सामग्री पर जाएँ

पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । नास्त्यभाग्यतरो लोके भत्तोसिन्सचराचरे । येनेयं महती प्राप्ता मया व्यसनवागुरा ।। २७ ॥ अयं पितृवयस्यो मे गृध्रराजो जरान्वितः ॥ शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ।। २८ ।। इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः । जटायुषं च पस्पर्श पितृन्नेहं विदर्शयन् ।। २९ ॥ निकृत्तपक्षं रुधिरावसिक्तं सै गृध्रराजं परिरभ्य रामः ।। क मैथिली प्राणसमा मैमेति विमुच्य वाचं निपपात भूमौ ।। ३० । । इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥ अष्टषष्टितमः सर्गः ॥ ६८ ।। [ आरण्यकाण्डम् ३ रामेण सीताहरणवृत्तान्तस्याथातथ्यंपृष्टेनजटायुषा तंप्रतितत्कथनपूर्वकं सीताहरणकालस्य विन्दनामकमुहूर्तत्वोक्तया तन्मुहूर्तमहिन्ना पुनःसीतालाभस्यभावित्वोक्तया समाश्वासनं ॥ १ ॥ तथा तंप्रति रावणवृत्तान्तंकथयतोजटायोरधक्तावेव शरीरात्प्राणानांविनिर्गमः ॥ २ ॥ तंप्रतिशोचतारामेण तस्यविष्णुलोकगमनानुग्रहपूर्वकं तच्छरीरदहनेनतंप्रतिपिण्डो दृकदानं ॥ रामः संप्रेक्ष्य तं गृध्र भुवि रौद्रेण पातितम् ॥ सौमित्रिं मित्रसंपन्नमिदं वचनमब्रवीत् ॥ १ ॥ ममायं नूनमर्थेषु यतमानो विहङ्गमः | राक्षसेन हृतः संख्ये प्राणांस्त्यक्ष्यति दुस्त्यजान् ॥ २ ॥ ॐयमस्य शरीरेस्मिन्प्राणो लक्ष्मण विद्यते । तथाहि खरहीनोऽयं विबः समुदीक्षते ॥ ३ ॥ जटायो यदि शक्रोषि वाक्यं व्याहरितुं पुनः ।। सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥४॥ 'किंनिमित्तोऽहरत्सीतां रावणस्तस्य किं मया । अपराधं तु यं दृष्टा रावणेन हृता प्रिया ॥ ५ ॥ ॥२५॥ प्रतरेयं तापशान्तयेप्वेयं चेत् ।॥२६॥ व्यसनं | अथ भगवत्कार्यार्थत्यक्तशरीरस्यगृध्रराजस्यमोक्षप वागुरेव व्यसनवागुरा । “वागुरा मृगबन्धिनी ? |दप्रापणमष्टषष्टितमे । रौद्रेण रावणन । मित्रसंपन्न इत्यमरः ।। २७ । पितुर्वयस्यः सखा । ।। २८ । । सर्वजनमित्रमित्यर्थः । यद्वा परनिपातः । संपन्नमित्रं पितरीव रुन्नेहः पितृन्नेह ।। २९ । रामः वाचं | अत्यन्तरामविषयसौहार्दयुक्तमित्यर्थ ।। १ । अर्थे विमुच्य उक्त्वेत्यर्थः ।। ३० ।। इति श्रीगोविन्दरा- |ष्विति निमित्तसप्तमी । मम प्रयोजनार्थमित्यर्थः । जविरचिते श्रीमद्रामायणभूषणे . रत्रमेखलाख्याने | संख्ये युद्धे ।। २ । अयंप्राणः सूक्ष्मप्राणः । स्वरहीन आरण्यकाण्डव्याख्याने सप्तषष्टितमः सर्गः ।। ६७ ॥ | हीनस्वरः । विकुबः विह्वलः ।। ३ । व्याहरितुं व्याहतुं । वधं वधप्रकारं ॥४॥ किंनिमित्तः किंनिमित्तं महती इयंव्यसनवागुरा दुःखरूपमृगादिबन्धनजालं । मयाकत्र प्राप्ताप्रापिता । तस्मान्मत्तः उन्मत्तः अभाग्यतरश्च लोकेनास्ति । एतेन सशीघ्रधुर्वनङ्कयतीतिसूचितं । श्लोकद्वयमेकान्वयि ॥२६-२७॥ शि० तदेवद्रढयन्नाह-अयमिति। मेपितुर्वयस्यः सखा निहूतः निहतप्रायः । अयंगृध्रराजः भाग्यविपर्ययात् हननकर्तुर्भाग्यवैपरीत्यादेव ममाग्रेशेते ॥ २८ ॥ स० वाचंविमुच्य कगतेति वाचंविमुच्यभूमौनिपपात ॥ ३० ॥ इतिसप्तषष्टितमः सर्गः ॥ ६७ ॥ स० मित्रसंपत्रं मित्रलेखनसंप्रतिपन्न ॥१॥ स० तस्य रावणस्य । आय जगन्मातरं । तस्यकिमपराद्धमितितस्येत्युभयत्रान्वेति [ पा० ] १ ड. झ. ट. महाबलः. २ ड.-ट. निदर्शयन्. ३ ख. ड.-ट. तंगृध्रराजं. ४ ड. झ. ट. परिगृह्यराघवः ५ ङ. ट: गतेति. ६ ख. बाष्पं. ७ क. ग. ड ट. प्रेक्ष्यतु. ८ क. घ. च. अ. ट. स्त्यजति. ड. झ. स्त्यजतिमत्कृते. घ स्त्यजतिदुःखितान्, ९ ड. झ. अ. ट. अतिखिन्नःशरीरे. १० च. छ. ज. दृश्यते. ११ ड.-ट. तथाखरविहीनोयं. ख तथापिखरहीनोयं. १२ च. छ. ज. विक्रुबसमुदैक्षत. ड. झ. ज. ट. विकृबंसमुदीक्षते. १३ ख. ग. किंनिमित्तंहरेतू, ङ. झ. ट किंनिमित्तोजहारायों. १४ ख. ड.-ट, अपराद्धंतु