पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६८ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । सौमित्रे हर काष्ठानूनमाथुष्याम पावकम् । गृध्रराजं दुिधक्षुमि मत्कृते निधनं गतम् ॥ २७॥ नैनाथं पतगलोकस्य चिंतामारोप्य राघव । इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥ २८ ॥ या गतिर्यज्ञशीलानामाहिताग्रेश्व या गतिः । अपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥२९॥ य: । मान्यः श्लाध्यः ।। २६ । दिधक्षामि दग्धुमि- | शास्त्रविहिता तां मया संस्कृतो व्रज । मया समनुज्ञा च्छामि । दहेस्सन्नन्तात् घत्वभष्भावौ ।। २७ ॥ | तस्तु अनुत्तमान् सर्वश्रेष्ठान् । लोकान् “अथ यदत चितां काष्ठभारं ।। २८ । या गतिरित्यादिश्लोकद्वयमे- | परोदिवो ज्योतिर्दीष्यते विश्वत:पृष्ठेषु सर्वतःपृष्ठेष्वनु कान्वयं । गम्यत इति गति: लोकः । यज्ञशीलानां |त्तमेघूत्तमेषु'इत्यादिश्रुतिप्रसिद्धान्विष्णुलोकान् गच्छ यज्ञाः शीलं सदृत्तं येषां ते तथा सदायज्ञानुष्ठानपरा वयवबहुत्वाद्वहुवचनं । अन्यथा गतिशब्देन पौनरु णांगृहस्थानामित्यर्थः । आहिताः परितःस्थापिताः | क्त्यमनन्वयश्च । समनुज्ञात:संस्कृतश्चेति पदद्वयान अग्रयः पञ्चाम्रयो यस्य सतथा सर्वदातपःशीलस्य | र्थक्यं च । ननु मानुषभावंभावयत: श्रीरामस्य कथं वानप्रस्थस्येत्यर्थः । अश्याधानस्य पूर्वेणैव सिद्धत्वात् |मुक्तिप्रदानं तस्य ति चेत् पृथक्फलाभावाच । अपरावर्तिनां “अरण्यमियात्ततो |“सत्येनलोकाञ्जयति ? इत्युक्तरीत्या खार्जितधर्म नपुनरेयात्’ इत्युक्तानांसंन्यासिनामित्यर्थः । रणाद्- | विशेषेण स्वाधीनसर्वलोकत्वाविरोधात् । केचित्तमया पलायितानामित्यर्थवर्णने जटायोस्तादृशत्वेन तत्फलस्य | संस्कृतस्ततोऽनुज्ञातस्त्वं यज्ञशीलादीनां या गतय स्वत:सिद्धत्वेनानुज्ञातव्यत्वाभावात् । मुक्तानां धर्म-| ताँल्लोकान्गच्छ सर्वान्ते मांत्रज । “सोश्रुते सर्वान्का प्रकरणे उक्यसंभवात् । भूमिप्रदायिनां भूमिभोग- | मान्सह ब्रह्मणा विपश्चिता' इत्युक्तरीत्या मुक्तभोगं त्यागिनां नैष्ठिकानामित्यर्थः । ता गतीरिति यत्तदो- | प्राप्नुहि । न च निर्हेतुकमुक्तिप्रदानेतिप्रसङ्गः खकार्य र्नित्यसंबन्धात्सिद्धम् । ता गतीः “प्राजापत्यं गृहस्थानां |मुद्दिश्य प्राणत्यागस्यैव हेतुत्वात्। अतएव नृसिंह ब्राह्म संन्यासिनां स्मृतं” इत्याद्युक्तस्थानानि । यद्वा |पुराणे “मत्कृतेनिधनंयस्मात्त्वया प्राप्त द्विजोत्तम । यज्ञदानतपःसंन्यासिनामित्यर्थः । तेषां या या गतिः | तस्मान्मम प्रसादेन विष्णुलोकमवाप्स्यसि” इत्युक्तं । ति० दिधक्ष्यामि सद्रतिसिद्धये ॥२७॥ तनि० गम्यतइतिगतिलोकः । तिरश्चांकर्माधिकाराभावेष्यकृतसंस्काराणां परलोका भावात्त्वं मयासंस्कृतस्सन् मदनुज्ञयैव अनुत्तमान् लोकान् गच्छ । अपरावर्तिनां पुनरावृत्तिरहितानां मुक्तानामित्यर्थः । “नसपु नरावर्तते” इति श्रुतेः । लोकानितिपूजायांबहुवचनं । यद्वा विश्वतःपृष्ठेषुसर्वतःपृष्ठेष्वनुत्तमेघूत्तमेष्वित्यत्र परमव्योमस्थितावान्तर लोकापेक्षयाबहुवचननिर्देशवदत्रापि बहुवचननिर्देशः । यज्ञशीलानां यज्ञशीलादिलोकमार्गेणापरावर्तिनां लोकंप्रामुहीत्यर्थः । तथा च नृसिंहपुराणे–‘मत्कृतेमरणंयस्मात्’ इत्यादि । ननु भगवतारामेण तिरश्चोगतायुषः संस्कारकरणंकथमितिचेतू ‘नशूदाभगव द्रक्ताः’ इत्यत्र शूद्रशब्दस्योपलक्षणार्थत्वाद्रगवद्रक्तानांसर्वप्राणिनांमोक्षाधिकारस्यगम्यमानत्वाच युक्तमेवेदमितिज्ञेयं । नन्वेवंसति जटायुषोमोक्षप्रदखाद्रामस्यपरमात्मत्वंप्रतीयते । ‘त्वंगतिः परमादेव' इत्यादिना बालकाण्डे ‘सहेिदेवैरुदीर्णस्य’ इत्यादिना युद्धकाण्डे “ सीतालक्ष्मीर्भवान्विष्णुः ' इत्यादिना श्रीभागवते च श्रीरामस्यपरमात्मत्वंस्फुटमुक्तं । एवं समस्तकल्याणगुणाकरस्य श्रीमन्नारायणस्य रावणादिवधरूपलोकहितार्थ खयमेवदशरथभवनेऽवतीर्णस्य सीतामुद्दिश्यविलापःकथमितिचेत् सत्यं । तथापि नदोषः । “ व्यसनेषुमनुष्याणांभृशंभवतिदुःखितः ।–निश्चिताऽपि हिमेबुद्धिर्वनवासेदृढव्रता । भरतन्नेहसंतप्ता बालिशीक्रियते पुनः । सीताहरणजंदुःखं नमेसौम्यतथागतम् । यथाविनाशोगृध्रस्य मत्कृतेवपरंतप । ' इत्यनेनप्रकारेण सर्वेश्वरस्याप्याश्रितव त्सलत्वात् दुःखितानाश्रितानाकलय्य दुःखेनखयमपिदुःखितइवभाति तेषांडुःखमपनयतिचेति ऋषेरभिप्रायइतिवेदितव्यं । शुकादयतु “ मल्र्यावतारस्त्विहमल्र्यशिक्षणं रक्षेोवधायैवनकेवलंविभोः ' इत्यादिप्रकारेण श्रीरामस्यदुःखाभावमेववर्णयन्ति । एवमन्यत्राप्येवंविधविषयेपरिहारोद्रष्टव्यः । ति० अपरावर्तिनां । संग्रामेइतिशेषः । गम्यतइतिगतिलकः । यज्ञशीलानांलोका न्क्रमेणप्राप्य मदनुज्ञातस्सन् अनुत्तमान् येभ्यः परेउत्तमानसन्ति तांछोकान् ब्रह्मणो लोकान् कममुक्तिदान् गच्छ । अनेन संकल्पमात्रात्कर्मानधिकृततिरश्चः साधनहीनस्यापि तोकदानेन भगवात्रामः खखरूपांशेमाययावृतज्ञानइतिप्रलपतांमुखंध्वस्तं । शोकादितु नटनमित्युक्तमेवासकृत् । तदुक्तं –“ संस्कारमकरोत्तस्य रामोब्रह्मविधानतः । खपदंचददौतस्मै सोपिरामप्रसादतः । हरेस्सामान्यरूपेण प्रययौपरमंपदम् इतिजटायुषंप्रक्रम्य पाद्ये । एतेन तिरश्चामपिन्नेहादिना दाहादियुक्तमितिध्वनितं [ पा०]१ क. घ, हिधक्ष्यामि. २ घ. देहंपतगराजस्य. ३ क. ख. ग. चितामारोपयाम्यहं. च.छ.झ. क.ट. चितिमारो पृयाम्यह,