पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७४ ] श्रीमद्रोविन्दराजीयव्याख्यासमलंकृतम् । २४७ चतुःसप्ततितमः सर्गः ॥ ७४ ॥ रामलक्ष्मणाभ्यांकवन्धप्रदर्शितमार्गेणपंपापश्चिमतीरे शबर्याश्रमगमनं ॥ १ । शबर्या चिरसंचितमधुरतरफलमूलादि नासादरंरामलक्ष्मणयोरर्चनं ॥ २ ॥ तथारामचोदनयावनप्रदेशेषुमतङ्गमहर्षेस्तच्छिष्याणांचतपःप्रभावव्यापकतत्तद्विशेषप्रद र्शनपूर्वकंश्रीरामानुज्ञयाहुताशनेदेहत्यागाद्दिव्यरूपपरिग्रहेणस्वाचार्यमहष्र्यध्युषितदिव्यलोकगमनं ॥ ३ ॥ तौ कबन्धेन तं मार्ग पम्पाया दर्शितं वने ॥ प्रेतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥ १ ॥ तौ शैलेष्वाचितानेकान्क्षौद्रकल्पफलान्दुमान् ॥ वीक्षन्तौ जग्मतुष्टं सुग्रीवं रामलक्ष्मणौ ॥ २ ॥ कृत्वा च शैलपूंष्ठे तु तौ वासं रामैलक्ष्मणौ । पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः ।। ३ ॥ तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम् । अपश्यतां ततस्तत्र शैबर्या रम्यमाश्रमम् ।। ४ ।। तौ तमाश्रममासाद्य दुमैर्वहुभिरावृतम् ॥ सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः ॥ ५ ॥ तैों च दृष्टा तदा सिद्धा समुत्थाय कृताञ्जलिः ।। रौमस्य पादौ जग्राह लक्ष्मणस्य च धीमतः ॥ पाद्यमॉचमनीयं च सर्व प्रादाद्यथाविधि ।। ६ ।। तामुवाच ततो रामः श्रमणीं "शंसितव्रताम् ।। ७ । . । कचित्ते निर्जिता विन्नाः कचित्ते वर्धते तपः ॥ कचित्ते नियैतः क्रोध आहारश्च तपोधने ॥ ८ ॥ कचित्ते नियमाः प्राप्ताः कचित्ते मनसः सुखम् । कचित्ते गुरुशुश्रूषा सफला चारुभाषिणि ॥९॥ रामेण तापसी पृष्टा सा सिद्धा सिद्धसंमता । शशंस शबरी वृद्धा रामाय प्रैयुपस्थिता ।। १० ।। अद्य प्राप्तां तपःसिद्धिस्तव सन्दर्शनान्मया ॥ अद्य मे सफलं तप्त गुरवश्च सुपूजिताः ॥ ११ ॥ अद्य मे सफलं जैन्म खैर्गथैव भविष्यति । त्वयि देववरे राम पूजिते पुरुषर्षभ ॥ १२ ॥ चक्षुषा तव सौम्येन पूताऽसि रघुनन्दन । गमिष्याम्यक्षयॉलोकांस्त्वत्प्रसादादरिन्दम ॥ १३ ॥ एवमेतावत्पर्यन्तं भगवत्कैङ्कर्यतत्फले दार्शते। अथा - | ।। ६-७ । विन्नाः तपोविन्नाः कामाद्यः । नियतः यभिमाननिष्ठा तत्फले दर्शयति चतु:सप्ततितमे । | निगृहीतः । आहारश्चेत्यत्रापि नियत इत्यनुषज्यते । प्रतीचींदिशं गृह्य गृहीत्वा । कबन्धेन दर्शितं पम्पा- | “तपो नानशनात्परं’ इति श्रुतेः॥८॥नियमाः व्रतानि। या मार्गमुद्दिश्य प्रतस्थतुः प्रतस्थाते ॥ १॥ शैलेष्वा- |मनसः सुखं मनःसन्तोषः । चारुभाषिणीति साध्वी चितान् प्ररूढान् अनेकांश्च क्षौद्रकल्पफलान् मधुतु- | संबोधनप्रकारः । इति तामुवाचेति संबन्धः ।। ९ ।। ल्यफलयुक्तान् । वीक्षन्तौ वीक्षमाणौ ।। २ । वासं | रामाय प्रत्युपस्थितेति तादृथ्र्ये चतुर्थी ॥ १० ॥ तपः तस्यांरात्र्यामिति शेषः । उपतस्थतुः उपतस्थाते प्राप- | सिद्धिः तप:परिपाकः । तप्त तपः ॥११॥ अद्येत्यस्यार्थे तुरित्यर्थः । रात्र्यन्तइतिशेषः । ३-४ ॥ आश्रम- | विवृणोति--त्वयीति । देववरे विष्णौ । अनेन शबर्याः मासाद्य तं अभिवीक्षन्तौ अभिवीक्षमाणौ ।। ५ । | परमार्थज्ञानंवृत्तमितिसूच्यते ।। १२ । एवमुपचारवा तौ चेति सार्धश्लोक एकान्वयः । सिद्धा सिद्धयोगा | दानुक्त्वा खप्रयोजनमाह-चक्षुषेति । तेन सौम्येन [ पा०] १ क.-ट. आतस्थतुः. २ क. ध्वाचितान्वृक्षान्. ३ ड. झ. ट. न्क्षौद्रपुष्पफलद्रुमान्. क. न्क्षौद्रकल्पफला न्बहून्. ४ ख. ग. पश्यन्तौ. ५ क. घ. ड. झ. कृत्वातु. ६ क. पृष्ठषु. ग. पृष्ठेच. ७ क. ख. ड.-ट देशैराघवौसमुपस्थितौ. क. ख. तीरमुपयातौचराघवौ. घ. तीरंराघवावुपजग्मतुः. ९ . पुष्करिण्यातु. गा १० ग. शबरी माश्रमस्थितां. ११ घ. तदाश्रम. १२ क.-घ. तौतु. ड. च. झ. ज. ट. तौदृष्ट्रातु. १३ क. ड. झ. ट. पादौजग्राहरामस्य १४ च. अ. माचमनीयंतु. १५ ड. झ. ट. धर्मसंस्थितां . १६ ख. निर्जितःकोपः. क. ग.-ट. नियतःकोपः. १७ ड. छ. ज. अ. ट. प्रत्यवस्थिता. क. प्रयतास्थिता . १८ ख. ग. ड.-ट. जन्म. १९ ख. ग. ड .-ट. तसं. २० ख. खर्गश्चेह २१ घ. ड. झ. तवाहंचक्षुषासौम्यपूतासौम्येनमानद. क. च. छ. ज. ज. तवाहँचक्षुषारामपूतासौम्येनमानद. ग. तवाहं चक्षुषाराजन्पूतासौम्येनमानद. ख. त्वयाहंचक्षुषासैौम्यपूतासौम्येनमानद ८ गा