पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३ ( [ आरण्यकाण्डम् ३ मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् । गृध्रराज महासत्त्व संस्कृतश्च मया वैज ॥ ३० ॥ एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् ।। ददाह रामो धर्मात्मा स्खबन्धुमिव दुःखितः ॥ ३१ ॥ रोमोथ सहसौमित्रिर्वनं गैत्वा स वीर्यवान् । स्थूलान्हत्वा मुहारोहीननु तस्तार तं द्विजम् ॥३२॥ रोहिमांसानि चोत्कृत्य पेशीकृत्य महायशाः । शैकुनाय ददौ रामो रम्ये हरितशाद्वले ।। ३३ ॥ यत्तत्प्रेतस्य मैत्र्यस्य कथयन्ति द्विजातयः । तत्स्वर्गगमनं तस्य पित्र्यं रामो जजाप ह ।। ३४ ॥ ततो गोदावरी गत्वा नदीं नरवरात्मजौ ॥ उदकं चक्रतुस्तसै गृध्रराजाय तावुभौ ।। ३५ ।। शास्रदृष्टेन विधिना जैले गृभ्राय राघवौ ।। रुन्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ।। ३६ ।। ‘कर्मणैवहिसंसिद्धिमास्थिता जनकादयः” इतेिहि | जटायुषमुद्दिश्य । हत्वा तस्तार पिण्डदानार्थ दर्भाः कर्मणोपि मुक्तिहेतुत्वमुक्तं । “नान्यः पन्थाः” इति नास्तृतवान् ॥३२॥ उत्कृत्य उद्धृत्य । पेशीकृत्यपिण्डी श्रुतिः परमात्मनोऽन्यत्र साक्षान्मुक्तिहेतुत्वं निषेधति। |कृत्य । हरितशाद्वले नवीनतृणास्तृतप्रदेशे । शकुनाय तस्यैवप्राधान्येन प्रकृतत्वादित्याहुः । यद्वा हे गृध्रराज पक्षिणे । ददौ ॥ ३३ ॥ प्रेतस्य मत्र्यस्य मनुष्यस्य । महासत्त्व मया संस्कृतस्त्वं मयानुज्ञातो भूत्वा अनुत्तः यत्तत् प्रसिद्धं माजातं । स्वर्गगमनं खगगम्यतेने मांलोकान् मलोकानित्यर्थः । गच्छ आनुषङ्गिकतया नेति खर्गगमनं खर्गप्रापकं वदन्ति । पित्र्यं पितृदेव यज्ञशीलादीनां या या गतयस्ता अपि गच्छ । गम्यत | ताकं । तज्जजाप याम्यसूक्तादिकं जजापेत्यर्थः ।। इति गतिः लोकः । आहिताग्रेः गार्हपत्याहवनीयद्- |चक्रतुरिति लक्ष्मणस्यकर्तृत्वं सहकारितया । उदकं क्षिणामिनिरतस्य । या गतिः “अग्रयो वै त्रयीविद्या ? |उदकदानमित्यर्थः ॥३५॥ उक्तस्यैवार्थस्यन्नानपूर्वकत्व इत्यारभ्य “तस्माद्ग्रीन्परमंवदन्ति ? इत्याहितानि- | विधिपूर्वकत्वप्रदर्शनायपुनरप्याह-शास्रति । तदा त्वस्यापि पृथग्धर्मत्वश्रवणात् । अपरावार्तनां युद्धाद्- | तौराधवौ शास्रदृष्टेन विधिना गृध्राय गृध्रमुद्दिश्य । परावर्तमानानां । या गतिः दृष्टान्तार्थमिदमुक्तं । | जलेन्नात्वा गृध्रराजायोदकं चक्रतुरित्यन्वयः । अयमत्र जटायोस्तादृशत्वेन तत्फलस्येदानीमदेयत्वात् । तिरश्चां क्रम: । गृध्रराजदग्ध्वा स्वर्गगमनसूक्तंजप्त्वा गोदाव यज्ञाद्यधिकाराभावेन तत्फलमात्रस्य देयत्वात् । यथा- | रींगत्वा रुन्नात्वा उद्कंदत्त्वा रोहिमांसपिण्डंददाविति । ऽपरावर्तिनां गतिं प्राप्स्यसि तथा यज्ञशीलादीनां | ननु वैदिकोत्तमोरामः कथंहीनजातिंतियैभवं वैदिकेन लोकानपि । ब्रह्मप्राप्तौ वसुत्वादिकमिव प्रापुहीत्यर्थः । | कर्मणासंस्कृतवान् । मैवं । तस्यात्यन्तभक्तत्वेन जाते अस्मिन्कल्पे भूमिप्रदायिनामित्यस्य प्रतीयमानार्थक- |रपगमात् । “न शूद्रा भगवद्भक्ता विप्रा भागवता त्वमेव । व्रज एवं गच्छ । यद्वा मया प्रथमं संस्कृत: | स्मृताः । सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने अथ * तृतीयेन ज्योतिषा संविशख' इत्यादिमत्रेणा- इत्युक्त:। न चेदं वचनं “अपशवोवाअन्येगोअश्धेभ्य नुज्ञातो मया त्वं यज्ञाधिकारिणां लोकान् गच्छ । |इतिवत्प्रशंसापरमितिवतुंशक्यं । बाधकाभावात् । ब्रह्ममेधसंस्कारबलेन प्रामुहीत्यर्थः । इदं च फलं | ब्राह्मणत्वादजाताहशा समधिगम्या नतु गोत्वा संस्कारोत्तरक्षण एवानुतिष्ठतीत्युच्यते । संस्कृतो | दिवदाकृतिगम्या । येन ततुल्यत्वमाशङ्कयेत । अत ब्रजेति । गृध्रराज महासत्व संस्कृतश्च महाव्रतेति | एव विश्वामित्रस्यापि क्षत्रियत्वजातिरपनीता उपनी पाठे संस्कृतश्च भवेति वार्थः ।। २९-३० । दीप्तां |ताचब्राह्मणत्वजातिरित्युपपादितं बालकाण्डे । अयमर्थ दीपनाहीं । स्वबन्धुमिवेत्यनेन मत्रपूर्वकत्वं दाहस्यो- |उपपादयिष्यतेच श्रमणीवृत्तान्ते । इदंच द्रौपदीविवा च्यते ॥ ३१ ॥ महारोहीन् महामृगान् । तं द्विजमनु | हादिवदैतिहासिकविलक्षणव्यक्तिविशेषनियतमितिच सारूप्यमुक्तिलाभश्चोक्तः । मया मदूपेण सामान्यहरिरूपेण २९ ॥ ३ शि० जलं जलाशयं । प्राप्येतिशेषः । [पा० ] १ घ. द्विज. २ ड.-ट. रामोपि. ३ क. ख. ग. ड.-ट. यात्वा . ४ ख. हत्वाऽपरात्रोहीननु. ५ क. ख ड.-ट. पेशीकृत्वा. ६ क. ख. शकुनीनां ७ व. छ. ज. अ. मन्त्रंव. ८ च. छ, ज. अ. क्षिप्रैयाम्यसूतंजजापह्. ड, झ ट, क्षिप्रैतस्यरामो. ९ क. ख. ग. तथा. १० क. डः