पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७२ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । २४१ यत्कृते व्यसनं प्राप्त त्वया दारप्रधर्षणम् ॥ ९ ॥ तदवश्यं त्वया कार्यः स सुहृत्सुहृदां वर । अकृत्वा हि न ते सिद्धिमहं पश्यामि िचन्तयन् ॥१० ॥ श्रयतां राम वक्ष्यामि सुग्रीवो नाम वानरः । भ्रात्रा निरस्तः कुद्धेन वालिना शक्रसूनुना ।। ११ ।। ऋश्यमूके गिरिवरे पम्पापर्यन्तशोभिते ॥ निवसत्यात्मवान्वीरश्चतुर्भिस्सह वानरैः ॥ १२ ॥ वानरेन्द्रो महावीर्यस्तेजोवानमितप्रभः ।। सत्यसन्धो विनीतश्च धृतिमान्मतिमान्महान् ॥ १३ ॥ दक्षः प्रगल्भो द्युतिमान्महाबलपराक्रमः । भ्रात्रा विवासितो रॉम राज्यहेतोर्महाबलः ॥ १४ ॥ स ते सहायो मित्रं च सीतायाः परिमार्गणे ॥ भविष्यति हि ते राम मा च शोके मनः कृथाः।॥१५॥ भवितव्यं हि यचापि न तच्छक्यमिहान्यथा ॥ कर्तुमिक्ष्वाकुशार्दूल कालो हि दुरतिक्रमः ।। १६ ।। गच्छ शीघ्रमितो रैम सुग्रीवं तं महाबलम् । वयस्यं तं कुरु क्षिप्रमितो गत्वाऽद्य राघव । अद्रोहाय समागम्य दीप्यमाने विभावसौ ॥ १७ ॥ सें च ते नावमन्तव्यः सुग्रीवो वानराधिपः ॥ कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान् ॥१८॥ शक्तौ ह्यद्य युवां कर्तु कार्य तस्य चिकीर्षितम्। कृतार्थो वाऽकृतार्थो वा कृत्यंतव करिष्यति॥१९॥ स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः ॥ भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः ।। २० ।। परिमृष्ट इति । दृशा नाम दौस्थ्यरूपावस्था तस्या | तामर्हतीत्याह त्रिभि:-वानरेन्द्र इति । तेजोवान् अन्तः परिपाकः तेन । परिमृष्टः संस्पृष्टः पुरुषः | तेजस्वी । द्युतिमान् कान्तिमान् ।। ।। १३-१५ दशाभागेन दृशायाः भागः परिपाकलक्षणोंशो यस्य | शोकापनोदनाय लोकन्यायमाह-भवितव्यमिति तेन । सेव्यते संधीयते। अस्तुप्रकृतकिमायातंतत्राह - श्लोकेन ।। १६ । गच्छेत्यादिसार्धश्लोक एकान्वयः । दशाभागगत इति । हे राम सलक्ष्मणस्त्वं दशाभाग- | इतो गत्वेत्यनुवादः । समागम्य सुग्रीवेणसंयुज्य । गतः दुर्देशापन्नः । अतएव हीनश्च । कुत: यत्कृतेयेन | अद्रोहाय परस्परद्रोहाभावाय । विभावसौ अम्रौ । कारणेन । दारप्रधर्षणं नाम व्यसनं प्राप्त तेन त्वं | दीप्यमाने सति । अग्निसाक्षिकमित्यर्थः । तं सुग्रीवं दशाभागगतः ॥ ९ । ततोपि किमित्यत्राह--तदिति । ! वयस्यं कुरु ।। १७ । स च सुग्रीवः ते त्वया । नाव दशाभागेन त्वया सः दशाभागगतःकश्चित् सुहृत् | मन्तव्यः अयंतिर्यकू किमनेनेति तस्मिन्नावमतिः कार्यः । अवश्यमित्यत्र हेतुमाह-अकृत्वति । सुहृदं | कार्या । तत्र हेतुमाह-कृतज्ञ इति ।। १८ । तस्य अकृत्वा असम्पाद्य । सिद्धिं सीतालाभं । चिन्तयन्नपि | सुग्रीवस्य । चिकीर्षितं युवां कर्तु शक्तौ । अतः सः न पश्यामि ।। १० । स पुन: क इत्यपेक्षायामाह । । कृतार्थः कृतखप्रयोजनः । अकृतार्थः करिष्यमाणस्व श्रूयतामित्यादिश्लोकद्वयमेकान्वयं ।। ११-१२ । प्रयोजनो वा । तव कृत्यं करिष्यति ।। १९ । स स च त्वत्सदृशगुणकत्वाद्दशाभागगतत्वाच ते मित्र - | कस्यपुत्र:कुत्रतिष्ठतीत्यत्राह-स इति । सन्धिरार्षः । प्रत्यक्षदर्शयति-दशाभागगतोहीनस्खमिति । ‘यत्कृतेव्यसनंप्राप्तं खयादारप्रधर्षणं’ इत्यनुमानंददर्शयति । ‘अकृत्वा नहिते सिद्धिमहँपश्यामि चिन्तयन् ' इत्यर्थापतिंदर्शयति । “ वयस्यंतं कुरुक्षिप्रमितोगत्वाद्य राघव ' इति शब्दप्रमाणंदर्शयति ॥ ति० परिभ्रष्टइतिपाठे दशान्तेन दुर्दशापरिपाककालेनार्थान्द्रंशितइत्यर्थः । शि० दशा सर्वदंशकेन । अन्तेनकालेन परिमृष्टःव शंप्राप्तःपुरुषः दशाभागेन दशांशेन दुर्दशयेत्यर्थः । सेव्यतेप्राप्यते । दशान्तेनकालेनहीनं: तद्वशत्वानाक्रान्तोपि सलक्ष्मणस्वं दशाभागगत: भार्यापहरणेनकुदशांप्राप्तइव । हिरिवार्थे । आश्चर्यमेतदितिात्पर्यम् ॥ ९ ॥ शि० तेजखी प्रतापवान् । अमित प्रभः अनियतबुद्धिविशेषविशिष्टः ॥ १३ ॥ ति० तेइत्यादीनांपुनरुक्तिस्तु रामदुःखेनतस्यापिदुःखितचित्तत्वान्नदोषाय ॥ १५ ॥ ७२ [ पा०] १ ग. ड.-ट. नहितेसिद्धिं. ख. नहितेवृद्धिं. २ ख. संक्रुद्धोवालिना. ३ घ. ट. तेजखीचाभितप्रभः. ख तेजसाचरविप्रभः, ४ क. ख. ग. ड.- ट. वीर ५ ड. झ. ट. र्महात्मना. ६ क. ख. च.- ट, वीर . ७ क.-ट. नचतेसोवमन्तव्यः. ८ ख. यच. ९ क. ड. झ. ट. तवकृत्यं