सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ श्रीमद्वाल्मीकिरामायणम् पुत्रो विश्रवसः साक्षाद्राता वैश्रवणस्य च ॥ इत्युक्त्वा दुर्लभान्प्राणान्मुमोच पतगेश्वरः ॥ १६ ॥ ब्रूहि ब्रूहीति रामस्य बुवाणस्य कृताञ्जलेः । त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसम् ॥१७ स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तैदा ॥ विक्षिप्य च शरीरं स्वं पपात धरणीतले ।। १८ तं गृध्र प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् ।। रामः सुबहुभिर्तुःखैदनः सौमित्रिमब्रवीत् ॥ १९ बहूनि रक्षसां वासे वर्षाणि वसता सुखम् ॥ [पंक्षिराजेन वृद्धेन तातमित्रेण नस्सुखम्] अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ।। २ अनेकवार्षिको यस्तु चिरकालसमुत्थितः ॥ सोयमद्य हतः शेते कालो हि दुरतिक्रमः ।। २१ पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे ।। सीतार्मभ्यवपन्नो वै रावणेन बलीयसा ।। २२ । गृध्रराज्यं परित्यज्य पितृपैतामहं महत् । मम हेतोरयं प्राणान्मुमोच पतगेश्वरः ।। २३ सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः ॥ शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥२४॥ सीताहरणजं दुःखं न मे सौम्य तथागतम् । यथा विनाशो गृध्रस्य मत्कृते च परंतप ।। २५ । राजा दशरथः श्रीमान्यथा मम महायशाः । पूजनीयश्च मान्यश्च तथाऽयं पतगेश्वरः २६ ।। सामिषं मांससहितं रुधिरं ।। १५ ॥ अथ रावणवंशं | अनुभूतमित्यर्थ २० । एतदेव विवृणोति-अने वतुमुपक्रमते-पुत्र इति । साक्षात्पुत्रः औरस |केति । अनेकवार्षिक: बहुवयःप्राप्तः । चिरकालमभ्यु इत्यर्थः । अस्योत्तरार्ध “अध्यास्ते नगरीं लङ्कां रावणो | दयं प्राप्तः ॥२१॥ पश्येति । अनेन मोक्षप्रदानोचितं राक्षसेश्वरः” इति बोध्यम् । उत्तरत्र संपातिवचने तदीयसुकृतविशेषं दर्शयति । सीतामभ्यवपन्नो मे इदमेव पूर्वार्धमुपादाय अस्योत्तरार्धस्य कथनादिति |उपकारी सन्हत २२ । गृध्रराज्यं परित्यज्येति लोकाचार्योक्तम् । इत्युक्त्वा एतावन्मात्रमुक्त्वा । प्राप्याभासपरित्याग उक्तः । महदिति स्वकीयेक्ष्वाकु भवनादिकथनात्पूर्वमित्यर्थः । दुर्लभान् बूहिबूहीति | राज्यव्यावृत्तिः । एकमुखत्वात् । ममेत्यादिना उपाया पृच्छते रामाय साकल्येन विज्ञापनपर्यन्तं प्राणा न नुष्ठानोक्तिः । पतगेश्वरः पितुर्मरणात् इतःपरमस्य स्थिताः हन्तेति ऋषि:शोचति ।। १६ बुवाणस्य | पक्षानाश्रित्य सुखं स्थास्यामीति स्थितोहं अयं तातव बुवाणे सति । प्राणः सूक्ष्मशरीरेन्द्रियप्राणसहित मत्कृते प्राणत्यागं कृतवानिति भाव २३ १७ निक्षिप्य मरणवेदनयेति भावः । सर्वत्रेति सर्वजातिष्वपीत्यर्थः । तिर्यग्योनिगतस्यास्य विक्षिप्य विधूय । पपातेत्युक्तिरौपचारिकी ।। १८ कथमेतादृशीबुद्धिरिति नमन्तव्यमितिभाव ताम्राक्ष अधशिरस्कतया पतनजक्षोभात् ।। १९ रक्षसां वासे दण्डकारण्ये । बहूनिवर्षाणि निर्भयतया मत्कृते च मत्कृत एव । यथाऽस्य विनाशःप्राप्तः तथा सुखं वसताऽनेन पक्षिणा विशीणे देहविशरणं प्राप्त सीताहरणजं दुःखं नागतं न प्राप्त । अत्र विनाशश इहैवसुखं वसित्वा इहैव मृतमनेनेति भावः । विची. |ब्देन तज्जं दुःखमुच्यते ।। २५ ॥ अथ संस्कारयोग्य र्णमिति पाठे अत्रैव वसता अनेन अत्रैव सुखं विचीर्ण ! तामाह-राजेति । पूजनीय: पैतृकविधिना अर्चनी ती० ननु रावणहतस्यजटायोरेतावन्तंकालंप्राणधारणंकथमितिचेत् तस्यास्सीतायाअनुग्रहवशा दित्यनुसन्धेयं । उक्तंचस्कान्दे “देवीमांप्राहराजेन्द्रयावत्संभाषणंमम भवतस्तावदासन्मे प्राणाइत्याहजानकी इतेि ॥ १८ ति० सीतामभ्यवपन्न सीतांमोचयितुंप्रवृत्तः ॥ २२ ति० सीताहरणजदुःखादृध्रविनाशजदुःखमधिकमितिभाव तस्याः पुनःप्राप्तिसंभावनासत्वाद स्यतदभावाचेतितात्पर्यं ॥ २५ [पा० ] १ ड. च. छ. झ. अ. ट. प्राणाजग्मुः. २ क. ख. ग. ड ट. तथा. ३ क. ख. ग. विनिक्षिप्य. ४ इदमधे पाठेदृश्यते. ५ क. वार्षिकोवीरश्चिरकालसमृद्धिमानू. ६ च. छ. ज. अ. मभ्यवपन्नोयं. ड. झ. ट. मभ्यवपन्नोहि. घ मभ्यवपन्नोवै [ आरण्यकाण्डम् ३

२४