलं यूथपाअत्रेतिज्ञायते । हतशेषाइतितु खरीयमूलबलाभिप्रायंवोध्यं । टी० ननु खरश्शेषोमहारथ । त्रिशिराश्चैवरामश्चेत्युक्तं कथमिदानींहृतशेषाइति । उच्यते । तत्र प्रधानेषुत्रयोऽवशिष्टाइतिमुनेरभिप्रायः ॥ १९ ॥ स० निवल्यं निवर्तयित्वा । रुषितः रुष्टः ॥ २० ॥ इतिसप्तविंशस्सर्गः ॥ २७ ॥ [ पा०] १ क. ख. ड, च. छ. झ. अन. ट. संरब्धइदं. २ ड.-ट. शरैर्योहं. ३ ट. सुसंरब्धः. क. ख. तु संकुद्ध ४ ख. घ. निचखान. ५ अ. रथोपस्थान्यपातयत्. ६ ड.-ट. चिच्छेद. ७ क. ग. डः -ट. स्यपातयत्रीणि. ८ क.-ट शरैः. ९ ड. झ. ट. सधूमशोणितोद्वारी. ख. ग. च. छ. ज.ज. सभूमौशोणितोदारी. १० ख. ड. ट. समरस्थोनिशाचर घ. खशिरोभिर्महाबलः. ११ क. शेषातु. १२ ड, झ. ट. रुषितस्खरन् सर्गः २८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । अष्टाविंशः सर्गः ॥ २८ ॥ खरकृतधनुश्छेदरुटेनरामेणागस्त्यदत्तधनुरादानेन शरैः खरस्यविरथीकरणम् ॥ १ ॥ रथसङ्गेगदापरिग्रहेणधरणीतलस्थे स्वरे विमानस्थैर्देवादिभिः सहर्षश्रीरामाभिष्टवः ॥ २ ॥ निहतं दूषणं दृष्टा रणे त्रिशिरसा सह ।। खरस्याप्यभवत्रासो दृष्ट्रा रामस्य विक्रमम् ।। १ ।। स दृष्टा राक्षसं सैन्यमविषह्य महाबलः ।। हतमेकेन रामेण त्रिशिरोदूषणावपि ।। २ ।। तद्वलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः ॥ आससाद खरो रामं नमुचिवाँसवं यथा ।। ३ ।। विकृष्य बलवञ्चापं नाराचात्रक्तभोजनान् ॥ खरश्चिक्षेप रामाय कुद्धानाशीविषानिव ।। ४ ।। ज्यां विधून्वन्सुंबहुशः शिक्षयाऽस्राणि दर्शयन् । चकार समरे मार्गाञ्शरै रथगतः खरः ॥ ५ ॥ स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । पूरयामास तं दृष्टा रामोपि सुमहद्धनुः ।। ६ ।। स सायकैर्तुर्विषहैः सस्फुलिङ्गेरिवाग्रिभिः । नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ।। ७ ।। तद्धभूव शितैर्वाणैः खररामविसर्जितैः । पर्याकाशमनाकाशं सर्वतः शरसंकुलम् ।। ८ ।। शरजालावृतः सूर्यो न तदा मै प्रकाशते । अन्योन्यवधसंरम्भादुभयोः संप्रयुध्यतोः ॥ ९ ॥ ततो नालीकनाराचैस्तीक्ष्णाप्रैश्च विकर्णेिभिः ॥ आजघान खैरो रामं तोत्रैरिव महाद्विपम् ॥ १० ॥ तं रथस्थं धनुष्पाणिं राक्षसै पर्यवस्थितम् ॥ ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ ११ ॥ हन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् । परिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ १२ ॥ तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् ।। दृष्टा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ।। १३॥ ततः सूर्यनिकाशेन रथेन महता खरः । आससाद रणे रामं पतङ्ग इव पावकम् ।। १४ ।। महामोहसहायस्य दर्पस्याश्रयनिग्रहम् । व्यङ्गं | त्यर्थः । समरे शरैः मार्गान् नानाप्रकारांश्चकार ॥५॥ खरोपकरणं हन्तारं राममाश्रये । निहतं दूषणं दृष्टा | स रामोपि तं दृष्टा बाणैः सुमहद्धनुः सर्वा दिशा रामस्य विक्रमं च दृष्टा स्थितस्य खरस्य त्रासोऽभव-|प्रदिशश्च पूरयामासेत्यन्वय ।। ६ । सः रामः । दिति योजना ।। १ । रक्षसां संबन्धि राक्षसं त्रिशि - | अविवरं नीरन्ध्र ।। ७ । पर्याकाशं परितः स्थित रोदूषणौ हतावित्यनुषङ्गः । बलं सैन्यं । हतभूयिष्ठं | माकाशं । खररामयोश्चतुःपार्श्ववत्र्याकाशमित्यर्थः । हतप्रवरराक्षस । चतुदशसहस्रसख्याकाः प्रधाना सवतः सवेत्र । अन्नाकाश अन्नवकाश बभूव ।। ८ ।। हताः अवशिष्टं सैन्यं प्रेक्ष्येत्यर्थः । विमनाः विगत संरम्भात् कोपात् । “संरम्भः संभ्रमे कोपे? इत्य गर्वावस्थं मनो यस्य स तथा ॥ २-३ ॥ बलवत् | मरः । उभयोः शरजालावृत इत्यन्वयः ।। ९ । तोत्रै अत्यन्त । नाराचान् *प्रक्ष्वेडनास्तु नाराचा : इत्यमरः । रक्तभोजनानिति रक्तरूषितत्वेन रक्तभो- | गजशिक्षणयष्टिभिः । ।१०-११ ॥ खर: सर्वसैन्य जनत्वव्यपदेशः । आशीविषानिव सपनिव स्थितान् | हननपरिश्रान्तमपि रामं पौरुषे पर्यवस्थितं महासत्त्वं ॥ ४ । शिक्षया धनुर्वेदशिक्षापाटवेन । ज्यां विधू- | मेने । यद्वा उक्तविशेषणं रामं परिश्रान्तं मेने ।॥१२॥ न्वन् अस्राणि दर्शयन् अस्रप्रयोगपाटवं दर्शयन्नि-| नोद्विजते नाचलत् । क्षुद्रमृगं शशं ॥ १३ ॥ पतङ्ग स० मार्गान् शरसंघातप्रक्षेपणादिप्रकारभेदान् । स० रथगतइत्यनेन रामस्यपदातित्वेप्यस्यरथगतत्वमन्याय्यमितिसूचयति ॥ ५ ॥ स० शरसंकुलं उदकसंकुलमिव ॥ ८ ॥ ति० रामंखरः:परिश्रान्तंमेने । अनेनायंप्रहारावसरइति खरबोधस्सूचितः । [पा ] १ .-च. झ. ट. महाबलं. २ ड. झ. ज. ट. दूषणत्रिशिराअपि. ३ ख. तत्सैन्यं ४ क. ध. सबहुशः ५ क. च.-ट. चचार. ६ क. ग. रामश्चकार. ख. रामश्चकाराविरतं. ७ ख. च. छ. ज. अ. संप्रकाशते. ८ क.-ट. रणे. ९ क. च. छ. ज. अ. तस्यसैन्यस्य ९६ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ ततोस्य सशरं चापं मुष्टिदेशे महात्मनः ।। खरश्चिच्छेद रामस्य दर्शयन्पणिलाघवम् ॥ १५ ॥ स पुनस्त्वपरान्सप्त शरानादाय वैर्मणि । निजघान खरः कुंद्धः शक्राशनिसमप्रभान् ।। १६ ।। तैतस्तत्प्रहतं बाणैः खरमुतैः सुंपर्वभिः ॥ पपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ १७ ॥ ततः शरसहस्त्रेण रममप्रतिमौजसम् ॥ अँदैयित्वा महानादं ननाद समरे खरः ।। १८ ।। स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः । रराज समरे रामो विधूमोन्निरिव ज्वलन् ॥ १९ ॥ ततो गम्भीरनिीदं रामः शत्रुनिबर्हणः । चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ २० ॥ सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा । वरं तद्धनुरुद्यम्य खरं समभिधावत ।। २१ ।। ततः कनकपुंखैस्तु शरैः सन्नतपर्वभिः ।। *बिभेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥ २२ ॥ सं दर्शनीयो बहुधा "विकीर्णः काञ्चनध्वजः जगाम धरणीं सूर्यो देवतानामिवाज्ञया ।। २३ ।। तं चतुर्भिः खरः कुद्धो रौमं गात्रेषु मार्गणैः ॥ विव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः ॥२४॥ स रामो बहुभिर्वाणैः खरकार्मुकनिःसृतैः । विद्धो रुधिरसिंक्ताङ्गो बभूव रुषितो भृशम् ।। २५ ।। स धनुर्धन्विनां श्रेष्ठः प्रैगृह्य परमाहवे । मुमोच परमेष्वासः षट् छरानभिलक्षितान् ।। २६ ।। शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत् । त्रिभिश्चन्द्रौर्धवत्रैश्च वक्षस्यभिजैघान ह ॥ २७ ॥ इत्यनेन अमृत्वा अनिवृत्तिरुच्यते ।। १४ ॥ मुष्टिदेशे |रनिह्नदं गम्भीरध्वनिकं । धनुः रिपोरन्ताय नाशाय । मुष्टिबन्धनसमीपदेशे । महात्मन इत्यनेन मुष्टिदेशे |चकारेत्यन्वयः ॥२०॥ यत्तदिति प्रसिद्धयतिशयवाची। पततो बाणस्य परिहरणसामथ्यै व्यज्यते । लाघवं | महार्षिणा अगस्त्येन । अतिसृष्टं दत्तं । समभिधावत शैध्यंचिच्छेदरामस्यकिंचिच्छान्तत्वेनानवधानादिति | समभ्यधावत ।। २१ । सन्नतपर्वभिः ऋजुपर्वभि भावः ॥ १५ । पाणिलाघवमेवाह-स पुनरित्या - | ।। २२ । दर्शनीयः रम्य । आज्ञया शापेन दिना । वर्मणि निजघान अवदारयति स्म । १६ ॥ |उत्प्रेक्षेयं ॥ २३ ॥ मातङ्गं गजं । तोमरैः गजशि आदित्यवर्चस इत्यनेन कवचपतनानन्तरं प्रकाशमान- | क्षाद्ण्डैः । चतुर्भिरित्यत्र वीप्सा बोध्या। बहुभिरित्यनु तेजोविशेष उच्यते ॥१७-१८ ॥ आर्पित: संयुक्त । वादात् ॥२४-२५ । परमंष्वासः उत्कृष्टशरासन । विधूम इत्यनेन ज्वालाधिक्यमुच्यते ।। १९ । गम्भी- | अभिलक्षितान् प्रसिद्धान् ॥२६॥ षण्णां विनियोगप्र अतएवानुपदं तेनरामधनुषश्छेदः । स० महासत्वमपि रामं परिश्रान्तंमेने । अनेन भ्रमस्सूच्यते। शि० पैौरुषे परमपुरुषत्वे पर्यवस्थितंरामं खर:परिश्रान्तंमेने । एतेन खरस्याज्ञानंसूचितं ॥ १२ ॥ शि० विच्छेद । एतेन तद्धनुषोऽदिव्यत्वंसूचितंयद्यपि । वस्तुततु चिच्छेदेत्यस्य द्विधाभवनानुकूलव्यापारंचकारेत्यर्थः । नहि व्यापारमात्रेण फलसिद्धिस्सार्वत्रिकीति अत्र फलसिद्धेरभावा चापस्यदिव्यत्वमक्षतमेव ॥१५॥शि० खरमुतैबाणैः प्रहतं ताडनाश्रयत्वेनेच्छविषयीभूतं । आदित्यवर्चसं तद्रामकवचं भूमौपपात ताडितखसंस्पर्शजनितरामखेदसंभावनया बाणसंबन्धात्पूर्वमेव रामशरीरान्निस्सृत्य खरप्रक्षिप्तबाणान्गृहीत्वा पृथिव्यामतिष्ठ दिल्यर्थः । ॥ शि० अगस्त्येनदत्तमित्यनेन मद्दत्तचापेनैव खरोहन्तव्य इत्यगस्त्यप्रार्थना सूचिता । तेनागस्त्यस्याप्यनेन कश्चिदपराधःकृतइति सूचितं । २१ ॥ स० देवतानां खोत्तमानां हरिब्रह्महराणां आज्ञया सूर्यः अस्तसमयेधरणींमिव ध्वजो जगामेत्यर्थः ॥ २३ ॥ शिा० बाणैर्विद्धस्ताडितः. रुधिरसिक्ताङ्गः निहतानेकराक्षसशरीरजनितशोणितोक्षितोरामः ॥ स० रुधि रसिक्ताङ्गः तद्वद्वभूवेत्यर्थः ॥ २५ ॥ स० अभिलक्षितान् ज्ञातसामथ्यन् ॥ २६ ॥ [पा० ] १ ड. झ. ट. न्हस्तलाघवं. २ क.-घ. च.-अ. मर्मणि. ३ क -घ. निचखान. ४ क .-ट. रणे. ५ क ग. समखनान. ६ ततस्तत्प्रहितं. ततःशरसहस्रणेत्यनयोः श्लोकयोः पैौर्वापर्य क. ख. ग. डः .–ट. पाठेषु दृश्यते. क ततस्तन्मृदितं. छ. ततस्तत्प्रहतैः. ७ ग. सपर्वभिः. ८ ड. झ. अ. ट, वर्चसं. ९ ख. रामंचापिमहौजसं अ१० ख. ग. घ च. छ. ज. अर्पयित्वा. ११ घ. विधूमान्निरिव. १२ च. ज. पुखैश्च. १३ ड ट, चिच्छेद. १४ ख. दर्शनीयोथ. १५ क ड.-ट. विच्छिन्नः काञ्चनो ध्वजः. १६ ख. खरश्चतुर्भिः कुद्धोथ. १७ ज. रामगात्रेषु. १८ ड. झ. ट. हृदि. १९ ख. च. छ ज. ल. दिग्धाङ्गो. २० ड. झ. ट. संगृह्य. २१ क. ग. घ. ड. छ. झ. अ. ट. बाह्वोरथार्पयतं. ख. बाह्वोस्समार्पयत्. २२ घ वक्रेस्तं, २३ घ. जघानच सर्गः २९] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । ततः पश्चान्महातेजा नाराचान्भास्करोपमान् । जिघांसू राक्षसं कुद्धस्रयोदश समाददे ॥ २८ ॥ ततोस्य युगमेकेन चतुर्भिश्चतुरो हयान् ॥ षष्ठेन तु शिरः सङ्खये खैरस्य रथसारथेः ॥ २९ ॥ त्रिभिंत्रिवेणु बलवान्द्वाभ्यामक्षं महाबलः ।। द्वादशेन तु बाणेन खरस्य संशरं धनुः ॥ ३० ॥ छित्त्वा वन्ननिकाशेन राघवः प्रहसन्निव । त्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ ३१ ॥ प्रभेन्नधन्वा विरथो हताश्वो हतसारथिः । गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ।। ३२ ।। तत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च । अंपूजयन्प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ एकोनत्रिंशः सर्गः ॥ २९ ॥ रामेण खरंप्रति सगर्हर्णवीरवादः ॥ १ ॥ तथा सगर्हणंसवीरवादं खरप्रक्षिप्तायागदाया बाणैर्बहुधाखण्डनम् ॥ २ खरं तु विरथं रामो गदापाणिमवस्थितम् । मृदुपूर्व महातेजाः परुषं वाक्यमब्रवीत् ।। १ ।। गजाश्वरथसंबाधे बले महति तिष्ठता । कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम् ॥ २ ॥ उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् । त्रयाणामपि लोकानामीश्वरोपि न तिष्ठति ॥ ३ ॥ कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर । तीक्ष्णं सर्वजनो हन्ति सर्प दुष्टमिवागतम् ।। ४ ।। कारमाह-शिरसीत्यादिना । द्वाभ्यामिति। बाह्वोरिति |द्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड एकैकस्य बाहोरेकैकेनेत्यर्थः । चन्द्रार्धवत्रै: । अर्धच - | व्याख्याने अष्टाविंशः सर्गः ।। २८ ।। न्द्राकारमुखैरित्यर्थः ।॥ २७ । त्रयोदश नाराचान् समादद इत्यन्वयः । अन्तिमपादे त्रयोदशशराञ्शि- | अहंकारस्य हीनस्य व्यक्तां शक्तिमिव स्थिताम् । तानिति पाठे मुमोचेति क्रियाध्याहार्या ।। २८ । गदां खरस्य निर्भिद्य राजन्तं राममाश्रये। सर्वसाधन त्रयोदशानां विनियोगमाह--ततोस्येत्यादिना । |वैकल्येन खरस्यानुकूल्यमपि भवेदिति तचित्तपरी छित्त्वेत्युत्तरत्र स्थिता क्रिया सर्वत्र संबध्यते । क्षार्थमाह-खरं त्वित्यादिना । मृदुपूर्व न्यायावल त्रिवेणुनर्नाम रथमुखस्थो युगाधारदण्डः । प्रहसन्निव |म्बनेनोक्तं । परुषं मर्मोद्धाटनरूपत्वात् ।। १ । ति लीलयेत्यर्थ । । २९ ॥ ३० ॥ ३१ ।। अवपुत्य |ष्ठता अधिपतित्वेन तिष्ठतेत्यर्थः ।। २ । मृदुपूर्वत्व रथात्समुलङ्कय ।। ३२ । तत्कर्म खरभङ्गकर्म । अपू-|सिद्धये लोकन्यायमाह-उद्वेजनीय इति । उद्वेज जयन् अस्तुवन् । समेत्य समूहीभूय । समेताः आ-|नीयः उद्वेजकः । नृशंसो घातुकः । एवंविधो गताः ॥ ३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- | लोकानामीश्वरोपि न तिष्ठति न जीवेत् । किंपुन ति० भास्करोपमानित्यस्य गृहीत्वेतिशेषः ॥ २८ ॥ शिा० रथस्य युगं रथाङ्गं । यद्यपि “युगोरथहलाद्यज्ञे' इतिकोशाद्युगे नैव रथाङ्गग्रहणेसिद्धे रथस्यति निरर्थकं । तथापि स्पष्टतइतराङ्गव्यावृत्तये तदुपात्तं । अन्वयसुतु विशेषणाविवक्षया ॥ २९ ॥ स० कर्म समेत्य ज्ञात्वा अपूजयन्नित्यन्वयः ॥ ३३ ॥ इत्यष्टाविंशस्सर्गः ॥ २८ ॥ स० मृदुपूर्वे शब्दतः । परुषं अर्थतः ॥ १ ॥ ति० त्वत्कृतान्यायेनायंतवनाशइत्याह-गजेत्यादि । स० तिष्ठता त्वया ॥ २ ॥ ति० नतिष्ठति नचिरंतिष्ठति । स० उद्वेजनीयः जनकतासंबन्धेनभयवानित्यर्थः । सर्वजनः अपकृतानपकृतजनः । ३॥ [ पा०] १ ड. झ. अ. ट. जघान. २ ग. समादिशत्. क. ख. घ.-ट. शिलाशितान्. ३ ड. झ. अ. ट. रथस्य. ४ क ड.-ट. चतुर्भिःशबलान्हयान्. ५ क. ड .-ट. षष्ठेनच. ६ ड. झ. अ. ट. चिच्छेदखरसारथेः. ७ ग. ड. झ. अ. ट. त्रिवेणून. ८ ड, झ. ल. ट. सकरं. ९ घ. च. छ. ज. अ. सभमधन्वा. ख. प्रभिन्नधन्वा , १० ख. ग. आपूजयन् ११ ङ. झ. ट. तेदारुणै लोभात्पापानि कुर्वाणः कामाद्वा यो न बुध्यते । भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव ॥५॥ वसतो दण्डकारण्ये तापसान्धर्मचारिणः ॥ किंनु हत्वा महाभागान्फलं प्राप्स्यसि राक्षस ॥ ६ न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः ॥ ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव दुमाः ॥ ७॥ अवश्यं लभते जैन्तुः फलं पापस्य कर्मणः ।। घोरं पर्यागते काले दुमाः पुष्पमिवार्तवम् ॥ ८ नचिरात्प्राप्यते लोके पापानां कर्मणां फलम् ॥ सविषाणामिवान्नानां भुक्तानां क्षणदाचर ।। ९ पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् ॥ अहमासादितो रोज्ञा प्राणान्हन्तुं निशाचर ॥ १ अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः । विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः ॥११ ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि ।। १२ अद्य स्वां पतितं बाणैः पश्यन्तु परमर्षयः ॥ निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा ॥ १३ प्रहर स्वं यथाकामं कुरु यतं कुलाधम । अद्य ते पातयिष्यामि शिरस्तालफलं यथा ॥ १४ । एवमुक्तस्तु रामेण कुद्धः संरक्तलोचनः ॥ प्रत्युवाच खैरो रामं प्रहसन्क्रोधमूर्चिछतः ॥ १५ ॥ ३ । सर्वेजन इति दयालुर- | क्षिप्रमेव विनश्यन्तीत्य पापस्य कर्ता पीति भाष ४ ॥ लोभात् लब्धस्य त्यागासहिष्णु-|जन्तुः काले प्राप्त अवश्यं घोरं दुःखरूपं फलं लभते तया । कामात् अपूवलाभच्छया। न बुध्यतं नपूञ्चा- | ऋतुलक्षणे काले पर्यागते प्राप्त आर्तवं तत्तदृतुप्राप्त तापं करोतीत्यर्थः । भ्रष्टः ऐश्वर्याद्धष्टः । तस्य कर्मणः। |पुष्पमिव ॥८॥ न चिरादित्येकं पदं अविलम्बेनेत्य अन्तं फलं । पश्यति अनुभवति । कथमिध करकात् । अत्र पुरुषेणेति शेष पापानां अत्युत्कटानामि ब्राह्मणीव । करकाः वर्षोंपलाः । “वर्षोंपलस्तु करक ९ । एवं मृदुपूर्वमुक्त्वा परुषमाह-पाप इत्यमरः। तानतीति करकातू । ाह्मणी रक्तपुच्छिका |मित्यादिना । आसादितः प्राप्तोस्मि। आगमने हेतुमाह ब्राह्मणी रक्तपुच्छिका' इति निघण्टु राज्ञेति ॥ १० ॥ मया मुक्ताः शराः त्वां विदार्य क्षणं विषभक्षणषन्मारकमिति प्रसिद्धिः । यथा ब्राह्मणी स्वमारकं कर्म स्वयमेव करोति तथा त्वमपी निपतिष्यन्ति प्रवेक्ष्यन्ति । यथा पन्नगाः सपः । यथैः ॥५॥ किं पापं मया कृतमित्यत्राह-वसत इति वल्मीकं प्रविशन्ति तथा ॥ ११ ॥ ताननुगमिष्यसीति ॥६॥ ननु तर्हि कथं पापिनोपि बहवो जीवन्तीत्यत्राह |पापिनामपि समरे हतानां स्वर्गसंभवादिति भाव न चिरमिति। केवलपापिनो जन्मान्तरे फलं भुञ्जते ।। १२ । निरयस्थं नरकसदृशं दुःखं भूमौ पतित्वा क्रूरास्तु पुण्यलेशेन ऐश्वर्यं प्राप्यापि न चिरं तिष्ठन्ति |ऽनुभवन्तमित्यर्थ १३ ॥ तालफलं यथेत्यनेननाना कतक० एवंयःकर्मकरणकाले नाशकमिदमितिनबुध्यते तस्यतत्कर्मप्राप्त अन्तं नाशं लोकोहृष्टस्सन्पश्यतीत्यर्थ पानिकुर्वाणः यःभ्रष्टः नबुध्यते मयेदंकृतमिति सः तस्य पापस्यसकाशात् अन्तं खनाशं पश्यति । कस्मात्केव करकाड्राह्म णीव वर्षोंपलतुकरका ?' इत्यमरव्याख्यानावसरे “ वर्षोंपलतुकरकाकरकोपिचदृश्यत ?” इतिभानुदीक्षिताभिधानात्करक शब्दः पुंलिङ्गोप्यस्ति ॥ ५ ॥ ति० घोरं कर्मण:फलंभवतीतिशेष अतोहेतोरहंराजा दुष्टनिप्रहाधिकारी । हेनिशाचर रक्षसां प्राणान्हन्तुंआसादितः । ऋषिभिरितिशेष त्वयेतिवा । राज्ञेतिपाठे राज्ञा दशरथेन आसादितःनियुक्तइत्यर्थइतितीर्थ ती० येधर्मचारिणस्ताननुगमिष्यतीत्यनेन पापिनामपिखेनहतानामुत्तमलोकप्राप्तिरस्तीत्युक्तंभवति । तदुक्तंस्कान्दे–“राम विद्धा निशिचरा बाणैर्मसु ताडिताः । राममासाद्य समरे सायुज्यपदवींगताः ” इति ॥ ति० अत्र ऋष्यनुगमनं प्राणनाशमा त्रेण । अतएव निरयस्थमितिवक्ष्यति ॥१२॥ ति० निरयस्थमिति । ननु भगवताहतस्य मृतिसमयेभगवद्दर्शनवतः कथैनिरयस्थ त्वमितिचेन्न । अत्युग्रस्य ब्रह्मवधकर्मणः फलस्यावश्यंभोक्तव्यत्वेनादैौभगवदिच्छयैव निरयभोगपूर्वमुत्तमपदवीप्राप्तस्सत्वेनादो षात् । स० विमानस्थाइल्यनेन तेषामुत्तमलोकस्थितत्वं द्योतयति ॥ १३ शि० यत्रं खवधाभावप्रयत्नं । कार्म यथेच्छं [ पा०] १ ड. झ. ट. हृष्टः. ख. नष्टः. २ घ. पापाः. ३ क.-ट. कर्ता. ४ ख. ग. ड.-ट. दुमः. ५ क. ख. घ. ड झ. राजा. ६ क. ख. घ. ड. झ. अ. ट. भित्त्वा. ग. हखा. ७ झ. विदार्यापि. ग. ड. छ. अ. ट. विदार्याति. ८ ख.-व ट, निहतं. ९ ड. च. छ. झ. . ट, निहताः. १० टुः ट. प्रहूरख. ११ क, ख. ड-ट. तो, {{ [ आरण्यकाण्डम् ३ तस्यास्त १) स० पा १० ॥ सर्गः २९ ] श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । प्राकृतात्राक्षसान्हत्वा युद्धे दशरथात्मज ॥ आत्मना कथमात्मानमप्रशस्यं प्रशंससि ।। १६ ।। विक्रान्ता बैलवन्तो वा ये भवन्ति नरर्षभाः । कथयन्ति न ते किंचित्तेजसा खेन गर्विताः ॥१७॥ प्राँकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः ॥ निरर्थकं विकत्थन्ते यथा राम विकत्थसे ॥ १८ ॥ कुलं व्यपदिशन्वीरः समरे कोऽभिधास्यति । मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे स्तवम् ।। १९ ।। सैर्वथैव लघुत्वं ते कत्थनेन विदर्शितम् ॥ सुवर्णप्रतिरूपेण तैसेनेव कुशाग्निा ॥ २० ॥ न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् ॥ धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम् ।। २१ ।। पर्याप्तोहं गदापाणिर्हन्तुं प्राणात्रणे तव । त्रयाणामपि लोकानां पाशहस्त इवान्तकः ॥ २२ ॥ कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् । अस्तं गैच्छेद्धि सविता युद्धविन्नस्ततो भवेत् ॥२३॥ [अंग्रतस्संस्थितं दृष्टा त्वां मनो रुष्यते मम ।। रणे यस्य तु रुष्यामि मुहूर्त न स जीवति ॥ २४ ॥ मम कृत्वाऽप्रियं राम दुर्लभं तव जीवितम् । तोयवर्षमिवावर्षे तोयदस्य विनर्दतः ।। २५ ॥] चतुर्दश सहस्राणि राक्षसानां हैंतानि ते ॥ त्वद्विनाशात्कैरोम्येष तेषामैथुप्रमार्जनम् ॥ २६ ॥ यासोक्तिः ।। १४-१५ । आत्मना स्वयमेव ॥१६॥ | सद्यः शान्तो न दग्धुमीष्टे तथा कत्थमानः पुरुषः तेजसा प्रतापेन ।। १७ ॥ प्राकृताः क्षुद्राः । अकृ- | स्वकत्थनानुरूपं कार्यं न करोतीति सिद्धमिति ॥२०॥ तात्मानः अप्रतिष्ठितधृतय: । क्षत्रियपांसनाः क्षत्रि- | इह तव पुरत: तिष्ठन्तं निश्चलतया स्थितं । गदाधरं याधमाः । निरर्थकं निष्प्रयोजनं यथा तथा विक- | शत्रुरक्तोक्षितगदावन्तं । मां सर्वनिर्वाहकं पर्वतमि त्थन्ते श्लाघन्ते ॥ १८ ॥ कुलं व्यपदिशन् आत्मनो | वाकम्प्यं न पश्यसि अतएवैवं कत्थस इति भाव महाकुलप्रसूतत्वं प्रकटयन्। को वीरः मृत्युकालेसंप्राप्त | ।। २१ । गदापाणिरहं पाशहस्तोन्तक इव तव अप्रस्तवे अनवसरे । स्वयं स्तवमभिधास्यतीत्यन्वयः | त्रयाणां लोकानामपि प्राणान् हन्तुं पर्याप्तः समर्थे ॥ १९ ॥ ते कत्थनेन लघुत्वमल्पत्वं सर्वथैव स्पष्ट-|इति योजना ॥ २२ । त्वयि आत्मश्लाघिनि विषये । मेव विदशितं यथा तसेन अतएव सुवर्णसदृशेन | कामं यद्यपि बहु पारुष्यं वक्तव्यमस्ति तथापि तन्न कुशामिना कुशदर्भमाश्रितेनाग्निा। लघुत्वं विदइर्यते | वक्ष्यामि । कुतः हि यस्मात् । सविता अस्तं गच्छेत्। तद्वत् । यथा तृणान्निः सुवर्णतुल्यतया भासमानोपि | ततः अस्तमयेन युद्धविन्नो भवेत् । यद्यपि स्वस्य ज्वलन्नप्युत्तरकाले दाहकार्यकरो न भवति । तथा |रात्रिर्बलायैव तथापि रात्र्यशक्तमनुष्यवधे स्वस्य न कत्थनेन वीरवद्भासमानोपि पुरुषः उत्तरकाले लघु- | कापि कीर्तिरिति खरहृदयं ।। २३-२५ ॥ ते रेव भविष्यतीत्यर्थः । शीघ्र ज्वलन् तृणान्निः यथा | त्वया । एष इत्यव्यवधानोक्तिः । तेषां तद्वन्धूनामि कुरु । अनवधानतयाहृतोस्मीति न वक्तव्यमितितात्पर्ये ॥ १४ ॥ स० अप्रस्तवे अप्रस्तावे ॥ १९ ॥ ती० सुवर्णप्रतिरूपेण सुवर्णसदृशेन । अन्निना अनिवर्णेन । अश्मना पाषाणेन । नतप्यते वस्त्वितिशेषः । सुवर्णवर्णमश्मानंदृष्टा अयमङ्गारइति स्तुत्या व्यपदिशन्ति तथापि तेनाग्निावस्तु न तप्यते । किं तु मुख्येनैवान्निना तप्यतइत्यर्थ । एतदुक्तंभवति । अन्निबुद्याऽन्निवर्णम इमार्नस्पृशते पुरुषायानुपलभ्यमानोष्णस्पर्शनात्मनाऽऽत्मनोऽनमित्वंनाम लघुत्वं यथाविदर्शितं भवति तथा ते त्वया । त्वांवी रैमन्वानायमह्य कत्थनेन आत्मप्रशंसया अवीरत्वेनामात्मनोलघुत्वंविदर्शितमित्यपेक्षितपदाध्याहारेणयोजना । तसेनेवकुशानि नेतिपाठेत्वयमर्थः । कुशान्निना सुवर्णशोधकान्निना तसेन सुवर्णप्रतिरूपेणारकूटेन । लघुत्वं काष्प्यैरूपं यथाविदर्शितंभवति तथा ते त्वया । कत्थनेनात्मप्रशंसयालघुत्वमशूरत्वं प्रदर्शितंभवतीति ॥ ति० कत्थनेन प्राकृतेन । ते त्वया सर्वथैवात्मनोलघुत्वंद् शैितं । यथा सुवर्णप्रतिरूपेण खर्णतुल्यरूपणपित्तलेन । कुशामिना खर्णादिशोधनाझिना तसेन यथा खस्यकृष्णवर्णखरूपं लाघवं दशितंभवति तद्वत्तापात्पूर्वेहि तत्र खर्णताबुद्धिः सा तापयथानश्यति तथा खयाखस्मिन्स्थिता प्राक्छ्रखबुद्धिः कत्थनेनापह्म तेत्यर्थः । तुषान्निनेतिपाठान्तरं ॥ २० ॥ ती० प्राकृतानिलवादीनांवास्तवार्थस्तु आत्मानंप्रशंससि । इह महात्मनस्तवैतन्नयुक्त [पा०] १ ग. बलवन्तोहि. २ क. ग. भवन्तीह. ध. येनिहन्ति. ३ ख. प्राकृताविकृतात्मानो. ४ अ. कोविधास्यति ५ ड.-ट. कालेतु६ क. ख. ग. ड. झ. ट. सर्वथातु. ७ च. तसेनेवाश्मनाग्निना. ग. तसेनेवतुषान्निना. ८ ख धातुमण्डितं. ९ ङ. झ. ट. प्राप्तोति. १० इदंश्लोकद्वयं. क. ख. पाठयोर्टश्यते. ११ ख. हृतानिवै. १२ ड.-ट, त्करोम्यद्य त्करिष्यामि. १३ क ०० ०० श्रीमद्वाल्मीकिरामायणम् । [ततो रुधिरधाराभिस्त्वच्छरीरविमर्दनात्। करिष्यामि बलिं भूमौ त्वां हत्वा सर्वरक्षसाम् ॥२७॥] इत्युक्त्वा परमक्रुद्धस्तां गदां पैरमाङ्गदः ।। खरश्चिक्षेप रामाय प्रदीप्तार्मशनिं यथा ।। २८ ।। खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा । भस वृक्षांश्च गुल्मांश्च कृत्वाऽगात्तत्समीपतः ॥ २९ ॥ तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदाम् । अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः ॥ ३० ॥ सा विकीर्ण शरैर्भग्रा पपात धरणीतले । गदा मैत्रौषधबलैव्यलीव विनिपातिता ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥ त्रिंशः सर्गः ॥ ३० [ आरण्यकाण्डम् ३ रामेणसवीरवादमधिक्षिसेनखरेण निरायुधतयासक्रोधं तदुपरिवृक्षप्रक्षेपः ॥ १ । रामेणखरक्षिप्ततरुच्छेदपूर्वकंशूरगणै स्तच्छरीरविदारणे स्रवदुधिराप्लुतेनतेन सरभसंरामोपरिसमुत्पतनोद्यमः ॥ २ ॥ रामेण जुगुप्सयापश्चात्किंचिदपसर्पणपूर्व कंखरोरसि शरार्पणेनतद्धनम् ॥ ३ ॥ खरनिधने देवष्यदिभिस्सपुष्पवर्षणंरामाभिष्टवः ॥ ४ ॥ लक्ष्मणेनसहगुहामुखान्नि र्गतयासीतया निजाश्रममुपेयुषोरामस्य हर्षात्परिष्वङ्गः ॥ ५ ॥ र्भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः ॥ स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥ १ ॥ एतत्ते बलसर्वखं दर्शितं राक्षसाधम । शक्तिहीनतरो मत्तो वृथा त्वमेवगर्जसि ।। २ ।। एषा बाणविनिर्भिन्ना गदा भूर्मितैलं गता । अभिधानप्रगल्भस्य तव प्रत्यरिघातिनी ।। ३ ।। त्यर्थः । यद्वा तद्वधप्रतिक्रियां करिष्यामीत्यत्र हृदयं | निरस्तनिखिलालम्बमहंकारमिव स्थितम् । खरं ॥ २६-२७ ॥ परमाङ्गदः गद्दाप्रहारसामथ्येबिरुद् -|विहत्य साधूनां सुखावहमहं भजे । धर्मवत्सल युक्त इत्यर्थः । अशनिं ।। २८ । भस्म कृत्वा |इत्यनेन निरायुधवधोनुचित इति श्रीरामोमन्यतेति वज्र तत्समीपमगादित्यन्वयः । समीपत इति सार्वेविभ -|गम्यते । स्मयमानः परिहसन्नित्यर्थः । संरब्धं भ्रान्त क्तिकस्तसिः ।। २९-३० ॥ व्याली पन्नगी ।। ३१ ।। मिति खरविशेषणं “संरम्भः संभ्रमे कोपे' इत्यमरः इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने एकोन- |॥१-२॥ अभिधाने वचसि प्रगल्भस्य धृष्टस्य । प्रत्य त्रिंशः सर्गः ।। २९ ।। रिघातिनीति वीप्सायां प्रति: । अरीनरीन् प्रतिघाति मितिभावः । विक्रान्ताइति । ये नरर्षभाः त्वादृशमहात्मानः । ते एवं नकथयन्ति । केचित्खतेजसागर्विताः कथयन्ति । अत स्तवोचितंनभवतीतिभावः । प्राकृताइति । क्षत्रियपांसनाः यथानिरर्थकंविकत्थन्ते तथात्वंविकत्थसे । तवनयुक्तमितिभावः । कुलमिति । समरे शत्रुपक्षस्यमृत्युकालेसंप्राप्तसति स्तवकोवाभिधास्यति नकोपीयर्थः । सर्वथेति । आत्मानमेवं भूषयसियदि तदा तवलघुखमेवप्रदर्शितंभविष्यति । अतस्तवैतन्नयुक्तमितिभावः । नन्विति । हेराम गदाधरंमांपश्यसि । नन्वेतादृशगदापाणिरहं पाशहस्तोन्तकइव त्रयाणामपिलोकानांप्राणान्हन्तुं पर्याप्तोयद्यपि । तथापि रणे तव नपर्याप्तइतिशेषः । चतुर्दशेति । राक्षसानां चतुर्दशसहस्राणि ते खयाहतानि । तथा खन्नाशात् खत् खत्तः । नाशात् मन्नाशात् । त्वत्तोमन्नाशेसतीत्यर्थः । तेषां तद्दारादीनां । अश्रुप्रमार्जनंकरोमीतिसंबन्धः । खदिति । घातयितुर्मम मरणे तद्दाराणांदुःखनिवृत्तिर्भवतीतिभावः ॥ २६ ॥ ति० परमा अङ्ग दाः कनकवलयानियस्याः । तां प्रसिद्धां हस्तस्थांगदांचिक्षेप । ती० इत्युक्त्वा अश्रुप्रमार्जनंकरोमीत्युक्त्वेत्यर्थः । रामाद्वधाका हीसन्नितिशेषः । परमक्रुद्धः खरः गदांरामायचिक्षेवेतिसंबन्धः ॥ २८ ॥ इत्येकोनत्रिंशस्सर्गः ॥ २९ ॥ ति० तवप्रत्ययघातिनी अभिधानेकेवलंप्रगल्भस्यतवानयाशत्रुवधोभवत्येवेत्ययं य:प्रत्ययो विश्वासः तस्य खनाशेन घातिका [ पा० ] १ अयंश्लोकः क. च. छ. ज. पुस्तकेषुदृश्यते. २ ख. ड. झ. ट. कुद्धस्सगदां. ३ ख. ड. झ. ट. परमांगदां च. छ. ज. अ. कनकाङ्कितां. ४ क. ग. मशनीमिव. ५ ग. ड. झ. ट. महतीं. ख. सहसा६ ड. छ.--ट. विशीर्णा ७ ड. झ. ज. ट. शरैर्भिन्ना. ख. च. छ. ज. शरैर्दग्धाः ८ ड. झ. ट. मन्त्रैौषधि ९ ग. सहला. १० ग. रघुनन्दन ११ घ, ड. झ. ट. मुपगर्जसि. ग. मभिगर्जसि. १२ ध. तले. १३ ड.-ट. प्रत्ययघातिनी. ख. प्रत्ययघातिनः | सर्गः ३० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १०.१ यत्त्वयोक्तं विनष्टानामहमथुप्रमार्जनम् ।। राक्षसानां करोमीति मिथ्या तदपि ते वचः ।। ४ ।। नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः । प्राणानपहरिष्यामि गरुत्मानमृतं यथा ।। ५ ।। अद्य ते छिन्नकृण्ठस्य फेनबुदुदभूषितम् । विदारितस्य मद्धाणैर्मही पास्यति शोणितम् ॥ ६ ॥ पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः ।। स्वप्स्यसे गां सैमालिङ्गय दुलेभां प्रमदामिव ।। ७ ।। वृद्धनिद्रे शयिते त्वयि राक्षसपांसने । भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ।। ८ ।। जनस्थाने हतस्थाने तव राक्षस मच्छरैः ॥ निर्भया विचरिष्यन्ति सर्वतो मुनयो वने ।। ९ ।। अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः । बाष्पावदना दीना भयादन्यभयावहाः ।। १० ।। अद्य शोकरसज्ञास्ता भविष्यन्ति निरर्थकाः । अनुरूपकुलाः पत्यो यासां त्वं पतिरीदृशः ।। ११ ।। नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकैण्टक । यत्कृते शङ्कितैरग्रौ मुनिभिः पात्यते हविः ॥ १२ ॥ तमेवमभिसंरब्धं बुवाणं राघवं रैणे ।। खरो निर्भत्र्सयामास रोषात्खरतरस्वनः ।। १३ ।। दृढं खल्ववलिप्तोसि भयेष्वपि च निर्भयः । वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे ॥१४॥ कौलपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये ॥ कार्यकार्य न जानन्ति ते निरस्तषडिन्द्रियाः ॥ १५ ॥ नी गद्दा ।। ३-४ । नीचस्य केवलवाचाटकत्वेन |भिज्ञा अपि अद्य शोकरसज्ञा: निरर्थकाः निर्गतका क्षुद्रस्य । क्षुद्रशीलस्य हीनस्वभावस्य । मिथ्यावृत्तस्य |मपुरुषार्थाः भविष्यन्ति ।। ११ । ईदृश इत्युक्तं असदृत्तस्य ।। ५ । फेनबुद्वदाभ्यां भूषितं अलङ्कतं । | विवृणोति-नृशंसेति । नृशंस घातुक । नीच वृत्त अनेन नूतनत्वमुक्तं । विदारितस्य विदारितोद्रस्य।॥६॥ | तोहीन । क्षुद्रात्मन् क्षुद्रबुद्धे । ब्राह्मणकण्टक ब्राह्म पांसुरूषितेति । रूषितं लिप्त । स्रस्तं यथा तथा भुवि | णशत्रो । मुनिभिः यत्कृते यन्निमित्तं । शङ्कितैः सद्भि न्यस्तं भुजद्वयं येन । गां भूमिं समालिङ्गयेत्यनेनावा- | अम्रौ हविः पात्यते हविर्दनसमयेपि किमेतदपहरि ग्भूतत्वमुच्यते ॥ ७ ॥ प्रवृद्धनिद्रे दीर्घनिद्रे । अशर- |ष्यन्तीति भीता भवन्तीत्यर्थः ।। १२-१३ । अव ण्यानां ऋष्यादीनामगतीनां । शरण्याः सुखावास- | लिप्तोसि गर्वितोसि । दृढं निश्चितं । ततः कारणात् । भूताः ।। ८ । हतस्थाने हतराक्षसावस्थानसन्निवेशे | भयेषु भयकारणेषु सत्स्वपि । निर्भयोसि वाच्यं ॥ ९ । पूर्वमन्यभयावह [ः राक्षस्यः अद्य मद्भयात् |चावाच्यं च वाच्यावाच्यं । * येषां च विरोधः जनस्थानात् विप्रसरिष्यन्ति पलायिष्यन्ते ॥ १० ॥ | शाश्वतिकः ? इति द्वन्द्वैकवद्भावः । तन्मृत्युवश्यः यासां त्वमीदृशाः पापी पतिः ताः पत्र्यः अनुरूप- | सन् न बुध्यस इति योजना ॥ १४ । उक्तमर्थ कुलाः त्वत्सदृशदुवृत्ता इत्यर्थः । इतः पूर्व शोकान- । विशिष्य दर्शयति-कालेति । परिक्षिप्ताः बद्धाः । ॥ ३ ॥ स० अमृतमित्यनेन खरदेहे सचेतनोस्तीति सूचितं ॥ ५ ॥ स० शयिते शायिते । ति० शरण्यानां तपोमहिन्ना सर्व जनशरण्यानां ॥ ८ ॥ स० हतस्थाने राक्षस तव मृतस्थानेसति । यद्वा तवजनस्थाने राक्षसानांमृतस्थानेसति ॥ २० भ यात् दीनाः अन्यभयावहाः अन्येषांखविकारेणभयावहाः ॥ ॥ ति० शङ्कितैः खद्रटेभ्यः । यद्यपि भगवतईदृशेषुक्षुद्रेष्वेवं १० वादोऽनुचितः । तथापि निरयस्थमिति खोक्ति सल्यांकर्तु मरणकाले क्रोधजनकतमोगुणोद्रेकस्य तामसगुणगतिसंपादकस्योद्रवा येतिबोध्यम् ॥ १२ ॥ ती० वस्तुतस्तु एवंबुवाणंरामं मृत्युवश्यः खरः हेराम त्वं वाच्यावाच्यंनबुध्यसइति दृढमवलिप्तोसीतिव निर्भत्र्सयामासेतिसंबन्ध ॥ १३-१४ ॥ एवंनिर्भत्र्सनेहेतुमाह-कालपाशेति । लोकेकालपाशपरिक्षिप्ताः पुरुषाः महात्मा नमपि निर्भत्सयन्त्येवेतिभावः । ति० मृत्युकाले स्फुरितभगवदूपश्लेषेणखाविनयक्षमापयतिच-कालेति । अतस्खया मदुक्त यः क्षन्तव्याइति व्यङ्गयमित्यन्ये । तेषां निरयस्थमितिभगवदुक्तरसंगतिस्पष्व । शि० मनसोपीन्द्रियत्वमितिमतेन मनसः प्रधा [ पा० ] १ क. ख. ग. महमास्र. ड-झ. ट. मिदमश्रु. २ क. च. छ. ज. अ. राक्षस. ३ क.-ट. भिन्नकण्ठस्य ४ च. छ. अ. दूषितं. ख. ग. रूषितं. घ. शोभितं. ५ क. ग. ड ट. समाश्लिष्य. ६ क. ख. चव. ज. प्रबद्ध. ७ ड. झ ट. भविष्यन्तिशरण्यानां. घ. प्रभवन्त्यशरण्यानां. ८ क. ग. नयनाः. ९ क. च. ज. निशाचर. १० क. ग. ड.- ट नृशंसशील. ११ क. ग. कण्टक १२ क. ग. ड. झ. ट. खत्कृते. १३ ड. झ. ट. वने. १४ ङ. च. झ. ट. खर १५ ख. प्रयाहि. १६ ख. धुवंकालपरिक्षिप्ता. १७ ख. वाच्यावाच्यं १०२ श्रीमद्वाल्मीकिरामायणम् [ आरण्यकाण्डम् ३ एवमुक्त्वा ततो रामं संरुध्य भुकुटीं ततः ।। स ददर्श महासालमविदूरे निशाचरः । रणे प्रहरणस्यार्थे सर्वतोह्यवलोकयन् ।। १६ ।। स तमुत्पाटयामास संदश्य दशनच्छदम् ॥ १७ ॥ तं समुत्क्षिप्य बाहुभ्यां विनद्य च महाबलः ।। राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ॥१८॥ तमापतन्तं बाणौधैछित्त्वा रामः प्रतापवान् ।। रोषमाहारयत्तीत्रं निहन्तुं समरे खरम् ॥ १९ ॥ जातखेदस्ततो रामो रोषाद्रक्तान्तलोचनः ॥ निर्बिभेद सहस्रण बाणानां समरे खरम् ॥ २० ॥ तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् । गिरेः स्रवणस्येव तोयधारांपैरिस्रवः ।। २१ ।। विह्वलः स कृतो बाणैः खरो रामेण संयुगे । मत्तो रुधिरगन्धेन तमेवैभ्यद्रवदुतम् ।। २२ ।। तमापतन्तं संरैब्धं कृतास्रो रुधिराप्लुतम् ॥ अपसर्पत्प्रतिपदं किंचित्त्वरितविक्रमः ॥ २३ ॥ ततः पावकसंकाशं वधाय समरे शरम् ।। खरस्य रामो जग्राह ब्रह्मदण्डमिवैपरम् ॥ २४ ॥ सै तं दत्तं मघवता सुरराजेन धीमता ॥ संदधे चापि धर्मात्मा मुमोच च खरं प्रति ॥ २५ ॥ निरस्तषडेिन्द्रियाः निरस्तषडिन्द्रियव्यापारा ॥१५ ॥ | ।। २२ । संरब्धं संभ्रान्तं । प्रतिपदं अस्रमोचनप्र झुकुटीं संरुध्य कृत्वेत्यर्थः । प्रहरणस्यार्थे आयु- | तिकूलं तं खरं किंचिदपासर्पत् पश्चादागतः तस्माद्पा धार्थ । सर्वतोवलोकयन्सन्नपि दूरे महासालं ददर्श- | सर्पदित्यर्थः । अपसर्पणनिमित्तमाह-कृतास्र इति । त्यन्वयः ।। १६ ॥ दशनच्छदं अधरं । संदश्य | संहितास्रत्वात् अस्रमोचनावकाशलाभायापासर्पदिति निपीड्य । अनेन सालस्य दुप्रैहत्वमुक्तं ।॥ १७ ॥ |भावः । निमित्तान्तरमाह-रुधिराप्लुतमिति । तत्स्प बाहुभ्यामित्यनेन सालस्थौल्यमुक्तं । विनद्येत्यादिना |इबीभत्सनापसर्पणमित्यर्थः । यद्यपि किंचिदपसर्पणं जयाशोच्यते ।। १८ । रोषमिति सर्वसामग्रीविरहे | शूरस्यायुक्तं तथापि “ सर्वतो बलवती ह्यन्यथानु प्यानुकूल्यलेशाभावादिति भावः ।। १९ । रोषाज्जा पपत्तिः ? इति न्यायेनापसर्पणं विना तत्संहारहत्व तखेदः नतु श्रमात् । रक्तान्तलोचनः रक्तवर्णापाङ्गः ॥ २० ॥ बाणान्तरात् बाणक्षतविवरात् । फेनिलं लाभादपसर्पणं न दोष इति हृदयम् ॥ २३ ॥ तत : फेनवत् । प्रस्रवणस्य प्रस्रवणाख्यस्य । परिस्रवः प्रवाहः | बाणपातावसरलाभात् । ब्रह्मदण्डं ब्रह्मशापं ॥ २४ ॥ ॥ २१ ॥ विह्वलः विकुवः । रुधिरगन्धेनोपलक्षितः | धीमता भावज्ञेन दत्तं अगस्त्यमुखेनेति शेषः नत्वेनचेन्द्रियाणांषट्लखमिति नानुपपतिः॥१५॥ ति० जातस्वेदः रोषादितिशेषः । नतुश्रमादिति । अयंरोषोपि भगवताऽऽरोपित एव नठवत् । नतु वास्तवोमानुषखस्थिरीकरणायेतिबोध्यं । स० जातस्वेदइव ॥२०॥ ति० विकलः परवशः कृतः । नतु मृत इत्यर्थः ॥ २२ ॥ तनि० संरब्धं अतिक्रुद्धं । आपतन्तं आयुधप्रसारणानवकाशतयाऽतिसन्निकृष्टमागच्छन्तं । तत्रहेतुः त्व रितविक्रमइति । शस्रसन्धानावकाशार्थ खरितविक्रमतया किंचिदपासर्पदित्यर्थः । हेत्वन्तरमाह-रुधिराठुतमिति । तद्देहरुधिरस्य खस्मिन्संश्लेषोभवेदिति जुगुप्सयेत्यर्थः । इदमेवाभिप्रेत्य वेदान्ताचायैरुत्तं कचिदतिसंकटविषये सुभटानामभिम तोऽयमपसर्पइति । शि० कृतास्रः कृतानि छिन्नानि अस्राणि खरायुधानियेनसः। ति० आपतन्तं बाणक्षेपावकाशोयथानभवति तथोपर्यापतन्तंखरंदृष्ट्रा अत्यासतैौधनुव्र्यापारो नस्यादिति खशरीरे तदुधिरपातभियाच द्वित्रीणिपदानिलखरितपदन्यासोबाणसंदध देव पृष्ठतोपासर्पत । अनेन महाबलखंखरस्योक्तं । नह्यन्यथा रामधनुश्छेदोऽनन्तद्वाणसहनंवा सुशकं । अतएवाग्रे तद्वधाय विशिष्यखशक्तिरूपवैष्णवबाणग्रहणं ॥ २३ ॥ स० सधर्मात्मा धर्मे आत्मा मनः धर्मात्मा तेनसहितः सधर्मात्मा ॥ ॥ २५ [ पा०] १ क. ग. व्यवलोकयन् २ ड. श. अ. ट. सदष्टदशनच्छद ट. विनर्दिखा. ४ ख. महाबलं ५ घ. स्तथा. क. ख. स्तदा. ६ ड. झ. ट. रोषरक्तान्त. ७ ग. बिभेदच. क. ख. तं बिभेद. ८ क. च. छ. तस्मिन्बाणान्तरे रक्तं. ग. तत्र बाणान्तररत्तं. ९ क. प्रस्रवतोयद्वत्. १० ड. झ. ट. धाराणां च परिस्रवः. ११ ड. झ. ट. विकलः, १२ चवः छ. ज. अ. मेवाभ्यपतत्. क. तमेवाभ्यागमत्तू . १३ क. ग. ड. झ. ट. संकुद्धं. च. छ. ज. अ. संप्रेक्ष्य . १४ क. गा रुधिरौघपरिसुतं. १५ ड. झ. अपासर्पद्वित्रिपदं. १६ क. ग. मिवोद्यतं. १७ घ. च. छ. ज. अ. सतुदत्तं. ड. झ. ट. सतद्दत्तं १८ क. ग. ड.-ट. चसधर्मात्मा. १९ ख. समुमोच सर्गः ३० ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । १०३ स विमुक्तो महावाणो निर्धातसमनिखनः ।। रामेण धनुरायम्य खरस्योरसि चापतत् ॥ २६ ॥ स पपात खरो भूमौ दह्यमानः शराग्निा ।। रुद्रेणेव विनिर्दग्धः चेतारण्ये यैथान्तकः ॥ २७ ॥ स वृत्र इव वत्रेण फेनेन नमुचिर्यथा ॥ बँलो वेन्द्राशनिहतो निपपात हतः खरः ॥ २८ ततो राजर्षयः सर्वे संगेताः परमर्षयः ॥ सर्भज्य मुदिता मिमिदं वचनमबुवन् ॥ २९ ॥ एतदर्थं महातेजा महेन्द्रः पाकशासनः । शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः ॥ ३० ॥ आनीतस्त्वमिमं देशमुपायेन महर्षिभिः । एषां वधार्थ कूराणां रक्षसां पापकर्मणाम् ।। ३१ ।। तदिदं नः कृतं कार्य त्वया दशरथात्मज ॥ सुखं धर्म चरिष्यन्ति दण्डकेषु महर्षयः ।। ३२ ।। एतस्मिन्नन्तरे देवाश्चारणैः सह संगताः ॥ दुन्दुभींश्चाभिनिन्नन्तः पुष्पवर्ष समन्ततः ॥ रामस्योपरि संहृष्टा ववृषुर्विस्मितास्तदा ।। ३३ ।। अर्धाधिकमुहूर्तेन रामेण निशितैः शरैः ।। चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ॥ ३४ ॥ खरदूषणमुख्यानां निहतानि महाहवे । अहो बत महत्कर्म रामस्य विदितात्मनः ॥ ३५ ॥ अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते । इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम् ॥ ३६ ॥ एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया । 'गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी ॥ ३७ ॥ ततो रामस्तु विजयी पूज्यमानो महर्षिभिः । प्रैविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः ।। ३८ ।। तं दृष्ट्रा शत्रुहन्तारं महर्षीणां सुखावहम् ॥ बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ ३९ ॥ ॥ २५ । रामेण धनुरायम्य आकृष्य । विमुक्त | एतदर्थ एतद्वधाय ॥ ३० ॥ इदमुपपादयति इत्यन्वयः ।। २६ । स खरः शराग्निना दुह्यमानः | आनीत इति । उपांयेन तत्तदाश्रमदर्शनव्याजेन सन् रुद्रेण रुद्रनेत्रान्निना । दग्धेोन्तक इव श्वेता -|॥३१- ३२ ॥ एतस्मिन्नित्याद्यर्धत्रयमेकान्वयं ॥३३॥ रण्येयथा श्वेतारण्य इव । भूमौ पपात ।। ॥ | रामं स्तुवन्ति-अर्धेत्यादिना । २७ अर्धाधिकमुहूर्तेन सः रामबाणेन हतः खर: । बाणहृतत्वज्ञापन्नाय | घटिकात्रयेण ।। ३४-३५ । दाक्ष्यं सर्वसंहारवा प्रथमो दृष्टान्तः । लीलया हतत्वज्ञापनाय द्वितीयः । तुर्यम् ॥ ३६ ॥ अन्तरे अवसरे । गिरिदुर्गात् गिरि समर्थाधिष्ठितत्वज्ञापनाय तृतीयः। आद्रौच्छुष्काञ्चाव- |दुर्गप्रदेशात् । सुखी रामपराक्रमदर्शनजन्यसंतोष ध्यत्वं नमुचेर्लब्धं तदर्थ फेनेन हतः । बलो वेति वा- | वान् ।। ३७-३८ ॥ चतुर्दशसहस्ररक्षोभिरयमे शब्द इवार्थः । वृत्रादित्रयमिन्द्रेणैव हतं ॥ ॥ | काकी किं करिष्यतीत्युद्विग्रा सीता रामेण जिते २८ परमर्षयः ब्रह्मर्षयः । सभाज्य संपूज्य ॥ ॥ | वीरतारतम्याभिज्ञकुलप्रसूततया सबहुमानं परिषस्वज २९ ति० श्वतारण्येयथान्धकः अन्धकासुरः श्वतारण्ये रुद्रेणहतइति पुराणप्रसिद्धं । रुद्रेणेवेतीवशब्दो वाक्यालङ्कारे । श्वतारण्येयथा न्तकइति प्रचुरः पाठः । तत्र कावेरीतीरवर्तिनिश्रेतारण्ये मार्कण्डेयचिरजीविलायान्तकसंहारो रुद्रेणकृतइति तन्माहात्म्येप्रसिद्धिः । कौर्मेतूत्तरखण्डे-वेतस्यराजर्षेः परमशैवस्य कालञ्जरेपर्वते तपस्यभिरतस्य मारणायागतस्यान्तकस्य शिवेन वामपादप्रहारेण संहारः कृतइति षट्त्रंशेऽध्यायेउक्तं ॥ २७ ॥ ति० फेनेन तदाच्छादितवत्रेण । एवंचान्तकादिवधस्य रुद्रेन्द्रातिरिक्तासाध्यखव . त्खरवधस्य रामातिरिक्तासाध्यत्वं प्रकाशितंकविना ॥ २८ ॥ स० विदितात्मनः विख्यातखरूपस्य विष्णोरिवेत्यन्वयः । “खट्ट छान्तोहरेर्भवेत्' इतिऋग्भाष्यं ॥ ३५ ॥ ती० “तेतुयावन्तएवाजौ तावांस्तु ददृशेसतैः” इत्युक्तरीत्या तात्कालिकखेच्छागृहीत [पा०] १ क. स्योरस्यवापतत्. २ घ. रुद्रेणपरिनिर्दग्धः. ३ ग. च. झ. ल. यथान्धकः. ४ ग. बलोवज्राशनिहतो. ख. बलोवज्राभिनिहतो. च. छ. ज. बलोयथाऽशनिहतो. ५ च. छ. ज. आ. संगताश्वमहर्षयः. ६ घ. समेत्य. ७ ङ. झ. ट सागस्त्याइदमब्रुवन्. ८ ड• झ. टः शत्रूणां. क• च. छ.ज. ज. शूराणां. ९ घ. क्रूरकर्मणां. १० ड. झ. ट. खधर्मप्रचरिष्यन्ति ११ एतस्मिन्नन्तरेदेवाश्चारणैरित्यारभ्य. ययुर्देवायथागतमित्यन्तं विद्यमानाश्चत्वारःश्लोकाः ड. झ. ट. पुस्तकेषु ततो राजर्षयः सर्वे इति लोकात्पूर्वं समुपलभ्यन्ते. १२ क. ग. ड-ट. कामरूपिणां. १३ क. ग. ड-ट. महामृधे. १४ ख. यथासुखं १५ ख. गिरिकुञ्जात. १६ च. छ, ज. सुखं. १७ क. ग, घ. प्रविवेशाश्रमपदं. १८ क. च, छ, ज, ज, वादितः. ग, वन्दितः, १०४ मुदा परमया युक्ता दृष्टा रक्षोगणान्हतान् ।। रामं चैवाव्यथं दृष्टा तुतोष जनकात्मजा ।। ४० ॥ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ इत्याह । तं दृष्टा पूर्व महासमरे अदृश्यतया स्थितं | रामसत्तालाभात्स्वस्या अपि सत्ता जातेति भावः । इदानीं दृष्टा । तं दृष्टा “वीरव्रणेन विगलद्रुधिरेण यद्वा भूप्राप्तावित्यस्मालिटि व्यत्ययेन परस्मैपदं । रोमकूपोलसद्भिरपि घर्मपय:कणौधैः । कोदण्डदण्डम-|भर्तारं विजयिनमालोक्य सरभसं गुहान्तरादागते- वलम्ब्य विनीय वर्म किंचित्परिश्रमभृतं प्रियमीक्षमा-| त्यर्थः । हृष्टा * सति धर्मिणि धर्माः? इति न्यायेन णा” इत्युक्तप्रकारं दृष्टा । तं दृष्टा ततोद्वथितज-|धर्मिलाभानन्तरं तद्धर्महर्षाभूदित्यर्थः।यद्वा आन्तरप्री टामण्डलेन दृढबद्धकक्ष्यतया स्कन्धावलम्बितू-|त्यङ्करोपमरोमाञ्चाश्चितेत्यर्थः । एवं शौर्यावलोकनग्री णीरेण रणावसाननिर्वापितकोपान्नितया प्रसन्नवद्-| तत्वेहेतुमाह वैदेही । “मिथिलाधिपतिवीरः” इत्यु नेन सीतालक्ष्मणमार्गावलोकनेन पुनरपि किमाग-|क्तरीत्या वीरकुलप्रसूतत्वादित्यर्थः । भर्तारं परिषस्वजे मिष्यन्ति राक्षसा इति दत्तावधानेन च लक्षितं | तादृशनिरवधिकप्रेमभारभरिततया स्वयमालिलिङ्गे । दृष्टा । तं दृष्टा । पूर्व वीर इति श्रुतं इदानीं निर्वर्ति-|भर्तारं लोकभर्तारं । सर्वलोकमातृत्वेन सर्वप्रजारक्षणं तवीरकृत्यं दृष्टा । दर्शनप्रकारमाह शत्रुहन्तारं हन-| दृष्टा परिषस्वजे । आयुधक्षतत्रणेषु सुखोष्णाभ्यां नव्यापारे कर्मभावः शत्रूणां । खस्य तु कर्तृभाव स्तनाभ्यां पस्पर्श परिषस्वजे पर्याप्त सखजे । पश्चात् एव । हन्तारं हननव्यापार एव दृष्टः नतु शरसं-|पुरस्तात् पार्श्वतश्च पस्पर्शत्यर्थः । यद्यपि रणे अपलाय धानादिव्यापार इत्यर्थः । शत्रुपदेन देवगन्धर्वादि-|मानस्य पृष्ठ शरपातप्रसङ्ग एव नास्ति तथापि सर्वतः सङ्घसत्यपि शत्रूनेवहतवानित्युच्यते ।। दुष्टनिग्रह उक्त:। समावृत्य आयुधप्रक्षेपात् पृष्ठतोपि व्रणसंभवः बाणानां शिष्टपरिपालनमाह-महर्षीणां सुखावहं महर्षीणां सम्यकूक्षिप्तानां पृष्ठतो निर्गमोपि संभवति । महर्षीणां तपोलेशेन हन्तुं सामथ्र्येपि रक्षकस्वरूपस्यरक्ष्यभूत-|सुखावहं परिषस्वजे पुत्रविषये खभत्रेपकारकरणे खस्वरूपस्य च हानिर्मा भूदिति केवलं रक्षकव्यापारप्र-|पुत्रवात्सल्याद्भर्तरि संतुष्टां भार्येव ऋषिजनसंरक्षणेन तीक्षाणां रामप्रतिज्ञामेवावलोकयतां । सुखावहं *एहि |प्रीता परिषस्वजे । रामं विना गुहागता सीता तो पश्य. शरीराणि” इत्युक्तदु:खगन्धं निवर्य सुखस्यैव | निर्गत्य निरस्तसमस्तशत्रु रामं परिषस्वज इत्यनेन प्रापकं । बभूव बहुतरशत्रुगणाक्रमणाद्रामस्यैकाकि-| हृदयगुहागतो जीवः परतन्नः आचार्यमुखेन परम तया च पूर्व सत्तारहिता सीता संप्रति सत्तां लेभे | शेषिणं दृष्टा तेन सकलविरोधिवर्गे निवर्तिते ततो जगत्प्राणस्य रामस्य सत्तालाभात् स्वयमपि सत्ता -|निर्गत्य नित्यसूरिपरिषदासीनं शेषिणमासाद्य तद्भो मवाप । “आत्मा वै पुरुषस्य दाराः” इत्युक्तरीत्या गपरिवाहमनुबभूवेति ध्वन्यते ॥ ३९ । उक्तमेवार्थ ४० चतुर्दशसहस्रदिव्यमङ्गलविग्रहवत्तया प्रतिराक्षसंप्रत्येकं रामइवस्थिखा दृश्यमानमिति तच्छब्दार्थः । यद्वा इन्द्रादिभिरपि संभूया प्रधृष्यान्बलीयसश्चतुर्दशसहस्रराक्षसानेकएवार्धाधिकमुहूर्तेन खयमक्षतएव लीलयासंहृत्य खपुरस्थितं । “राम जामातरंप्राप्य त्रियंपुरुषविग्रहं” इत्यात्मनाऽज्ञानात्पूर्वविप्रलब्धमितिवा तच्छब्दार्थः । “तैर्धनूषिध्वजाग्राणि वर्माणिचशिरांसिच । बाहून्सहस्ता भरणानूरून्करिकरोपमान्। चिच्छेद समरेरामः” इत्युक्तप्रकारेण शत्रुहन्तारंदृष्टत्यर्थः । किंच “परित्राणायसाधूनां विनाशायच दुष्कृतां । धर्मसंस्थापनार्थाय संभवामियुगेयुगे' इति खप्रतिज्ञां परिपालयन्नवतीर्यासतोराक्षसान्हत्वा सतामृष्यादीनां जगन्मोह नदिव्यमङ्गलखमूर्तिसाक्षात्कारेण परमानन्दं संपादितवानित्याह-महर्षीणांसुखावहमिति ॥ ३९ ॥ तनि० रक्षोगणान्ह तानिति वीर्यगुणविवरणं । तत्र रामंचैवाव्यथमिति वीर्यलक्षणे खयमक्षतइति विशेषविवरणं । रक्षोगणान्हतानित्यनेन यः परा ञ्जयतीति लक्षणगतविशेष्यविवर [:पा० ] १ क. ग. ड्-ट, चैवाव्ययं | । सर्गः ३१ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । सन्मा ततस्तु तं राक्षससङ्कमर्दनं संभाज्यमानं मुदितैर्महर्षिभिः पुनः पारष्वज्य शाशप्रभानना बभूव हृष्टा जनकात्मजा तदा ॥ ४१ ॥ । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे त्रिंशः सर्गः ॥ ३० ॥ एकत्रिंशः सर्गः ॥ ३१ ॥ अकंपननान्नाराक्षसेनलङ्कामेत्यरावणंप्रतिश्रीरामेणखरादिसकलराक्षसक्षपणनिवेदनम् ॥ १ ॥ तथारामवधप्रतिज्ञानेन जनस्थानप्रस्थानोन्मुखंदशमुखंप्रतिराममहिमानुवर्णनेनतस्यसर्वावध्यत्वकथनपूर्वकंसीतापहारस्यतद्वधोपायत्वकथनम् ॥ २ ॥ रावणेनमारीचाश्रममेत्यतंप्रतिरामेणखरादिनिधननेिचेदनपूर्वकंसीतापहरणेसाहाय्यकरणप्रार्थना ॥ ३ ॥ मारीचेनरावणंप्रति रामप्रभावप्रतिपादनपूर्वकंतस्याजय्यत्वकथनेनतस्यपुनर्लङ्कांप्रतिनिवर्तनम् ॥ ४ ॥ त्वरमाणस्ततो गत्वा जनस्थानादकम्पनः । प्रविश्य लङ्कां वेगेन रावणं वाक्यमब्रवीत् ।। १ ।। जनस्थानस्थिता राजत्राक्षसा बहवो हताः ॥ खरश्च निहतः सङ्खये कथंचिदहमागतः ।। २ ।। एवमुक्तो दशग्रीवः कुद्धः संरक्तलोचनः ॥ अकम्पनमुवाचेदं निर्दहन्निव चक्षुषा ।। ३ ।। विशदं दर्शयति द्वाभ्यां-मृदेत्यादि ।॥४० -४१ ॥ | पुरुषकारसान्निध्यमुच्यते । किष्किन्धाकाण्डेन नारा इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे |यणपदार्थभूतं वात्सल्यं । सुन्दरकाण्डेन चरणशब्दो अारण यकाण्डव्याख्याने त्रिंशः | क्त दिव्यमङ्गलविग्रहवैशिष्टयं इत्यादिना तथोक्तः । युद्धकाण्डे शरणागतिः । उत्तर काण्डे प्रपन्नचर्येति बोध्यं । एवमानुषङ्गिकमुनिज एवं शरणागतिमत्रविवरणरूपे श्रीरामायणे इयता |नशरणागतिफलं देवशरणागतिकार्यरावणवधाङ्गत्वे ग्रन्थसंदर्भण उत्तरखण्डार्थो विवृतः। अनुष्ठानदशायां | नोक्त्वा अथ त न्निमित्तभूतसीतापहाररूपबीजमुपक्षि हि प्रथमखण्डार्थस्य प्राथम्यं व्युत्पत्तिदशायां तूत्तर- | पति-त्वरमाण इत्यादिना । संहृत्य सकलं लोकं खण्डार्थस्य फलानुसारेरणोपायप्रवृत्तेः । अतो द्वितीय- | पुनः स्रष्टुं च यः क्षमः । तमहं शिरसा वन्दे जान खण्डार्थः प्रथमं विवृतः । तत्र बालकाण्डे प्रथमपदा- | कीप्राणनायकम् । त्वरमाणः शूर्पणखागमनापेक्षयेति थैभूतपुरुषकारयोगो दर्शितः । अयोध्याकाण्डे द्विती- |शेषः । अकम्पनो रावणचारः । त्वरमाणो गत्वा वे यपदार्थभूतसौलभ्यादिगुणयोग । आरण्यकाण्डे शू-|गेनाब्रवीदित्यन्वयः ।। १ । कथंचिदिति स्रीवेषधा र्पणखागमनात्पूर्वभाविवृत्तान्तेन चतुथ्र्यर्थभूता किंक- | रणेनेति भावः । अतएव शशूर्पणखा वक्ष्यति । “एका रवृत्तिरुक्ता । ततः खरवधान्तवृत्तान्तेन चरमपंदार्थ- | कथंचिन्मुक्ताहं परिभूय महात्मना । स्त्रीवधं शङ्कमा भूता विरोधिनिवृत्तिरिति । अथ पूर्वखण्डाथै उच्यते |नेन राघवेण महात्मना’ इति ॥ २ । कुद्धत्वं शास्रशेषेण । तत्र चारण्यकाण्डशेषेण विभीषणस्य | नारोपितमितिज्ञापयितुं संरक्तलोचन इत्युक्तं कोपा ति० हर्षातिशयात्पुनरालिङ्गनं । इदंयुद्धप्रायशिशिराधे ४१ ॥ टीका० सर्गफलंस्कान्दे–“श्रुत्वा श्रीरामविजयं प बन्धात्प्रमुच्यते । तथैव श्रृङ्खलाबन्धादृणबन्धाद्विमुच्यते । श्रुत्वा पुष्पवतीनारी तनयं वंशवर्धनं । लभते राघवेन्द्रस्य प्रसादा त्कीर्तिवर्धनम् । इति ॥ इतित्रिंशस्सर्गः ॥ ३० ॥ स० जनस्थानात् तदन्तर्गतगोदावरीतीरात् । गखा शूर्पणखागमनात्पूर्वमितिशेषः ॥ १ ॥ स० कथंचित् पलायनादिना । ति० कथंचित् केवलंप्रेक्षकतया स्थितत्वाद्रामबाणाविषयीकृतइत्याशयः ॥ तनि० लङ्काया जनस्थानं पुरद्वारसदृशंखलु । लङ्का याराज्यं जनपदग्रामादिसंकुलंकिंचिदपि नास्तिखलु । एकालङ्का तस्यारक्षाभूतं जनस्थानमेकं तस्य नाशाहलङ्कायाअपा वृतंद्वारंसंवृतं राजंस्तवैव सत्ताहानिःखलु । राक्षसाः राक्षसराजस्य तव । तन्नाशेराजवंनाशितंकिल । बहवः एकद्वित्रिनाशेपि हानिर्भवत्येव किमुत बहूनांनाशे । हृताः मारिताः । नतु सप्राणाः । सर्वराक्षसनाशे खरेणकिंकृतमित्यत्राह-खरश्श्रेति । चकारेण [पा०] १ड, झ. ट, संपूज्यमानं. २ ड, झ. ट. र्महात्मभिः. ३ ङ, झ. ट. मुदान्वितानना, ४ ड -ट, तेजसा वा, रा. १ ०१ १०५ (४ १०६ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ केन रम्यं जनस्थानं हतं मम परासुना ॥ को हि सर्वेषु लोकेषु गतिं चाधिगमिष्यति ।। ४ ।। न हि मे विप्रियं कृत्वा शक्यं मघवता सुखम् । प्रातुं वैश्रवणेनापि नें यमेन न विष्णुना ॥ ५ ॥ कालस्य चाप्यहं कालो दहेयमपि पावकम् ॥ मृत्युं मरणधर्मेण संयोजयितुमुत्सहे ।। ६ ।। देहेयमपि संकुद्धस्तेजसाऽऽदित्यपावकौ । वातस्य तरसा वेगं निहन्तुर्महमुत्सहे. ॥ ७ ॥ तथा कुद्धं दशग्रीवं कृताञ्जलिरकम्पनः । भयात्संदिग्धया वाचा रावणं याचतेऽभयम् ।। ८ ।। दशग्रीवोऽभयं तसै प्रददौ रक्षसां वरः ।। स विस्रब्धोऽब्रवीद्वाक्यमसंदिग्धमकम्पनः ।। ९ ।। पुत्रो दशरथस्यास्ति सिंहसंहननो युवा ।। रामो नाम वृषस्कन्धो वृत्तायतमहाभुजः ।। १० ।। वीरः पृथुयशाः श्रीमानतुल्यबलविक्रमः ।। हँतं तेन जनस्थानं खरश्च सहदूषणः ॥ ११ ॥ अकम्पनवचः श्रुत्वा रावणो राक्षसाधिपः । नागेन्द्र इव निःश्वस्य वचनं चेदमब्रवीत् ॥ १२ ॥ स सुरेन्द्रेण संयुक्तो रामः सर्वामरैः सह ॥ उपयातो जनस्थानं ब्रूहि कचिदकम्पन ॥ १३ ॥ रावणस्य पुनर्वाक्यं निशम्य तदकम्पनः । आचचक्षे बलं तस्य विक्रमं च महात्मनः ।। १४ ।। रामो नाम महातेजाः श्रेष्ठः सर्वधनुष्मताम् ॥ दिव्यास्त्रगुणसंपन्नः पुरंदरसमो युधि ।। १५ ॥ तस्यानुरूपो बलवात्रंक्ताक्षो दुन्दुभिस्वनः । कनीयाँलुक्ष्मणो नाम भ्राता शशिनिभाननः ॥ १६ ॥ स तेन सह संयुक्तः पावकेनानिलो यथा ।। श्रीमान्नाजवरस्तेन जनस्थानं निपातितम् ॥ १७ ॥ नैव देवा महात्मानो नात्र कार्या विचारणा ।। १८ ।। शरा रामेण तूत्सृष्टा रुक्मपुङ्खाः पतत्रिणः ॥ सर्पः पञ्चानना भूत्वा भक्षयन्ति स्म राक्षसान् ॥१९॥ येन येन च गच्छन्ति राक्षसा भैयकर्शिताः । तेन तेन स पश्यन्ति राममेवाग्रतः स्थितम् । इत्थं विनाशितं तेन जनस्थानं तवानघ ।। २० ।। तिरेकं दृष्टान्तमुखेनाह-निर्दहन्निवेति ॥ ३ ॥ परा- | स्यैतादृशसामथ्यै न युज्यत इति भावः ।। १३-१४ ॥ गता: असवः प्राणाः यस्य तेन परासुनेति परुषभा-| इन्द्रादिसहायानपेक्षो राम इत्याशयेनाह-रामो ना षणमात्रं । गम्यत इति गतिः स्थानं ।। ४-५ ।।|मेत्यादिना । दिव्यास्रगुणसंपन्नः दिव्यास्रकृतातिशय कालस्यापि काल इत्यत्रोपपत्तिमाह-मृत्युमिति ।॥ ६॥ | युक्तः ॥१५ ॥ रक्ताक्षः रक्तरेखाञ्चितनयनः । दुन्दु आदित्यपावकौ परस्परसाहाय्येन संयुक्तावपीत्यर्थः । | भिखन: दुन्दुभिवत् गम्भीरखनः । संयुक्त इति अतो न पुनरुक्ति: ।। ७ । संदिग्धया सदिग्धाक्षरया ।| वर्तत इति शेषः ।। १६-१७ । नैव देवा इति । याचते अयाचत । अभयमिति छेदः ।। ८–११ ॥| सहायार्थमागता इतिशेषः ॥ १८ ॥ पञ्चाननाः नागेन्द्रः सर्पन्द्रः ।। १२ । स रामः सुरेन्द्रणामरैश्च | विस्तृताननाः भूत्वा भक्षयन्ति स्मेत्युत्प्रेक्षा ।। १९ ।। युक्तः सन् जनस्थानमुपयातः कचित् । अन्यथा त-| राक्षसाः भयकाशैिता: भयपीडिताः सन्तो येन येन दूषणत्रिशिरसावुच्येते ॥ २ ॥ स० परासुना मृतेन । तस्यमरणंनिश्चित्येयमुक्तिः । गतिं त्रातारं ॥ ४ ॥ स० सिंहसंहननः वराङ्गरूपोपेतः । “ वराङ्गरूपोपेतोयस्सिहसंहननोहिसः ' इत्यमरः ॥ १० ॥ स० हे इन रावण सता लक्ष्मणेन यःश्रीमात्रा जवरोरामःसंयुक्तः तेन जनस्थानंनिपातितं । शि० संयुक्तः अतिविचारवान् ॥१७ ॥ स० ससुरेन्द्रेणसंयुक्तइत्यस्योत्तरमाह नैवेति । देवाः एतदपेक्षया महात्मानोनैव । तस्माद्युक्तंतेषां तेन हननमितिभावः ॥ १८ ॥ स० पञ्चाननास्सर्पभूत्वा तद्व न्मारकाः ॥ १९ ॥ तनि० येनयेन मार्गेणेत्यर्थः । अथवा येनयेन यद्यद्वस्त्वन्तर्धानसाधनखबुद्यागच्छन्ति तेनतेन तमिस्त [ पा० | १ ख. ड. झ. ट. भीमं. २ क. ग. च. छ. ज. अ. कोद्य. ३ क. ग.-ट, नाधिगमिष्यति. ४ ग. यमेनव रुणेनवा. ड. झ. ट. नयमेनच.५ च. छ. ज. ज. दहेयंवाखयंकुद्धः. ६ड. झ. मपिञ्चोत्सहे. ७ ख. स्यासीत्. ड. झ. ट. स्यास्ते ८ ड-ट. महास्कन्धो. ९ ख. डः -ट. श्यामः. १० ग. ड. झ. अ. ट. हतस्तेनजनस्थाने. ११ छ. मृगेन्द्रइव. १२ क ट. इदंवचनमब्रवीत. १३ क. ड. झ. ट. परंधर्मगतो. ख. परंधामयतो. १४ ख. त्रक्तास्यो. १५ ङ. झ. ट. भ्राताराकाशः शिनिभाननः. १६ क. येनहि. १७ क. भयशङ्किताः. १८ क. तेनच सर्गः ३१ ] श्रीमद्रौविन्दराजीयव्याख्यासमलंकृतम् । अकम्पनवचः श्रुत्वा रावणो वाक्यमब्रवीत् । जनस्थानं गमिष्यामि हैन्तुं रामं सलक्ष्मणम् ॥२१॥ अथैवमुक्ते वचनेन प्रोवाचेदमकम्पनः । शृणु राजन्यथावृत्तं रामस्य बलपौरुषम् ।। २२ ।। असाध्यः कुपितो रामो विक्रमेण महायशाः ।। ऑपगायाः सुपूर्णाया वेगं परिहरेच्छरैः ।। २३ ।। सताराग्रहनक्षत्रं नभश्चाप्यवसादयेत् । असौ रामस्तु मज्जन्तीं श्रीमानभ्युद्धरेन्महीम् ॥ २४ ॥ भित्त्वा वेलां समुद्रस्य लोकानाप्लावयेद्विभुः ॥ वेगं वाँऽपि समुद्रस्य वायुं वा विधमेच्छरैः ।। २५ ।। संहृत्य वा पुनलोकान्विक्रमेण महायशाः । शक्तः स पुरुषव्याघ्रः स्रष्टुं पुनरपि प्रजाः ॥ २६ ।। न हि रामो दशग्रीव शक्यो जेतुं त्वया युधि ।। रक्षसां वाऽपि लोकेन खर्गः पापजनैरिव ॥ २७॥ १०७ मार्गेण गच्छन्ति तेन तेन मार्गेणाग्रतः स्थितं राममेव |मज्जन्तीं समुद्र इति शेषः ।। २४ । विप्ावयेत् सि पश्यन्ति स्म । अत्र विशेषणासामथ्यद्रामदर्शनं भ - | चेत् । विधमेत् दहेत् । ध्मा शब्दान्निसंयोगयोरिति यकृतमिति व्यज्यते ।। २० -२१ । यथावृत्तं परमाः र्थभूतमित्यर्थः ।। २२ । असाध्यः अनिग्राह्यः ॥२३ धमादशः ॥ २५ ॥ लोकान् भूरादीन् ग्रहाः नवग्रहाः । नक्षत्राणि सप्तविंशतिनक्षत्राणि । | सहृत्य पुनः स्रष्टु शक्तः इमाः प्रजाश्च सहृत्य पुनः ताराः तद्न्यज्योतींषि । अवसादयेत् विशीर्ण कुर्यात् । | स्रष्टुं शक्त इत्यर्थः ।। २६ । लोकेन समूहेन ॥२७॥ धात स्मिन्वस्तुनि राममेवाग्रतस्थितंपश्यन्ति । अत्रप्रतिराक्षसमिच्छागृहीतदेहखंध्वन्यते । तनि० यथावृत्तं तत्कृतातिमानुः षकर्मानतिकमेण । यद्वा रामस्यवृत्तं इतिहासपुराणोक्तवृत्तान्तं यथा यथावत् । बलं पराभिभवसामथ्र्ये । पौरुषं महापुरुषकर्म । कुपित मर्यादोछङ्कनविषयनिग्रहवान् रामइति कोपस्यापरिहार्यत्वंव्यज्यते । विक्रमेणासाध्यः विक्रमेप्रवृत्ते निवारयितुमशक्यइत्यर्थः । असाध्यइतिनिरुपपदेन ब्रह्मरुद्रेन्द्रादिभिरसाध्यखंध्वन्यते । महायशाः लोकेवेदेचप्रसिद्धविभवः । अनेन त्रिविक्रमावतारोव्यज्यते । आपगायास्सुपूर्णायावेगंपरिहरेदित्यनेन भविष्यत्कृष्णावतारो भूतकृष्णावतारोवा व्यज्यते । “ भयानकावर्तशताकुलानदी मार्ग ददौसिन्धुरिवश्रियःपतेः” इति श्रीभागवतोत्तेः । अनेन मत्स्यावतारइति केचित ॥२३॥ तनि० सताराग्रहनक्षत्रं ताराः अश्विन्या दयः । ग्रहाः सूर्यादयः । तदितराणि नक्षत्राणि । नभश्चापीति तदधिष्ठानाण्डकोशउच्यते । तमप्यवसादयेदित्यनेनापित्रिविक्रमाः वतारध्वनिः । तथाचश्रुतिः “योअस्कभायदुत्तरंसधस्थैविचक्रमाणत्रेधोरुगायः” इति । सीदन्तीं मज्जन्तीं । महीमभ्युद्धरेदसाविति वराहावतारोव्यज्यते“तांवराहोभूत्वाऽहरत् ?' इतेिश्रुतेः । श्रीमानित्यवतारेषुसचैत्रानुवृत्तिर्लक्ष्म्यास्सूच्यते । “ अन्येषुचावतारेषु विष्णोरेषानपायिनी इतिपराशरवचनात् । श्रीमानिति लक्ष्मीसमभिव्याहारवलेन संसारेमज्जन्तंचेतनमभ्युद्धरेदिति परवासा धारणलिङ्गमोक्षप्रदखंव्यञ्जितं । श्रीमान्महीमभ्युद्धरेदिति लक्ष्म्यास्सहकारिखश्रवणेन सपनीद्वेषाभावोव्यज्यते । भिलेखेति । समुद्रवेलाभेदेन लोकानाप्तावयेदिति संकर्षणावतारोध्वन्यते । समुद्रस्यवेगमपिविधमेदिति करिष्यमाणसमुद्रबन्धनं व्यज्यते । वार्युवाविधमेदिति पृथिव्यादिभूतोपलक्षणं । “ पृथिव्यप्सुप्रलीयते, आपस्तेजसिलीयन्ते ?' इत्याद्युक्तप्रकारेण प्रलयं कुर्यादितिध्वन्यते । संहृत्येत्यनन्तरमनुवादात् ॥ २५ ॥ तनि० पुनस्संहृत्येत्यनेन पूर्वसंहारसृष्टयोरप्येतत्कर्तृकत्वंव्यज्यते । “ ब भूवभूयश्चयथा महाभागभविष्यती'ति प्रश्रवछोकानितिबहुवचनस्यासंकोचेन साण्डास्सर्वलोकाविवक्षिताः । विक्रमेण संकल्पमा त्रेणेत्यर्थः । “ एतस्यवाअक्षरस्य -' इत्यादिश्रुतेः । महायशाः षडुणैश्वर्यकृतप्रसिद्धिः । शक्तः अनन्तशक्तिमान् । “ परास्य शक्तिः' इतिश्रुतेः । ननु नारायणस्य “ एकोहवैनारायणः ?” इत्यादिना सृष्टयादिकर्तृत्वंश्रूयते कथमेतस्येति तत्राह-सपुरु षव्याघ्रइति । “ सहिदेवैरुदीर्णस्य इत्यादिना सएवायंनारायणोरामात्मनाऽवतीर्णइत्युक्तत्वात् । स्रष्टुंपुनरित्यत्रापि पुन ३शब्दःपूर्वसृष्टेरेतदधीनखव्यञ्जकः । प्रजाइतिप्रकृतिसंसृष्टचेतनवर्गस्समष्टिकारणभूतउच्यते । अकंपनस्यापि भगवत्प्रसादादेवंज्ञानं ॥ २६ ॥ स० खर्गपक्षे जेतुं प्रामुमित्यर्थः । तनि० रामः विक्रमैरञ्जनीयः । दशग्रीवः अनितरसाधारणदशवदनखंखलु तवावलेपहेतुः रामरामानुजौतु सहस्रशीर्षावितिव्यज्यते । त्वयाजेतुंयुधिनशक्यः अल्पशक्तिस्वं अपरिमितानन्तशक्तिमात्रामः कथंजेतुंशक्यः । रक्षसां नमुचिहिरण्यकशिपुशंबरबलिप्रभृतीनां । लोकेन जनेन । “ कोमज्जतोरणुकुलाचलयोर्विशेषः ” इति न्यायसाम्यंद्योतयितुं त्वयालोकेनेत्येकवचननिर्देशः । जयस्यात्यन्तासंभावनाद्योतयितुं खर्ग:पापजनैरिवेत्युक्तं । प्रसिद्वैर्बहुभिरेक [ पा०] १ क-ड. झ. ट. गमिष्यामिजनस्थानं २ क-ड. झ. ट. रामहन्तु. ३ क. अवध्य आपगायासुतु. ५ क. ग. ड. छ-ट, सीदन्तीं. ६ ख. ग. च. छ, ज. ज. नाप्लावयेदिमान्. ७ च, चापि. घ. सोपि ८ ड. झ. ट. शक्तश्श्रेष्ठस्सपुरुषः. घ. शक्तश्च. ९ ड. झ. ट. रणेखया. १० घ. चापि १०८ श्रीमद्वाल्मीकिरामायणम् । न तं वध्यमहं मन्ये सर्वैर्देवासुरैरपि । अयं तस्य वधोपायस्तं ममैकमनाः शृणु ॥ २८ ॥ भार्या तस्योत्तमा लोके सीता नाम सुमध्यमा । श्यामा सैमविभक्ताङ्गी स्त्रीरतं रत्रभूषिता ।। २९ ॥ नैव देवी न गन्धर्वी नाऽप्सरा नाँऽपि दानवी। तुल्या सीमन्तिनी तस्या मनुषीषु कुतो भवेत् ॥३०॥ तैस्यापहर भाय त्वं प्रैमथ्य तु महावने ।। सीतया रंहितः कामी रामो हास्यति जीवितम् ।। ३१ ।। अरोचयत तद्वाक्यं रावणो राक्षसाधिपः । चिन्तयित्वा महाबाहुरकम्पनमुवाच ह ।। ३२ ।। बाढं काल्यं गमिष्यामि ह्येकः सारथिना सह ॥ आनयिष्यामि वैदेहीमिमां हृष्टो महापुरीम् ॥३३॥ [ आरण्यकाण्डम् ३ मम मत्तः । एकमनाः सावधान ॥२८ ॥ *श्यामा | एकवचनान्तोप्यस्ति । सीमन्तिनी स्री ।। ३० । म यौवनमध्यस्था” इत्युत्पलः । समं यथा तथा विभक्तानि हावने प्रमथ्य विलोड्य । येनकेनाप्युपायेन रामं नेत्रकर्णाद्यङ्गानि यस्याः सा तथोक्ता । स्त्रीरत्रं स्त्रीश्रेष्ठा अस्तीति शेषः ॥ २९ ॥ देवी देवस्री । “पुंयोगादा-| वञ्चयेत्यर्थः ।। ३१ । चिन्तयित्वा रामोच्चाटनोपायः ख्यायां’ इति ङीष् । एवमुत्तरत्रापि । अप्सरःशब्द | मिति शेषः ।। ३२ । बाढमित्यङ्गीकारे । काल्यं ४ कथंजेतुमशक्यइत्यत्राह-स्वर्ग:पापजनैरिवेति ॥ २७ ॥ तनि० इन्द्रजिता निर्जिता इन्द्रादयोस्मत्सहायाभविष्यन्तीत्याशां वारयति--नतमिति । देवासुरैरितिबहुवचनेन सर्वदेवासुरग्रहणे पुनस्सर्वशब्दो भूतभविष्यद्वर्तमानकालिकेन्द्रजात्यादिसमुदाय वाचकः । अहंमन्ये राक्षसजातित्वेपि सुकृतपरिपाकवशेन श्रीराममहत्त्वविषयंज्ञानमुत्पन्न । तवतु “ आसुरींयोनिमापन्ना मूढा जन्मनिजन्मनि ?' इतिशास्ररीत्या दुष्कर्मवशेनोत्पन्नमिति । इदंचाकंपनस्यपरत्वज्ञानं सनत्कुमारादिप्रोक्ततिहासश्रवणादिनावा माल्यवत्प्रभृतिभिरुक्तसुमालिमालिवधादिवृत्तान्तादिनावा विश्वरूपादिदर्शनवचतुर्दशसहस्रराक्षसयुद्धे प्रतिराक्षसं रामविग्रहाभेदा दिप्रतिपत्त्यावा संजातमितिवा अकंपनापदेशेन ऋषिरेवपरखख्यापनंकृतवानितिवा न कोपिविरोधः । स० समुद्रमथनकाले स ख्यस्यापिदर्शनेन विरोधस्य शाश्वतिकखाभावाद्देवासुरैरितिसाधु ॥ २८ ॥ स० उत्तमेति सामान्यतःप्रतिज्ञा । शिष्टं तद्विवरणं ॥ शि० उत्तमा उद्भतःतमः आकाङ्का यस्याः रामातिरिक्तसर्वाकाङ्कारहिता ॥ ती० अरोचयततद्वाक्यमित्यस्य वास्त वार्थतु-चिन्तयित्वा अकम्पनाद्रामवृत्तान्तश्रवणानन्तरंचिन्तयित्वा त्रेतायुगे श्रीरामोऽवतरिष्यतीति सनत्कुमारवाक्यंस्मृत्वेत्यर्थः। श्रीरामहस्ताद्वधेच्छूरावणः तद्वाक्यं तस्याकम्पनस्यवाक्यं सीतामाहरेत्येवंरूपंवचनं । अरोचयत अनुकूलत्वेनाङ्गीचकारेतिसंबन्धः। अस्मिन्नर्थे उत्तररामायणोक्ता सनत्कुमाररावणसंबन्धिनी अगस्त्यरामसंवादरूपा कथाऽनुसंधेया । तथाहि रामंप्रत्यगस्त्यवचनं अथापरां कथां दिव्यां श्रृणु राजन्पुरातनीम् । यदर्थ राम वैदेही रावणेनहृतापुरा । पुरा कृतयुगे राम प्रजापतिसुतं प्रभुम् । सनत्कुमारमासीनं रावणो वाक्यमब्रवीत् । दैत्यदानवरक्षांसि ये हतास्समरेऽरयः । कां गतिं प्रतिपद्यन्ते केन ते हरिणा हताः । सनत्कुमारः । ये हताश्चक्रधरेण राजंस्त्रैलोक्यनाथेन जनार्दनेन । ते गतास्तन्निलयं नरेन्द्राः क्रोधोपि देवस्य वरण तुल्यः । श्रुत्वा ततस्तद्ववनं निशाचरस्सनत्कुमारस्य मुखाद्विनिर्गतम्। तदा प्रहृष्टस्स बभूव विस्मितः कथंनु यास्यामि हरिं महाहवे । मुनिः मनसश्चेप्सितं यत्तद्भविष्यति तदाहवे । सुखीभव महाबाहो किंचित्कालं प्रतीक्षय । अथवा राक्षसेन्द्र खं यदीदं प्रष्टुमिच्छसि । कथयिष्यामि ते सर्वे श्रूयतां यदि रोचते । कृतेयुगे व्यतीते वै मुखे त्रेतायुगस्य तु । हितार्थ देवमत्यनां भविता नृपरिग्रहः । इक्ष्वाकूणां च यो राजा भाव्यो दशरथो भुवि । तस्य सूनुर्महातेजा रामो नाम भविष्यति । एवं श्रुत्वा महाबाहू राक्षसेन्द्रः प्रता पवान् । खया सह विरोधेच्छुश्चिन्तयामास राघव । सनत्कुमारात्तद्वाक्यं चिन्तयानो मुहुर्मुहुः । रावणो मुमुदे मोहाद्युद्धार्थी विचचार ह । एतदर्थे महाबाहो रावणेन दुरात्मना । सुता जनकराजस्य हृता राम महामते । लङ्कामानीय यत्तेन मातेव परि रक्षिता । ” इत्यादि । अतएव रावणस्य सीतारामभृत्यत्वेन तावुद्दिश्य तेनवक्ष्यमाणानि बाह्यदृष्टयादुर्भाषणवत्प्रतीयमानान्यपि वाक्यानि वस्तुतस्तुतिपराण्येव । तथा तत्रतत्रव्याख्यास्यामः ॥ ३२ ॥ ति० उत्तमस्रीलाभोभविष्यतीति हृष्टइत्यर्थउवितः । श्रु तस्यापितस्यार्थस्य तामसत्वेनविस्मरणात् । तेपद्येतु नयथाश्रुतार्थे । वक्ष्यमाणविष्णुपुराणविरोधात् । किंतु श्रीरामस्य खमृत्योरव तारंश्रुखा खयासहमृत्युविघातकविरोधेच्छुस्तांहृतवान् । तद्वियोगे तवमरणमित्याशयेनेतियोरर्थइत्यन्ये । वस्तुतस्त्वेतेषांश्लोकानां तद्वतांसर्गाणांच प्रक्षिप्तत्वान्नते प्रमाणभूताः । अतएव तेसर्गा:कतकादिभिस्तीर्थेनच नव्याख्याताः । एतेन “ एतदर्थमहाबाहो रावणेनदुरात्मना । विज्ञायापहृतासीता त्वत्तोमरणकाङ्कया ' इति तत्रपाठोदृश्यते तत्रचलखदुक्तार्थासंभवइत्यपास्तं ॥ कल्यं प्रातः । [ पा०] १ क. ड -ट. स्तन्ममैक. २ च. छ. ज. अ. सर्वविभक्ताङ्गी. ३ ड. झ. ट. नचपन्नगी. ग. नापिपन्नगी. ४ डः झ. ट. मानुषीतु. ५ ग. तस्याहरख. ६ च. छ. ज. तां ८ ख. ध. सतया. ९ ड. झ. ट रहितोरामोनचैवहिभविष्यति. १० क. लोकरावणः. ख. कालचोदितः. ११ ड. झ. ट, आनेष्यामिच. ग. आनेष्यामितु सर्गः ३१ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । अंथैवमुक्त्वा प्रययौ खरयुक्तेन रावणः । रथेनादित्यवर्णेन दिशः सर्वाः प्रकाशयन् ।। ३४ ॥ स रथो राक्षसेन्द्रस्य नक्षत्रपतगो महान् । संचार्यमाणः शुशुभे जलदे चन्द्रमा इव ॥ ३५ ॥ स मैरीचाश्रमं प्रौप्य ताटकेयमुपागमत् ॥ मारीचेनार्चितो राजा भक्ष्यभोज्यैरमानुषैः ॥ ३६ ॥ तं खयं पूजयित्वा तु आसनेनोदकेन च ॥ अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत् ।। ३७ ।। कचित्सुकुशलं राजेंलोकानां रॉक्षसेश्वर ॥ आशङ्के नैाथ जाने त्वं यतस्तूर्णमिहागतः ॥ ३८ ॥ एवमुक्तो महातेजा मारीचेन स रावणः । ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः ।। ३९ ।। आरक्षो मे हतस्तात रामेणाष्टिकैर्मणा ॥ जनस्थानमवध्यं तत्सर्वं युधि निपातितम् ।। तस्य मे कुरु साचिव्यं तस्य भार्यापहारणे ॥ ४० ॥ राक्षसेन्द्रवचः श्रुत्वा मारीचो वाक्यमब्रवीत् ।। ४१ ।। आख्याता केनै सीता सा मित्ररूपेण शत्रुणा ॥ त्वया राक्षसशार्दूल को न नन्दति "निन्दितः ॥ सीतामिहानयखेति को ब्रवीति ब्रवीहि मे ।। ४२ । । रक्षेोलोकस्य सैर्वस्य कः शृङ्गं छेत्तुमिच्छति । प्रोत्साहयति कैश्चित्त्वां सैहि शैत्रुरसैशयः ॥ ४३ ॥ आशीविषमुखादंष्ट्रामुद्धर्तु चेच्छति त्वया । कर्मणा तेन केनाऽसि कापथं प्रतिपादितः ।। ४४ ।। १०९ प्रातः ।। ३३ । खरा: अश्वतरा: । तत्स्वरूपमुक्तमश्व-|यतस्त्वंतूर्णमागतः । न जानेन तद्विशिष्य न जान शाखे । “अश्वसृग्भ्यः समुत्पन्नास्तस्माद्धतराः | इत्यर्थः ॥३८॥ तत:पश्चात् तद्वाक्याद्नन्तरं ।। ३९॥ खरा: । खररूक्षस्वरास्तीक्ष्णाः खरशीलाः खराङ्गय ' | आरक्ष: अन्तपालः । उक्तमुपपादयति-जनस्थान इति ।। ३४ । नक्षत्रपथगः आकाशग: । संचार्यमाणः |मित्याद्यधेन । जनस्थानशब्देन तत्स्थो रक्षोगणो प्रेर्यमाणः ।॥३५॥ ताटकेयं ताटकापुत्रं । भक्ष्यभोज्यैः | लक्ष्यते । तत् प्रसिद्धं । साचिव्यं साहाय्यं । तस्य मे पेयखादैः । अमानुषैः मनुष्यलोकदुर्लभैः ।। ३६ ।। | हृतस्वजनस्य मे ।। ४०-४१ । आख्यातेत्याद्यर्ध अर्थोपहेितया अर्थेन प्रयोजनेन उपहितया विशि- | त्रयमेकान्वयं । यः सीताया: आख