पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ श्रीमद्वाल्मीकिरामायणम् । ऋक्षांश्च द्वीपिनचैव नीलकोमलकप्रभान् ।। रुरूनपेतापजयान्दृष्टा शोकं जयिष्यसि ॥ ३८ ॥ राम तस्य तु शैलस्य मैहती शोभंते गुहा। शिलापिधाना काकुत्स्थ दुःखं चैास्याः प्रवेशनम्।॥३९॥ तैस्या गुहायाः प्राग्द्वारे महाञ्शीतोदको हृदः ।। फलमूलान्वितो रम्यो नैानामृगसमावृतः ॥४०॥ तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः ॥ कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते ॥ ४१ ॥ कबन्धस्त्वनुशायैवं तावुभौ रामलक्ष्मणौ । स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ॥४२॥ तं तु खस्थं महाभागं कैबन्धं रामलक्ष्मणौ ॥ स्थितौ त्वं ब्रजखेति वाक्यमूचर्तुन्तिके ॥ ४३ ॥ गम्यतां कार्यसिद्यर्थमिति तावब्रवीत्स च ॥ सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ॥ ४४ ॥ स तत्कबन्धः प्रतिपद्य रूपं वृतः श्रिया भास्करतुल्यदेहः ।। निदर्शयत्राममवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाऽभ्युवाच ॥ ४५ ॥ [ आरण्यकाण्डम् ३ प्रकाशमानसमप्राङ्ग इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे त्रिसप्ततितमः सर्गः ॥ ७३ ॥ ॥ ३७ ॥ द्वीपिनः व्याघ्रान् । नीलकोमलकप्रभान् | र्थक्षणमतिष्ठदित्यर्थः ॥ ४२ ॥ प्रस्थितौ सन्तौ सुखं नीलरन्नवन्मनोज्ञप्रभान् । रुरून् मृगविशेषान् । अपे- | व्रजस्व व्रज । इति अन्तिक ऊचतुः अन्तिके प्रस्थिता तापजयान् जयशीलानित्यर्थः । जहेिष्यसि त्यक्ष्यसि |विति कबन्धसमीपमागत्योचतुरित्यर्थः ।। ४३ ।। ॥ ३८ । शिला अपिधानमाच्छाद्नं यस्याः सा । |प्रस्थितः स्वर्गमिति शेषः ।। ४४ । उक्तमर्थ सगर्गान्ते अस्या गुहायाः प्रवेशनं दुःखं दुःखकरं । उन्नतस्थान-| संगृह्णाति—स इति । तत् पूर्वोक्तं । रूपं शरीरं । रामं स्थितत्वादिति भावः ।। ३९ ॥ महान् विशालः । प्रति निदर्शयन् । सख्यं कुरुष्व सुग्रीवेणेति शेषः । अस्तीतिशेष । फलमूलान्वितः फलमूलान्विततीरः | अस्मिन्सर्गे पञ्चचत्वारिंशच्छेोकाः ॥ ४५ ॥ इति ॥४०॥ तस्यामिति । कदाचिद्भमाविति सिद्धं ॥४१॥|श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्रमेख अनुशास्य उपदिश्य । स्रगस्यास्तीति स्रग्वी । “अस्मा- | लाख्याने आरण्यकाण्डव्याख्याने त्रिसप्ततितमः यामेधास्रजोविनिः' इतिविनिप्रत्ययः । भास्करव- | सर्गः ।। ७३ ।। र्णाभः सूर्यप्रभातुल्यप्रभः। खेव्यरोचत रामानुज्ञाना ति० ओपेतान् मनुष्यंदृष्टापलायितान् अजयान् प्राणिजयहीनान् । अनेनाक्रूरता ॥ ३८ ॥ ती०. ऋश्यमूकस्यासाधारणचिह्न माह--रामेति । शिलापिधानेति गुहानामेतिज्ञातव्यं । ति० शिलापिधानेति गुहानामेतितीर्थः । विशेषणमित्यन्ये ॥ ३९ ॥ ति० प्रस्थितौ आवांसुग्रीवसमीपंप्रस्थितौ । त्वंव्रजख पुण्यलोकमितिशेषः । अन्तिके वर्तमानं ॥ ४३ ॥ स० भाखरसर्वदेह भाखरः प्रकाशितः सर्वो भूभागादिर्येन सदेहोयस्यसइतिवा ति० निदर्शयन् मार्गादिकमितिशेष ती० सर्गश्रवणफलंस्कान्दे–‘कबन्धरामसंवादं येश्धृण्वन्तिसदादरात् । विप्रावमानजनितस्तापःक्षिप्रैविनश्यति ।' इति ॥ ४५ ॥ इतित्रिसप्ततितमःसर्गः ॥ ७३ ॥ [ पा०] १ घ. रुरून्गतभयांश्चैवदृष्टाशोकंत्यजिष्यति. ड. झ. अ. ट. रुरूनपेतानजयान्. २ ड. झ. अ. ट. प्रहास्यसि। ३ ख. महतः. ४ ग. शोभना. ५ च. छ. ज. तस्याःप्रवेशने. ६ ख. ग. तस्यांगुहायां . ७ ग. वृद्धायां. क. व. छ. ज. अ. प्राग्भागे ट. बहुमूलफलो. ९ च. छ. ज. अज . नानानागसमावृतः. ड. झ. ट. नानानगरसमाकुल . घ. नानामृगसमाकुलः. क. नानामृगगणायुतः. ख. नानानगसमावृतः. १० ड. झ. ट. धर्मात्मासुग्रीवःसह. ११ घ. ड झ. अ. ट. पर्वतस्यापितिष्ठति. ख. सुग्रीवःपरितिष्ठति. १२ क. महाबाहुः १३ ड. झ. ट. तावुभों . १४ च. छ. ज प्रस्थितस्वं. क. प्रस्थितौतं . १५ क. ख. ग. च. छ, ज. रन्तिकातू. १६ ख. वब्रवीचसः, १७ ड.-ट, भाखरसर्वदेहः. . क. ख. भास्करवर्णदेहः. १८ ग. त्राममुदारवीर्यसख्यं