पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ७५ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । ततो महद्वत्र्म सुदूरसंक्रमः क्रमेण गत्वा प्रैतिकूलधन्वनम् ।। ददर्श पम्पां शुभदर्शकानामनेकनॉनाविधपक्षिंजालकाम् ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां आरण्यकाण्डे पञ्चसप्ततितमः सर्गः ॥ ७५ ॥ श्रीमदारण्यकाण्डपठनश्रवणयोः फलं ब्रह्माण्डपुराणे सप्तचत्वारिंशदुत्तरशततमे अध्याये आरण्यकं तु यः काण्डमतिभक्तिसमन्वितः । पठेद्वा शृणुयाद्वापि सोमसायुज्यमाप्नुयात् । इति आरण्यकाण्डः समाप्तः ।। ३ ।। २५३ रूपंशरीरावसादः ताभ्यांयत्रितः नियमित: । तत्पर- | जालवत्त्वं । तादृशीं पम्पां ददर्श । अस्मिन्सर्गे त्रिंश वशइत्यर्थः ।। २९ । सर्गार्थसंगृह्णाति-तत इति । | च्छेोकाः। न्यूनातरकसद्भावस्तुकाशषु बहुधा दृश्यते सुदूरं संक्रमः गमनं यस्य स तथा दूरादागत इत्यर्थः। |॥३०।। इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभू प्रतिकूलधन्वनं पथिकजनप्रतिकूलभूतमरुकान्तारंक | षणे रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने पश्चस बन्धवनमित्यर्थः । क्रमेण अनेकविन्ननिवृत्तिपूर्वकंगत्वा | प्ततितमः सर्गः ॥ ७५ ॥ शुभः शाभन्नः दर्शः दर्शनंयस्य तादृशं काननं यस्या| इत्थं कैौशिकदिव्यवंशकलशीवाराशिराकाशशी स्तां । अनेके नानाजातीयाः बहवो वा नानाविधा | पादाम्भोजमरन्दभोगरसिकः श्रीमच्छठारेर्गुरो । । नानासंस्थाना:पक्षिणः शुकशारिकाकोकिलप्रभृतयः | आलोक्याखिलदेशिकोत्तमकृतव्याख्यानशैलीश्चि तेषांजालकानि समूहाः यस्यां तां । यद्वा अनेकानि व्याचख्यौ तद्रण्यकाण्डमखिलं गोविन्दराजाभिधः १ नानाविधपक्षिजालकानि यस्यां तां । काननद्वारापक्षि- । ती० फलस्तुतिस्स्कान्दे “आरण्यकाण्डमाहात्म्यं येश्श्रृण्वन्ति महीतले । श्रीरामस्यप्रसादेन विष्णुलोकंव्रजन्तिते ॥ ?' इति ॥ ३० ॥ इतिपञ्चसप्ततितमःसर्ग ॥ ७५ ॥ [ पा० ] १ क. ख. घ. छ. द्वत्र्मचदूरसंक्रमं. २ ख.-ड. झ. ज. ट. प्रविलोकयन्वनं. क. च. छ. सविलोकयन्वनं . ३ क• नानामृग. ४ क. -ट. सकुल. इदं आरण्यकाण्डम् कुंभघोणस्थेन टी. आर. कृष्णाचार्येण मुंबय्यां निर्णयसागरमुद्रायत्रे मुद्रापितम् । शकाव्दाः १८३४ सन १९१२.