पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६९] श्रीमद्वोविन्दराजीयव्याख्यासमलंकृतम् । स गृध्रराजः कृतवान्यशस्करं सुदुष्करं कर्म रणे निपातितः ॥ महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ॥ ३७ ॥ कृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः । प्रवेश्य सीताधिगमे तैतो मनो वनं सुरेन्द्राविव विष्णुवासवौ ।। ३८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ।। एकोनसप्ततितमः सर्गः ॥ ६९ ॥ जटायुषेजलदानानन्तरं सुदूरैनैतदिग्भागंगताभ्यां रामलक्ष्मणाभ्यां मध्येवनं कस्याश्चिद्राक्षस्या निरीक्षणं ॥ लक्ष्मणेनायोमुखीतिस्वनामनिर्देशपूर्वकं भोगायाह्वानेनोपगूहनोद्यतायास्तस्याः स्तनकर्णनासच्छेदः ॥ २ ॥ दुइशाकुनदर्शने नानिष्टसंभावनया सावधानंचरद्यांराघवाभ्यां कबन्धसदृशशरीरतयाकबन्धनान्नोमहाराक्षसस्य निरीक्षणम् ॥ ३ ॥ तेन योजनायतनिजभुजाभ्यां राघवयोहणे भयाद्विषीदतोलक्ष्मणस्य रामेणसमाश्वासनं ॥ ४ ॥ अत्रान्तरे कबन्धन तौप्रति वनागमनप्रयोजनादिप्रश्नपूर्वकं स्वेनतयोर्भक्षणप्रतिज्ञाने लक्ष्मणंप्रतिरामेण महतामपिशोकादिहेतुत्वहेतुना कालस्यबलीय कृत्वैवमुदकं तसै प्रस्थितौ रामलक्ष्मणौ ॥ अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ॥ १ ॥ तैौ दिशं दैक्षिणां गत्वा शरचापासिधारिणौ । अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ॥ २ ॥ गुल्मैवृक्षेश्च बहुभिर्लताभिश्च प्रवेष्टितम् । आवृतं सर्वतो दुर्ग गहनं घोरदर्शनम् ॥ ३ ॥ व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम् । सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ॥ ४ ॥ नातिप्रसङ्गावकाशः ।। ३६ । उक्तमर्थमाद्रातिशये- | विरचिते श्रीमद्रामायणभूषणे रत्रमेखलाख्याने नपुन:संगृह्णाति-सइति । रणे सीतानिमित्तं दुष्करं | आरण्यकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ ६८ ।। कर्मे प्राणविनाशपर्यन्तंव्यापारं कृतवान् । सगृध्रराज रावणेननिपातितः महार्षिकल्पेन महर्षितुल्येनरामेण । | अथायोमुखीविरूपकरणपूर्वकं कबन्धदर्शनमेकोन संस्कृतश्च तदा तदुत्तरक्षणएव । पुण्यां पुण्यफलभूतां। |सप्ततितमे । अवक्षन्तौ अवेक्षमाणौ । पश्चिमां दक्षि आत्मनः सुखावहांगतिं लोकं जगाम ।। ३७ । कृतो- |णपश्चिमामित्यर्थः ।। १ । दक्षिणांदिशमिति दक्षिण दकाविति । इदं पिण्डदानस्याप्युपलक्षणं । पक्षिसत्तमे |पश्चिमाद्युभयथा व्यवहर्तुशक्या । अविग्रहतं अक्षुण्णं। स्थिरां बुद्धिंप्रणिधाय सीतामवश्यं प्राप्स्यसीत्युक्ततद्व- |ऐक्ष्वाकौ। “दाण्डिनायन -' इत्यादिसूत्रेनिपातितः । चनं विश्वस्येत्यर्थः । सीताधिगमेमनः प्रवेश्य वनं प्रतिपेदतुः प्रतिपेद्ाते ॥ २ । गुल्मैरित्यादिश्लोकद्वय जग्मतुः । सुरेन्द्रौविष्णुवासवाविव स्थितावित्यनेन |मेकान्वयं । गुल्मैः कीचकप्रभृतिभिः वृक्षेश्च । प्रवेष्टितं सीतान्वेषणंभावनामात्रमितिसूच्यते । अस्मिन्सर्गे | लताभिश्चावृतं। दुर्ग विषमं। गहनं दुष्प्रवेशं। घोरदर्शनं सार्धाष्टत्रिंशच्छेोकाः ।। ३८।। इति श्रीगोविन्दराज- | अतएव सुभीमं तत् महारण्यं दण्डकारण्यं । व्यतिक्रम्य स० महर्षीणां ब्रह्मादीनां कल्पेन कल्पपादपवद्विद्यमानेन ॥ ३७ ॥ ती० सर्गश्रवणफलंस्कान्दे–“ जटायो :संस्कृतिश्रुत्वाख लकंयातिमानवः ॥' इतेि ॥ ३८ ॥ इत्यष्टषष्टितमःसर्गः ॥ ६८ ॥ शि० अवेक्षन्तौ अन्वेषन्तैौ॥१॥ शि० पश्चिमांदक्षिणां पश्चिमदक्षिणदिगन्तरालदिशंजग्मतुः । तांदिशंगखा अविप्रहतं जनै [ पा० ] १ छ. ज. मात्मनस्तदा. २ घ. तदा. ३ .-ट. राघवौतदा. ४ क. च. छ. ज. अ . अन्वेषन्तौ. ५ ड .-ट जग्मतुःपश्चिमांदिर्श. ६ ट. पश्चिमांदक्षिणांगत्वा. झ. अ. तांदिर्श . ७ क. ग.च. छ. ज. दक्षिणांगृह्य. घ. पश्चिमांगत्वा ८ क. घ. च. छ. ज. अ. पन्थानंप्रतिजग्मतुः. ग. पन्थानमभिजग्मतुः. ९ च. छ, ज. अ. अतिक्रम्य , १० क. ख. ग ड्.-ट, गृहीत्वादक्षिणांदिर्श