पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ 3 श्रीमद्वाल्मीकिरामायणम् । निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान् । तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति ॥ १५ ॥ भृशं ते खादतो मत्स्यान्पम्पायाः पुष्पेंसंचये ॥ पद्मगन्धि शिवं वारि सुखैशीतमनामयम् ॥१६॥ उद्धृत्यं संतताष्टिं रौप्यैस्फाटिकसन्निभम् । असौ पुष्करपणेन लक्ष्मणः पाययिष्यति ।। १७ ॥ स्थूलान्गिरिगुहाशय्यान्वरैहान्वनचारिणः । अपां लोभादुपावृत्तान्वृषभानिव नर्दतः । । रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम ।। १८ ।। सायाहे विचरत्राम विटैपीन्माल्यधारिणः ॥ ३ीतोदकं च पम्पाया दृष्टा शोकं विहास्यसि ॥ सुमैनोभिश्चितांस्तत्र तिलकान्नक्तमालकान् । उत्पलानि च फुलानि पङ्कजानि च राघव ॥२० ।। न तानि कश्चिन्माल्यानि तैयारोपयितानरः । न च वैम्लानतांयान्ति न च शीर्यन्ति रांघव ॥२१॥ मतङ्गशिष्यास्तत्रासवृषयः सुसमाहिताः । तेषां भौराभितप्तानां चन्यमाहरतां गुरोः ॥ २२ ॥ ये प्रेपेतुर्महीं तूर्ण शरीरात्खेदबिन्दवः । तानि जैतानि माल्यानि मुनीनां तपसा तदा । खेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ।। २३ ।। तेषेमद्यापि तत्रैव दृश्यते परिचारिणी ॥ श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ॥ २४ ॥ त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् ॥ दृष्टा देवोपमं राम खैर्गलोकं गमिष्यति । ततया पकान् । कृशाश्चानेककण्टकाश्च ते न भवन्ती- ! आरोपयिता गृहीत्वाग्रथिता । वनविस्तारात्पुष्पबाहु त्यकृशानेककण्टकाः तान् ।। १४-१५ । भृशमि- | ल्याञ्च तानि म्लानतां न यान्ति । न शीर्यन्ति न त्यादिद्वावेकान्वयौ । पुष्पसंचये पुष्पसमूहे वर्तमानं । | शीर्यन्ते । शीर्णदलानि न भवन्तीत्यर्थः । मतङ्गशि अतएव सुगान्ध शिवं पापापहं सुखशीतं नातिशी- |ष्यप्रभावाद्वाऽनारोपणं ।। २१ । अग्राह्यत्वाम्लान तमित्यर्थः । अनामयं अव्याधिकरमित्यर्थः । एवंभूतं | त्वादौ निमित्तमाह-मतङ्गेति । सार्धश्लोकद्वयमेका वारि पुष्करपर्णेन पद्मपत्रेण । पम्पाया उदृत्य पाय- | न्वयं । मतङ्गोनाम महाप्रभावो महर्षिः। तत्र पम्पातीरे। यिष्यति ॥ १६-१७ । स्थूलानित्यादिसार्धश्लोक |सुषु समाहितं समाधिर्येषां ते तथा ।' वन्यमाहरतां एकान्वयः । गिरिगुहायां शय्या येषां तान् । रूपा- | अतएव भाराभितप्तानां । तानीति विधेयापेक्षया न्वितान् सैौन्दर्यवतः ।। १८ । विटपीन् विटपिनः । | नपुंसकत्वं । खेदबिन्दुसमुत्थानीति हेतुगर्भविशेषणं । इनिप्रत्ययस्य नलोप आर्षे माल्यधारिणः पुष्पधा- | खेदबिन्द्वो वायुना वृक्षोपरिनीता माल्यानिजाता रिणः । पुष्पविकासहेतुत्वात्सायाह्न इत्युक्तं ।। १९ । | नीत्याशयः ।। २२-२३ । तेषां मतङ्गशिष्याणां । सुमनोभिः चितान् निरन्तरान् । उत्पलानि इन्दीव- | परिचारिणी श्रमणी संन्यासिनी । शबरीतिनाम राणि । दृष्टा शोकं विहास्यसीत्यत्राप्यनुषज्यते ।॥२०॥ | शबरीतिप्रसिद्धा।॥२४॥ धर्मे गुरुपरिचरणधर्मे ॥२५॥ ण्टकान् कुशाः कुशवत्तीक्ष्णाः अनेककण्टकाः येषांनविद्यन्ते तेतथोक्ताः ॥ १४–१५ ॥ शि० अनामयंरोगनिवर्तकं ॥ १६ ॥ ति० पीतान् जलपानंकुर्वतः ॥ १८ ॥ ति० विटपीन् विटपिनः । आर्षमेकत्वं । प्रथमान्तूखं ॥ १९ ॥ ती० देवोपमं हेदेव उपमं उप समीपे मा लक्ष्मीर्यस्यतं विष्णुलवामित्यर्थ ।। खर्गलोकं खःगीयतइतिखर्गः खर्गश्चासौलोकश्च तं वैकुण्ठमित्यर्थः । कुतः नित्यंधर्मे उपासनात्मकेस्थिता । “ विद्ययादेवलोकः ?' इतिश्रुतेः ॥ स० “ खर्ग:सुषुप्तिरित्याख्यामुत्तेरपिसमा ' इति [पा० ] १ च. छ. ज. अ. नकुशानेक. २ क. लक्ष्मणस्तवदास्यति. ३ ड. झ. अ. ट. तान्खादतो. ४ क. पुष्पसंयुतं. ५ क च. छ. ज. ल. खादुशीत. ६ क. च. छ. ज. सितमष्टिं. घ. चतदाछिष्टं. ख. ड. झ. अ. ट . सतदाकृिष्ट. ७ ख. रूपस्फटिक क. ग.-ट. रूप्यस्फटिक. ८ क.-ट, अथपुष्कर. ९ ग. चव. ट. पत्रेण वानरान्वनचारिण न्वृषभान्महिषांस्तथा. १२ ग. ड. झ. ट. स्थूलान्पीतांश्चपंपायां. १३ क. ख. ग. ड ट. विटपीमाल्य. १४ ड. झ. शिवोदकं १५ ख. ग. ड .-ट. पंपायां. १६ क. ख. ग. ड. झ. ट. सुमनोभिश्चितास्तत्रतिलकानक्तमालका . १७ च. तत्रगोपयिता १८ क. ग. स्तत्रासन्मुनयः. १९ ख. भारावतप्तानां. २० ख. प्रपेतुर्महीरेणौ. २१ क. ख. ग. ड:-ट. माल्यानिजातानि २२ ङ. झ. अ. ट, तेषांगतानामद्यापिदृश्यते. २३ व. छ. ज. धर्मस्थिता. २४ ख. लोकनमस्कृतं. २५ ग. देवलोकं [ आरण्यकाण्डम् ३ १० ड. इस. ट