पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ श्रीमद्वाल्मीकिरामायणम् [ आरण्यकाण्डम् ३ ततः परं जनस्थानात्रिक्रोशं गम्य राघवौ ।। क्रौञ्चारण्यं विविशतुर्गहनं तौ मैहौजसौ ॥ ५ ॥ नानामेघनप्रख्यं प्रहृष्टमिव सर्वतः ॥ नैानापक्षिगणैर्जुष्टं नानाव्यालमृगैर्युतम् ।। ६ ।। दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिंक्यतुः । तत्रतत्रावतिष्ठन्तौ सीताहरणेंकर्शितौ ।। ७ ।। ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा ।। क्रौञ्चारण्यैमतिक्रम्य मतङ्गाश्रममन्तरे ।। दृष्टा तु तद्वनं घोरं बहुभीममृगद्विजम् ॥ नानासत्वसमाकीर्ण सर्व गहनपादपम् ।। ९ ।। ददृशाते तु तौ तत्र दरीं दशरथात्मजौ ॥ पातालसमगम्भीरां तमसा नित्यसंवृताम् ।। १० ।। आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः ।। ददृशाते महारूपां राक्षसीं विकृताननाम् ॥ ११ ॥ भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम् ॥ लम्बोदरीं तीक्ष्णदंष्ट्रां करालां परुषत्वचम् ॥ १२ ॥ भक्षयन्तीं मृगान्भीमान्विकटां मुक्तमूर्धजाम् । मैक्षेतौ तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ ।। १३ ।। सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः । एहि रंस्यावहेत्युक्त्वा समालम्बत लक्ष्मणम् ॥१४॥ उवाच चैनं वचनं सौमित्रिमुपगुह्य सा ॥ १५ ॥ अहं त्वयोमुखी नैम लाभस्ते त्वमसि प्रियः ॥ नाथ पैर्वतकूटेषु नदीनां पुलिनेषु च । आयुःशेषमिमं वीर त्वं मया सह रंस्यसे ।। १६ ।। एवमुक्तस्तु कुपितः खैङ्गमुदृत्य लक्ष्मणः । कॅर्णनासौ स्तनौ चैोस्या निचकर्तारिसूदनः ॥ १७ ॥ अतीत्य व्यतियातैौगतैौ॥३-४॥ततःपरं गमनानन्तरं । | मतङ्गाश्रमसंबन्धि किंचिद्वनं । दृष्टा तत्र दरीं ददृशाते जनस्थानात् त्रिक्रोशं गम्य गत्वा । क्रौञ्चारण्याख्यं | द्वशतुः । अत्रापारष्टाच कर्तरिलिट्यात्मनेपदमार्षे गहनं वनं.। विविशतुः । “गहनं काननं वनं’ इत्य - |॥ ८-१० । तस्याविदूरत इत्यार्षःसन्धिः । महा मरः ॥ ५ । नानेत्यादिश्लोकद्वयमेकान्वयं । नानामे- | रूपां महाशरीरां ।। ११ । सामान्यतो दर्शन घघनप्रख्यं नानावर्णमेघसमूहसदृशं । प्रहृष्टमिव |मुक्त्वा विशेषतो दर्शनमाह-द्वाभ्यां । १२-१३ ॥ पुष्पोद्भमादिभिःसन्तुष्टमिव। व्यालमृगैः संपैः मृगैश्च । |रंस्यावहेत्युक्त्वेत्यत्र सन्धिरार्षः । समालम्बत हस्ते तद्वनं क्रौचारण्यं । तत्रतत्र वृक्षमूले । विश्रान्यै | गृहीतवती ॥ १४ ॥ उवाचेत्यर्ध । उपगुह्य आलिङ्गय तिष्ठन्तैौसन्तौ । विचिक्यतुः मृगयामासतुः ॥ ६ ॥ |॥ १५ ॥ अहमित्यादिसार्धश्लोकः । अयोमुखीत्यन्व ।। ७ तत इत्यादिश्लोकत्रयमेकान्वयं । ततः क्रौश्चा र्थनामा । हयमुखीत्यपि पाठः । ते लाभः लाभभूता रण्यमतिक्रम्य । मतङ्गाश्रमं पूर्वेण मतङ्गाश्रमपूर्वदि-| त्वमपि मम प्रियोसि आयुःशेषमित्यत्यन्तसंयोगेद्विती ग्भागे । “एनपाद्वितीया' इति द्वितीया । त्रिक्रोशं |या । कर्णनासावित्यत्र एकवद्भावाभाव गत्वा अन्तरे. मतङ्गाश्रमक्रौञ्चारण्ययोर्मध्ये । तद्वनं । आर्षे । नासाशब्दस्य पुलिङ्गताचार्षी ।। १७ ॥ रक्षुण्णंपन्थानंप्रतिपेदतुः प्रापतुः । पश्चिमदक्षिणशब्दौभाक्तौ । क्षेोकद्वयमेकान्वयि ॥ १-२ ॥ ती० प्रहृष्टमिवसर्वतः वनगत पुष्पविकासादिना तद्भतमृगादिहर्षेणच वनस्यप्रहृष्टत्वव्यपदेशः ॥ ६ ॥ शि० नानासखानां अनेकविधमृगादीनां समाकीर्णभक्ष णायराक्षसादिकर्तृकापक्षेपोयस्मिस्तत् ॥ ९ ॥ ति० कर्णनासस्तनमितिसमाहारद्वन्द्वः । कर्णनासं प्राण्यङ्गखाद्वैकवद्भावः ॥॥ १७ [पा० ] १ ख. जनस्थानंहित्वावेगेनराघवौ. २ च. छ. ज. अ. महाजवौ. ३ क. ख. ग. ड .-ट. नानावणैःशुभैःपुष्पै मृगपक्षिगणैर्युतं. ४ क. विचेरतुः. ५ क, ख. ग. ड ट. दुःखितो. ६ क. च. छ. ज. गम्य. ७ घ. ण्यंव्यतिक्रम्य. ८ ख च. ज. मन्तरा. ९ च. छ. ज. अ. दृष्टाथ . १० ड. झ. नानावृक्षसमाकीर्ण. च. छ. नानासत्वमृगाकीर्ण. ११ ङ. झ. ट गिरौतत्र. क. चतैौतत्र. १२ क. ख. ड.-ट. आसाद्यच. १३ क.- ट. ददर्शतुर्महा. १४ क.–घ. विकृतेक्षणां १५ क- ट. करालीं. १६ ड. झ. ट, अवैक्षेतांतुतौतत्र. १७ क.-घ. च. छ. ज. अ. तदात्तत्र. १८ क. चैनंसौमित्रि मुपगृह्यमहौजसं. १९ ङ. झ. ट. मुपगृह्यच. ख. ग. घ. छ. मुपगृह्यसा. २० ख. नान्नालव्धोमे. २१ क. ख. ग. ड पर्वतदुर्गेषु. २२ क.-घ. आयुःशिष्टमिदं. ड .-ट. आयुधिरमिदं. २३ ख. मुद्यम्य. क. मुदृह्य. २४ क. ख. कर्णनासे ड. झ. नं, ट. कर्णनासस्तनं. २५ क-ट. तस्याः. २६ ट. सचकर्तारि. २७ च. छ. ज, मर्दनः