पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ श्रीमद्वाल्मीकिरामायणम् । [ आरण्यकाण्डम् ३ सन्निधायायुधं क्षिप्रमृश्यमूकालयं कपिम् ॥ कुरु राघव सत्येन वयस्यं वनचारिणम् ।। २१ ।। स हि स्थानानि सर्वाणि कात्रुर्येन कैपिकुञ्जरः॥नरमांसाशिनां लोके नैपुण्यादधिगच्छति ॥२२॥ न तस्याविदितं लोके किंचिदस्ति हि राघव । यावत्सूर्यः प्रतपति सैहस्रांशुररिन्दम ।। २३ ॥ स नदीपुिलाञ्छैलान्गिरिदुर्गाणि कन्दरान्। अन्वीक्ष्य वानरैः सार्ध पलीं तेऽधिगमिष्यति ॥२४॥ वानरांश्च मैहाकायान्प्रेषयिष्यति राघव । दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम् ।। सं यास्यति वरारोहां निर्मलां रावणालये ॥ २५ ॥ स मेरुशृङ्गाग्रगतामनिन्दितां प्रविश्य पातालतलेऽपि वाऽश्रिताम् ।। पुर्वङ्गमानां प्रवरस्तव मियां निहत्य रक्षांसि पुनः प्रदास्यति ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे द्विसप्ततितमः सर्गः ॥ ७२ ।। त्रिसप्ततितमः सर्गः ॥ ७३ ॥ कबन्धनरामंप्रति मार्गस्थपंपावनादिवर्णनपूर्वकमृश्यमूकमार्गप्रदर्शनं ॥ १ ॥ तथा मार्गेशबर्याश्रमस्यगन्तव्यत्वनिवेदनं ॥ २ ॥ तथामतङ्गमहर्षितपःप्रभावजऋश्यमूकगिरिमहिमातिशयवर्णनपूर्वकं तदुहायांसुग्रीवस्यावस्थानकथनं ॥ ६ ॥ रा. मलक्ष्मणाभ्यांकबन्धंप्रतिनिजलोकगमनाभ्यनुज्ञानं ॥ ४ ॥ निर्दर्शयित्वा रामाय सीतायाः प्रतिपादने । वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ॥ १ ॥ एष राम शिवः पन्था यत्रैते पुष्पिता दुमाः ॥ प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥ २ ॥ जम्बूप्रियालपेनसष्क्षन्यग्रोधतिन्दुकाः । अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः ॥ ३ ॥ ऋक्षरजास्तन्मातेत्याहुः । पम्पामटति तत्तीरे.पर्यटति | श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड शङ्कितः वालिनिमित्तमिति शेषः । कृतकिल्बिषः | व्याख्याने द्विसप्ततितमः सर्गः ॥ ।। ७२ कृतवैर: ।। २० । सख्यं च न केवलमन्निसाक्षिकं किं त्वायुधमपि सन्निधाप्य कर्तव्यमित्याह-सन्निधा| अथकबन्धः सुग्रीवस्थानमार्गदर्शयित्वा गत इत्याह येति । सत्येन शपथेन ।। २१ । नरमांसाशिनां | त्रिसप्ततितमे । सीतायाः प्रतिपादने प्रापणे निमित्ते राक्षसानां । अधिगच्छति ज्ञास्यति ।। २२ -|निदर्शयित्वा प्रदइर्य “क्त्वाच च्छन्दसि’’ इति क्त्वा याव त्सूर्यः प्रतपति तावति लोक इत्यन्वयः ।। २३ प्रत्ययः । पूर्वोक्तमुपायमिति शेषः ।। १ । ऋश्यमू ॥ | िशवः शोभनः। कमार्ग सचिवहं दर्शयति-एष इति । अधिगमिष्यति ज्ञास्यति ।। २४ । वानरांश्रेति शाभन्नत्वमवाह --यत्रेति ॥ २ । दुमान् विशेषयति सार्धश्लोकः । शोचतीं शोचन्तीं ॥ २५ ॥ प्रविश्य | सार्धद्वयेन । प्रियाला: धनुःपटाख्या वृक्षाः । पृक्षाः रक्षांसि निहत्येत्यन्वयः । अनिन्दितामिति सीतायाः | वटभेदाः । स्फूर्जकाख्या वृक्षा : । तन्दुकाः धन्वन्ना शुद्धत्वप्रतिज्ञा ॥ २६।। इति श्रीगोविन्दराजविरचिते |धवाः । नागवृक्षाः नागकेसराः । तिलकाः क्षुरकवृक्षा [ पा० ] १ ड. झ. ट. कात्रुर्येनसर्वणि. २ क. ख. ग. च. छ. ज. अ. कपिपुङ्गवः. ३ ड. झ. ट. सहस्रांशुःपरंतप ४ क. च. ज.-ट. अन्विष्य. ५ क. ख. च. छ. ज. अ. महाभागान्, ६ ड. झ. ट. अन्वेष्यति. क. ख. ग. च. छ. ज अ. गमिष्यति. ७ ख. ड. झ. ट. मैथिलीं. ८ च. छ. अ. चाश्रितां. ९ क. ड -ट. प्लवङ्गमानामृषभः, ख. प्लवङ्गमानामधिपः १० घ. ड. झ. दर्शयिखातु. ११ च. छ. ज. गिरेःपन्थाः. घ. पुनःपन्था : १२ ड. च. छ. झ. अ. ट. पनसान्यग्रोधलक्ष क. ग. पनसाः क्षन्यग्रोध