पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ चित्रकूटं त्वयि प्राप्त विमानैरतुलप्रभैः ॥ इतस्ते दिवमारूढा यानहं पर्यचारिषम् ।। १४ ।। तैश्चाहमुक्ता धर्मज्ञेर्महाभागैर्महर्षिभिः । आगमिष्यति ते रामः सुपुण्यमिममाश्रमम् ॥ १५ ॥ सं ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः । तं च दृष्टा वरॉलोकानक्षयांस्त्वं गमिष्यसि ॥१६॥ मया तु विविधं वन्यं संचितं पुरुषर्षभ ॥ तवार्थे पुरुषव्याघ्र पम्पायास्तीरसंभवम् ।। १७ ।। एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम् । राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् ॥१ दनोः सकाशात्तत्वेन प्रभावं ते महात्मनः । श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे ॥ १९ ॥ एततु वचनं श्रुत्वा रामवक्राद्विनिःसृतम् । शबरी दर्शयामास तावुभौ तद्वनं महत् ।। २० ।। पश्य मेघनप्रख्यं मृगपक्षिसमाकुलम् । मतङ्गवनमिल्येव विश्रुतं रघुनन्दन ॥ २१ ॥ इह ते भावितात्मानो गुरवो मे महाद्युते ॥ जुहवांचक्रिरे तीर्थ मन्त्रवन्मत्रपूजितम् ॥ २२ ॥ चक्षुषा निर्हतुककटाक्षेण पूतास्मि । अनेन पूर्वाघवि-|विविधं वन्यं संचितं वन्यशब्देन फलमूलादिकमुच्यते। नाश उक्तः । अरिन्दमेत्यनेन उत्तराघाश्लेष उच्यते । | विविधमित्यनेन फलमूलादिभेद् उच्यते । संचितमि त्वत्प्रसादात् “धातुः प्रसादान्महिमानमात्मनः' ' | त्यनेन रामस्य चित्रकूटागमनात्प्रभृति संपादितत्वमा इत्युक्तत्वादाचार्यप्रसादोपवृंहितात्वत्प्रसादात् । अक्ष-|दरेण गुप्तत्वं च तत्तत्फलजातीयमाधुर्य 'परीक्ष्य यान् लोकान् गमिष्यामि पुनरावृत्तिरहितं परमपदं | स्थापितमिति संप्रदायः ॥१७॥ विज्ञानेविषये । अब प्राप्स्यामीत्यर्थः ।। १३ । तर्हि त्वदाचायैरेवसहक्रिमथै | हिष्कृतां अन्तरङ्गभूतां । जात्याहीनामष्याचार्यप्र न गतासीत्यत्राह-चित्रकूटमिति । ते मतङ्गशिष्या | साद्लब्धब्रह्मज्ञानामितिभगवताप्याद्रणीयत्वोक्ति मदाचार्याः ॥ १४ ॥ धर्मझैः योगरूपभगवत्प्राप्त्यु-|॥ १८ । दनो:सकाशात् दनुतइत्यर्थः । पश्चम्यर्थे पायांभावेष्यांचार्यप्रसाद्कृतभगवत्प्रसादात् सद्भति-| सकाशब्दंप्रयुञ्जते । तत्त्वेन याथाय्येन । ते महा मियं प्राप्स्यतीत्येतद्धर्मझैः । महाभागैः भविष्यत्तद्व-| मनः त्वत्संबन्धिनो महात्मनः मतङ्गस्येत्यर्थः । महा तान्तज्ञानोचितभाग्यवद्भिः । सुपुण्यमित्यागमनाई-| सनामिति पाठे त्वदाचार्याणामित्यर्थः । श्रुतं प्रभावं त्वमुच्यते । प्रतिग्रहीतव्यः आतिथ्यकरणेनसत्कर-|प्रत्यक्षं संद्रषुमिच्छामि । यदि मन्यसे दुर्शयितुमिति णीयः । दृष्टा तेन दर्शनेन निमित्तेन । अक्षयान् लोकान् |शेषः ।। १९ । विनिःसृतं निर्गतं ।। २० । मेघघ गमिष्यसि वरानिति कैवल्यव्यावृत्ति: । गमिष्यसीति |नप्रख्यं घनमेघसदृशं । विश्रुतं वनमिति शेषः॥२१॥ तैरहमुक्तयन्वयः। अनेन आचार्यशुश्रूषणं भगवत्प्रसा-|भावितात्मानः चिन्तितात्मान । ते प्रसिद्धाः । मे दद्वारा मोक्षहेतुरित्युक्तंभवति।।१५-१६॥ आचार्यो- |गुरवः । मन्त्रवन्मत्रपूजितं मत्रवतांमत्रै:पूजितं । तीर्थ क्तिश्रद्धामात्मनः सूचयति-मया त्विति । तीरसंभवं ! गङ्गादिपुण्यसलिलं । इहप्रदेशे जुहवांचक्रिरे आहूत ति० एवमुक्ताऽहं यतः अतो मयाखदर्थे वन्यंसम्यक्परीक्ष्य माधुर्ययुतं संचितमित्यर्थः । तदुक्तंपादोशबरीप्रतुल्य–“प्रत्यु द्रम्यप्रणम्याथ निवेश्यकुशविष्टरे । पादप्रक्षालनंकृखा तत्तोयंपापनाशनम् । शिरसाधार्यपीखाच वन्यैःपुष्पैरथार्चयत् । फलानि चसुपकानि मूलानिमधुराणिच । खयमाखाद्यमाधुर्य परीक्ष्यपरिभक्ष्यच । पश्चान्निवेदयामास राघवाभ्यांदृढव्रता । फलान्याखा द्यकाकुत्स्थस्तस्यैमुक्तिपरांददौ ॥ ?” इति ॥ १७ ॥ स० विज्ञाने तद्विषये अबहिष्कृतां सर्वदाविज्ञानसंपन्नामितियावत् ॥ कतक० विज्ञानेब्रह्मविद्यायां मैत्रय्यादिवदबहिष्कृतां तत्राप्यधिकारिणीमित्यर्थः । ति० विशिष्टज्ञानंयेषां तेषांसंबन्धोयस्यास्त त्संबोधनं हेविज्ञाने इतिसंबोध्य । तां नित्यमबहिष्कृतां भोजनादिव्यवहारादितिशेषः । तद्दत्तमाहाराद्यङ्गीकृत्येतिचवशेषइत्यन्ये ॥ १८ ॥ ति० मेघोवर्षकोयोघनस्तद्वन्नीलं । मिह सेचने । बाहुलकाद्धलखं ॥ २१ ॥ ती० मन्त्रवतांमुनीनां मत्रैः पूजितं पालितं तीर्थयझं । ‘तीर्थमत्राद्युपाध्याययज्ञेष्वंभसिपावके' इतिरनाकरे। ति० मन्त्रपूजितं मत्रस्य गायत्र्याः जपेनपूजितं अतिशुद्धं । नीडं [पा०] १ क. महात्मभिः. २ सतइतिश्लोकानन्तरं. मयात्वितिश्लोकात्पूर्व. एवमुक्तामहाभागैस्तदाहंपुरुषर्षभ इत्यर्ध क ड.-ट. पाठेषुदृश्यते. ३ डः -ज. संचितंवन्यंविविधं. ४ क. ख. ग. छ. ज. एवमुक्तस्तु. ५ ड. च. झ. ट. महात्मनां ६ घं. गणाकुलं. ७ क. ख. महामते . ८ क. ख. देहान्मन्त्रविन्मन्त्रपूजितानू. ग. झ. नीडं