सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६८] कथ २२७ कथं तचन्द्रसंकाशं मुखमासीन्मनोहरम् ।। सीतया कानि चोक्तानि तस्मिन्काले द्विजोत्तम ॥ ६ ॥ कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः । क चास्य भवनं तात बूहि मे परिपृच्छतः ॥ ७ ॥ तैमुद्वीक्ष्याथ दीनात्म विलपन्तमैनन्तरम् । वाचाऽतिसन्नया रॉमं जटायुरिदमब्रवीत् ॥ ८ ॥ हँता सा राक्षसेन्द्रेण रावणेन विहायसा । मायामास्थाय विपुलां वातदुर्दिनसंकुलाम् ॥ ९ ॥ पश्रिान्तस्य मे तात पक्षौ छित्त्वा स राक्षसः ॥ सीतामादाय वैदेहीं प्रयातो दैक्षिणां दिशम् ॥१ उपरुध्यन्ति मे प्राणा दृष्टिभ्रमति राघव ॥ पश्यामि वृक्षान्सौवर्णानुशीरकृतमूर्धजान् ॥ ११ ॥ येन यतो मुहूर्तेन सीतामादाय रावणः ॥ विप्रनष्ट धनं क्षिग्रं तत्स्वामी प्रतिपद्यते ॥ १२ ॥ विन्दो नाम मुहूतोंऽयं सं च काकुत्स्थ नाबुधत् । त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः ॥ झषवद्धडिशं गृह्य क्षिप्रमेव विनश्यति ॥ १३ ॥ न च त्वया व्यथा कार्या जनकस्य सुतां प्रति । वैदेह्याँ रंस्यैसे क्षिप्रै हत्वा तं रौक्षसं रणे ॥ १४ ॥ असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः ॥ आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥ १५ ॥ यस्यासौ किंनिमित्तः । केन हेतुना अहरदित्यर्थः । | उशीरैः लामञ्जकैः कृताः कल्पिताः मूर्धजाः केशा किं भोगार्थ उत अपकारप्रतीकारार्थमित्यर्थः । चरम- | येषांते तथा ॥११॥ किमिह बहुनोक्तन सर्वथा सीता पक्षे तत्स्वरूपं पृच्छति-तस्येति । यं अपराधं ।॥५॥ |पुनर्लप्स्यत इत्याह-येनेति । येनमुहूर्तेन निमित्तभू कानि वाक्यानि ।। ६ । तात | तेन । रावणः सीतामादाय यातिस्म । तन्मुहूर्तबलेन दीनात्मा दीनमना अतिसन्नया | स्वामी धनस्वामी । विप्रनष्टं धनं क्षियं अचिरेण। पुन माह-हृता प्रतिपद्यते प्राप्तोति ॥ १२ ॥ कोसौ मुहूर्त इत्यत्राह सेति । वातेन दुर्दिनेन च संकुलां मेघच्छन्नेह्नि ! विन्द इति । नष्टं धनं विन्दति लभतेऽस्मिन्निति दुर्दिनं’इत्यमरः:मायया महावातंमेघच्छादनंचोत्प स रावणस्तु नाबुधत् नाबुध्यत । विकरण हृतवानित्यर्थः ।। ९ । वध माख्याहीत्यस्योत्तरमाह- | व्यत्ययश्छान्दस तस्मात् बडिशं गृह्य गृहीत्वा परिश्रान्तस्यति । युद्धपरिश्रान्तस्येत्यर्थः ।। १० झषवत् मत्स्यइव विनश्यति । वर्तमानसामीप्येवर्तमा प्रश्रान्तरे प्रत्युत्तरकथनाशक्तिमाह-उपरुध्यन्तीति । | नवत् । “बडिशं मत्स्यवेधनं इत्यमरः ।। १३ उपरुध्यन्ति उपरुध्यन्ते । मरणवेदनया पीड्यन्त | फलितमाह-न चेति ।। १४ । असंमूढस्येति एता इत्यर्थः। सौवर्णान् मरणकालेतथाप्रतीयन्त इतिप्रसिद्धं। ! वत्पर्यन्तमिति शेषः । अनुभाषत: उत्तरं भाषमाणस्य। ति० यमपराधंदृष्ट्रातु प्रियासीताहृता सोपराधस्तस्यमयाकिंकृतः अपितुन । अतः किं निमित्तं हृदि यस्यस आर्याजहार ॥ ५ स० कानि किंप्रकाराणि ॥ शि० चन्द्रसंकाशंचन्द्रस्यापिप्रकाशकं शि० अनन्तरं अन्तररहितं निरन्तरमित्यर्थ विलपन्तं विविधंपृच्छन्तं ती० येनमुहूर्तेन यस्मिन्मुहूर्ते रावणस्सीतामादाययातः असौमुहूत विन्दोनाम । तत्रनष्ट धनं पुनरायास्यति । तदेतत्सरावणोनाबुधत नाबुध्यत । सीतामोहितत्वात् । विन्दतेऽनेन नष्टंधनमिति विन्दः । विदुलाभे इतिधातुः । सचैकादशोमुहूर्तः । मुहूर्तलक्षणेतूत्तंपुराणे–“रौद्रःश्वेतश्वमैत्रश्चतथासारभटःस्मृत सावित्रोवैश्वदेवश्वगान्धर्वे कुतपस्तथा । रौहिणस्तिलकश्चैवविजयोनैत्रैतस्तथा। शंबरोवारुणश्चैवभग:पञ्चदशः:स्मृत इति । एते अद्विमुहूर्ता अत्रविजयस्यैवनामान्तरंविन्दइतिज्ञेयं । यद्वा विन्दः घटिका । नकेवलंमुहूर्तमहिन्नासीतारूपेष्टप्राप्तिः । अ नाशोपीत्याह । विनश्यति सीतापहर्तेतिशेष १२-१३ ॥ ति० असंमूढस्य मृतिकालेप्यभ्रान्त स्य ॥ १५ [ पा०]१ ड. झ. ट. मुद्वीक्ष्यस. २ ड.-ट. धर्मात्मा. ३ ख. च. छ. ज. अ. मनाथवत्. ४ ख. घ.-ट. राममिदं ५ घ. च. ज.-ट. साहृता. ६ ड. झ. ट. दुरात्मना. ७ ड. झ. कान्तस्य ८ क. ख. ग. ड. ट. निशाचर ९ क. ख. ग. ड ट. दक्षिणामुखः. १० क.ख. ग. ड.-ट. या.ि ११ क. ग. ड. छ-ट. मुहूतसौ. १२ ड. झ. ट नचकाकुत्स्थसोबुधत्. १३ ग. झ. वैदेह्यां. १४ ख. योक्ष्यसे. १५ ड. झ. ट. रणमूर्धनि. च. छ. ज. अ. रावणंरणे वा. रा. ११६