पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७३] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २४३ धन्वना नागवृक्षाश्च तिलका नक्तमालकाः । नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः ।। अंग्मुिख्या अशोकाश्च सुरक्ताः पारिभद्रकाः ।। ४ ।। तानारुह्याथवा भूमौ पातयित्वा च तान्बलात् ।। फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः ॥ ५ ॥ तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् । नन्दनप्रतिमं चान्यत्कुरवो द्युत्तरा इव ।। ६ ।। सर्वेकॉमफला . वृक्षाः पाँदपास्तु मधुस्रवाः ॥ सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा ।। ७ ॥ फलभरान तास्तत्र महाविटपधारिणः ॥ शोभन्ते संवैतस्तत्र मेघपर्वतसन्निभाः ।। ८ ॥ । तानारुह्याथवा भूमौ पातयित्वा यथासुखम् ॥ फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति ॥ ९ ॥ चङ्कमन्तौ वरान्देशाञ्शैलाच्छैलं वनाद्वनम् ॥ ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः ।। १० ॥ अशर्करामविभ्रंशां समतीर्थामशैवलाम् ।। राम सञ्जातवालूकां कमलोत्पलशालिनीम् ॥ ११ ॥ तत्र हंसाः पवाः क्रौञ्वाः कुरराथैव राघव ॥ वल्गुखना निकूजन्ति पम्पासैलिलगोचराः ॥ १२॥ नोद्विजन्ते नरान्दृष्टा वधस्याकोविदाः शुभैः ।। घृतपिण्डोपमान्स्थूलांस्तान्द्विजान्भक्षयिष्यथः ॥१३॥ रोहितान्वक्रतुण्डांश्च नर्डमीनांश्च राघव ॥ पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान्हतान् ॥ १४ ॥ नक्तमालकाः चिरिबिल्वाख्या: । करवीराः प्रतिहा- | वाक्यं । चङ्कमन्तौ चङ्कममाणेौ पुनः पुनः गच्छन्तौ । साख्यावृक्षा:। अग्मुिख्या: भलातकीवृक्षाः । सुरक्ताः |पुष्करिणीं सरसीं। अशर्करां शर्करारहितां । अविभ्रशां रक्तचन्दनाः । पारिभद्रकाः निम्बाः ।। ३-४ ॥ | अशिथिलतटां । समंतीथो अवतारस्थलेऽतिनिन्नत्वात्य पातयित्वा नमयित्वा । तानारुह्य अथवा भूमौ तान् |गाधत्वरहितां सञ्जातवालूकां अपङ्कतया संहतसिकतां पातयित्वा वेत्यन्वय ।। ५ ॥ तद्वनमतिक्रम्य नन्दन- | दीर्घ आर्ष: ।। १०-११ । एवाः मण्डूकाः हंसभेदा प्रतिममन्यद्वनं पश्यतमिति शेषः । उत्तरकुरुसाम्यं | वा । कुरराः कौश्वभेदाः । वल्गुस्वराः रम्यस्वना । सर्वकामसमृद्धया ॥६॥ तद्वनं वर्णयति त्रिभिः । मधु | सलेिलगोचराः सलिलचारिणः । गोचरः सभ्चारः पुष्परसं स्रवन्तीति मधुस्रवाः । सर्वेः काम्यमानानि | ।। १२ । वधस्याकोॉवेदाः वधमजानानाः । नोद्वि फलानि येषां ते सर्वकामफलाः ऋतवः षट् ऋतवः वस-|जन्ते न बिभ्यति । द्विजा इति शेषः । तानित्यनुवा न्तीति शेषः। चैत्ररथे कुबेरोद्याने। तत्र वने। महाविटप-|दात् ।। १३ । रोहितानित्यादिश्लोकद्वयं । रोहितान् धारिण:। “विस्तारो विटपोऽस्रियां? इत्यमरः । पादपा | पितृप्रियमत्स्यभेदान् । वक्रतुण्डान् वक्रमुखमत्स्यान् । इत्यनुषङ्गः । तत्र मेघपर्वतसन्निभाः तत्रविद्यमानाः |नडमानान् नडाख्यतृणविशेषस्तम्बसञ्चारशीलान्म मेघपर्वताइवस्थिताइत्यर्थः ।। ७-९ । श्लोकद्वयमेकं | त्स्यान् । वरान् श्रेष्ठान् । अयस्तप्तान् अय:शूलाग्रप्रेो ति० बलात्तान्वृक्षान्भूमौपातयिखा शाखांधृत्वाभूमिपर्यन्तंसंनाम्य ॥ ५ ॥ स० उत्तरकुरवइवपुष्पितपादपं ॥ शि० यत्रवने उत्तराःकुरवइव पादपाः मधुस्रवाः मधुच्युतः सर्वकालफलाश्च सन्तीतिशेषः । सार्धश्लोकएकान्वयी ॥ ६ ॥ ती० सर्वकामफला सर्वकामानूकामितान्पदाथीन्फलन्तीतितथा ॥ ७ ॥ शि० इषुभिः बाणाग्रभागैः । निस्खक्पक्षान् निर्गतवल्कलपरिग्रहणान् । अतएव नएकोपिकण्टकोयेषुतान्। अतएव घृतपिण्डोपमान् अकृशान् । अशुष्कानित्यर्थः । अयस्तप्तान् अयसा वहौबाणाग्रभाग गृहीतेन तप्तान्परिपकान् यान्भक्ष्यान् मूलफलसमूहान् । तवभक्तयासमायुक्तोलक्ष्मणः तवतुभ्यं संप्रदास्यति तान्स्थूलानूद्विजानू पक्षिणः तान्प्रसिद्धान् वरानूश्रेष्ठान् रौहितादींश्च । हप्रसिद्धं । भक्षयिष्यथः । सार्धश्लोकत्रयमेकान्वयं ॥ ती० अकुशानेकक [ पा०]१ ख. अमिमुख्यास्खशोकाश्च. २ ग. अशोकास्खतिमुक्ताश्चसुभद्राःपारिभद्रकाः. ३ घ. चतान्बहून्-ड. झ सतान्बलातू. ४ ड. झ. भक्षयिलखा. ५ क. ह्यन्यत्, ड. झ. ट. त्वन्यत्. ६ ड. च. छ. झ. अ. ट. कालफलायत्र. ७ ड. झ. ट पादपामधुरखर [ः. ८ ग. घ. च. छ. ज. अ. भारानताश्चैव ९ च. छ, ज. अ. तरवस्तत्र. १० क. च. छ. ज. अ. महापर्वत ११ ड. झ. पातयित्वाऽथवा. १२ क.ख. ड.-ट. शोभितां. घ. मालिनीं. १३ ख. सलिलवासिनः. १४ घ. भयस्याकोविदाः १५ ड. झ. ट. पुरा. १६ ग. ड.-ट. रोहितांश्चक्रतुण्डांश्च. १७ क. ग. घ. च. छ. ज. ट. नलमीनांश्च. १८ क. मत्स्यान्ह त्वाचादत्खतान्वरान्. च. छ. ज.ज. मत्स्यान्हत्वाचादायनित्यशः. घ. मत्स्यान्हत्वावारिवरान्वरानू. १९ ख, वराङ्गकानू वा. रा. ११८