पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६९] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । कर्णनास निकृत्ते तु विखरं सा विनद्य च । यथागतं प्रदुद्राव राक्षसी भीमैदर्शना ।। १८ ।। तस्यां गतायां गहनं विशन्तौ वनमोजसा । आसेदतुरमित्रौ भ्रातरौ रामलक्ष्मणौ ॥ १९ ॥ लक्ष्मणस्तु महातेजाः संत्त्ववाञ्छीलवाञ्छुचिः ॥ अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम् ॥२०॥ स्पन्दते मे दृढं बाहुरुद्विगमिव मे मनः । प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ।। २१ ॥ तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् । मैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम् ॥२२॥ एष वञ्क्षुलको नाम पक्षी परमदारुणः । आवयोर्विजयं युद्धे शंसन्निव विनर्दति ।। २३ ।। तैयोरन्वेषतोरेवं सर्वं तद्वनमोजसा ॥ संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम् ॥ २४ ॥ संवेष्टितमिवात्यर्थ गैगनं मातरिश्वना । वैनस्य तस्य शब्दोऽभूद्दिवमापूरयन्निव ॥ २५ ॥ तं शब्दं काङ्कमाणस्तु रीमः कक्षे सहानुजः ।। ददर्श सुमहाकायं राक्षसं विपुंलोरसम् ।। २६ ।। ऑसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् । विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम् ॥ २७ ॥ रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छूितम् । नीलैमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् ॥ २८ ॥ अग्ज्विालानिकाशेन ललाटस्थेन दीप्यता । महापक्ष्मेण पिङ्गन विपुलनायतेन च ॥ २९ ॥ एकेनोरसि घोरेण नयनेनाशुदर्शिना । महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् ।। ३० ।। कर्णेति एकवद्भावे सप्तमी ।। १८ । गहनं दुष्प्रवेशं । | ज्ञातुमिच्छन् । गत्वेति शेषः । कक्षे गुल्मे । ददर्श वनं विशन्तौ वनमध्यं गच्छन्तौ । आसेदतुः वक्ष्य- | दूरादितिशेषः ॥ २६ ॥ आसेदतुरित्यादिसार्धषट् माणनिमित्तानीति शेषः ।। १९ । महातेजा इत्यदी- | च्छोकी । प्रमुखे अग्रे । विवृद्धं उन्नतं । शिरोग्रीवं । नतोक्तिः । सत्ववान् निर्मलमनस्कः । शीलवान् | अदृश्यमानशिरोग्रीवं । अतएव कबन्धं अन्वर्थकब सदृत्तवान् । शुचिः कायशुद्धियुक्तः । एभिर्विशेषणै-|न्धनामकं । उदरेमुखं “अमूर्धमस्तकात्खाङ्गाद्कामे भ्रातृभक्तिरुक्ता ॥ २० ॥ बाहुः वामइतिशेषः । इति लुक् । रोमभिरुपलक्षितं निचितैः निबिडैः । उद्विग्रं कम्पितं । अनिष्टानि अनिष्टसूचकानि ॥२१॥ | न्निज्वालानिकाशेन तत्सदृशेन । महापक्ष्मेण महाप मम वचनमित्यन्वयः । संभ्रमं भयं ।। २२ । वचु- | क्ष्मणा । अदन्तत्वमार्ष । विपुलेन विस्तीर्णेन । आयत लकः कर्णवालाख्य:पक्षिविशेषः। “वध्रुवुलः कर्णवाल: |न दीर्धेण । उरसि उरोन्तर्गतशिरस्कत्वेन उरसिदृश्य स्यात्” इतिनिघण्टुः । विनर्दति कूजति ॥ २३ ॥ मानेनेत्यर्थः । लेलिहानं पुनःपुनर्जिह्वयालेहनं कुर्वन्तं एवं एतादृशोक्तिपूर्वकं । अन्वेषतोः अन्वेषमाणयोः । महामुखं विपुलास्यरन्। विकुर्वाणं व्यापारयन्तं । यो प्रभञ्जन् प्रभञ्जयन् ।। २४ । मातरिश्वना वायुना । संवेष्टितं पूरितं । अयमुत्पातविशेषः । शब्दः पूर्वोक्त | | जनमिति अध्ववाचित्वादत्यन्तसंयोगे द्वितीया । आक तस्य वनस्य संबन्धिनीं । दिवं आकाशं। आपूरयन्नि- | र्षन्तं आभिमुख्येन कर्षन्तं । िवकर्षन्तं। विशेषेण कर्षन्तं वाभूत् ॥ २५॥ तं काङ्कमाणः किमस्योत्पत्तिमूलमिति | मृगयूथपानिति मृगविशेषणं । प्रपन्नयोः समीपंप्राप्तयोः शि० मेममबाहुः बाहुद्वयं दृढंस्पन्दतेप्रस्फुरति । अतएवमेमनः उद्विग्नमिव उद्विमसदृशं । सदृशमित्युक्तया वस्तुतउद्वि मत्वाभावस्सूचितः । तेन दक्षिणस्यापिभुजस्यप्रस्फुरणात् यथाकथंचित्प्राप्तस्यविन्नस्य विध्वंसोभविष्यतीति निश्चयस्सूचितः । विनिगमनाविरहाद्वाहुशब्देन बाहुद्वयग्रहणं । एकवचनंतु जात्यभिप्रायेण ॥ २१ ॥ ति० एषइति । अनेन युद्धमवश्यंभावि जयश्चेत्युभयंसूचितं ॥ २३ ॥ ति० उच्यमानविशेषणेन ललाटस्थेनैकेननयनेन उर:प्रदेशान्तर्गतशिरस्वात् उरसि उरःप्रदेशे [ पा० ] १ क.ख. ग. ड.-ट. विखरंविननादसा. २ डः -ट, घोरदर्शना. ३ ङ.झ. अ. ट. व्रजन्तौ. ४ ख. ग. लक्ष्मणश्च ५ ख. ड. व्. सत्यवान्. ६ ड. झ. ट. म. ७ क. ममैवच. ८ छ. ज. सदा. ९ ग. . १० ट. राम. ११ क विभ्रमं ततस्खन्वेषतोः. १२ क, ड. च. छ. झ. अ. ट. गहनं. १३ ख. गंभीरस्तस्य. १४ क. ख. ड. झ. ट. वनमापूरयन्निव १५ ड. झ. ट. रामःखङ्गी. क. च. छ. ज. अ. रामस्तस्थौ. १६ ट. समहाकायं. १७ ख. विपुलोदरं. १८ ख. आजग्मतुस्तत्र ड. झ. ट. आसेदतुश्चतद्रक्षस्तावुभौ. १९ घ. मिवोन्नतं. २० घ. भीममेघनिभं