पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० श्रीमद्वाल्मीकिरामायणम् । दग्धस्त्वयाऽहमवटे न्यायेन रघुनन्दन । वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसम् ॥ ३१ ॥ तेन सख्यं च कर्तव्यं न्यायवृत्तेन राघव । कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः ॥ ३२ ॥ न हि तस्यास्यविज्ञातं त्रिषु लोकेषु राघव ॥ सर्वान्पैरिसृतो लोकान्पुराऽसौ कारणान्तरे ॥३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये आरण्यकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ।। द्विसप्ततितमः सर्गः ॥ ७२ ॥ [ आरण्यकाण्डम् ३ रामलक्ष्मणाभ्यां कबन्धदेहस्यगतैचितारोपणपूर्वकमग्निादहनं ॥ १ ॥ ततश्चितामध्यात्समुत्पत्यनभसिहंसयुक्तविमानम धिरूढेनकबन्धेनरामंप्रतिसुग्रीववृत्तान्तनिवेदनपूर्वकं ऋश्यमूकमेत्यतेनसहसख्यकरणे तेनस्वानुचरवानरैः सीतान्वेषणकर एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ । गिरिग्रंदरमासाद्य पावकं विससर्जतुः ॥ १ ॥ लक्ष्मणस्तु महोल्काभिज्वलिताभिः समन्ततः ॥ चितामादीपयामास सा प्रजज्वाल सर्वतः ॥ २ ॥ तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत् । मेदसा पेच्यमानस्य मन्दं दहति पावकः ।। ३ ।। स विधूय चितामाशु विधूमोऽन्निरिवोत्थितः । अरजे वाससी बिभ्रन्मौलां दिव्यां महाबलः ॥४॥ ततश्चिताया वेगेन भास्वरो विमलाम्बरः । उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः ।। ५ ।। विमाने भास्वरे तिष्ठन्हंसयुक्त यशस्करे । प्रभया च महातेजा दिशो दश विराजयन् ॥ ६ ॥ सोन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत् । शृणु राघव तत्त्वेन यथा सीतामवाप्स्यसि ॥ ७ ॥ राम षड्युक्तयो लोके याभिः सर्व विमृश्यते ॥ ८ ॥ परिमृष्टो दशान्तेन दशाभागेन सेव्यते।। दशाभागगतो हीनैस्त्वं हि रामः सलक्ष्मणः । सम्यग्दग्धंभवति तथेत्यर्थः ।॥ ३० ॥ न्यायेन | कबन्धमिति शेषः ॥ १ ॥ महोल्काभिः निर्गतज्वाल सम्यक्त्वेन ।। ३१ । न्यायवृत्तेन नीतिमचरित्रेण | काष्धैः ॥२॥ मेदसा मांसेन । पच्यमानस्य अभिवृद्धस्य ।। ३२ । कारणान्तरे भ्रातृविरोधरूपनिमित्तान्तरे । | कबन्धस्य शरीरं ।। ३ । अरजे निर्मले । अदन्तत्व अयं रावणमेव न जानाति सुग्रीवं तु जानाति । किंतु |मार्ष ॥ ४ ॥ चिताया उत्पपात । सर्वेषु प्रत्यङ्गष्वङ्गु तन्नाम न कथितवान् दाहात्पूर्वकथने कुत्सितशरीर-| ल्यादिष्वपि भूषणानि यस्य स तथा ।। ५ । हंसयुक्त दहनेरामोवैमनस्यं कुर्यादिति । अस्मिन्सर्गे सार्धत्रय-|इत्यनेन रामदग्धतया ब्रह्मलोकप्राप्तिः सूच्यते । त्रिंशच्छेोकाः ॥ ३३ ॥ इति श्रीगोविन्दराजविरचिते |विराजयन् अभूदिति शेषः ॥ ६॥ तत्वेन परमार्थतः । श्रीमद्रामायणभूषणे रत्रमेखलाख्याने आरण्यकाण्ड- | शृण्विति वाक्यमब्रवीदिति संबन्धः ।। ७ ।। हेराम व्याख्याने एकसप्ततितमः सर्गः ।। ७१ ।। लोके षड्युक्तयः सन्ति । युक्तय: उपायाः । ते च सन्धिविग्रहयानासनद्वैधीभावसमाश्रयाः । याभिर्यु अथ संस्कृत: कबन्धः स्वरूपं प्रत्यापन्नो मित्रमुप-|क्तिभि: सर्व राज्ञां कृत्यं विमृश्यते ताः सन्तीति दिशति द्विसप्ततितमे । प्रदरं श्वभ्रं । आसाद्य प्रापय्य । । ८ ॥ ततः किमित्यपेक्षायां संधिविषयं दर्शयति ती० यद्वाषड्युक्तयइति । तत्रयुक्तयः प्रत्यक्षानुमानोपमानशब्दार्थापत्यभावप्रमाणानि । पार्थसारथिमित्रैः शास्रदीपिकायां युक्तिशब्दस्यप्रमाणपरतयाव्याख्यातत्वात् । अस्यार्थः । हेराम लोके षड्युक्तयः षट्प्रमाणानिसन्ति । याभिःप्रत्यक्षादिभिः सर्ववतु विमृश्यते ज्ञाप्यते ॥ ८ ॥ अत्र सर्वप्रमाणैः क्षीणःपुरुषः क्षीणेनपुरुषेण सेव्यतइतिफलितार्थः । तत्रान्वयव्यतिरेकमूलं [पा० ] १ ड. झ. अ. ट. वीर. २ ड. झ. अ. ट. परिवृतो. ३ ख. ड.-ट. पुरावे. ४ ग. घ. ज. प्रवरं. ५ ख दह्यमानस्य. ६ ग. झ. अ. न्माल्यंदिव्यं. ७ ख. झ. ठ. विरजांबरः. घ. विरजोंबरः. ८ ख. ड.-ट. वाक्यंकबन्धोरामं ९ ख. झ. स्खतु. क. च. छ. ज. अ• स्वररामसहृलक्ष्मणः