पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ श्रीमद्वाल्मीकिरामायणम् सतांततमः सर्गः ।। ७० ।। [ आरण्यकाण्डम् ३ लक्ष्मणेनरामंप्रतिकबन्धस्यप्रतियोधनाक्षमतयामारणाकरणेनभुजच्छेदनमात्रस्यकर्तव्यत्वोक्तिः ॥ १ ॥ तद्वचनश्राविणाक बन्धनतयोर्भक्षणोद्यमेताभ्यांतदुजयोश्छेदनं ॥२॥ ततोभुविपतितेनतेन तौप्रतितत्तत्वप्रक्षे लक्ष्मणेनतंप्रतिसीताहरणान्तनि जवृत्तान्तकथनपूर्वकं तत्स्वरूपप्रश्रेनसहकबन्धसादृश्यप्रासिकारणप्रश्नः ॥ ३ ॥ तौ तु तत्र स्थेितौ दृष्ट्रा भ्रातरौ रामलक्ष्मणौ । बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत् ।। १ ।। तिष्ठतः किंनु मां दृष्टा क्षुधार्त क्षत्रियर्षभौ । आहारार्थ तु संदिष्टौ दैवेन गतचेतसौ ।। २ ।। तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा । उवाचार्ति समापन्नो विक्रमे कृतलक्षणः ।। ३ ।। त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः ॥ तस्मादसिभ्यामस्याशु बाहू छिन्दावहै गुरू ।। ४ ।। भीषणोयं महाकायो राक्षसो भुजविक्रम ।। लोकं ह्यतिजितं कृत्वा ह्यावां हन्तुमिहेच्छति ।। ५ । निश्रेष्टानां वधो राजन्कुत्सितो जगतीपतेः ।। क्रतुमध्योपनीतानां पशूनामिव राघव ।। ६ ।। एतत्सञ्जल्पितं श्रुत्वा तयोः कुद्धस्तु राक्षसः । विदार्यास्यं तदा रौद्रस्तौ भक्षयितुमारभत् ॥ ७ ॥ ततस्तौ देशकालज्ञौ खङ्गाभ्यामेव राघवौ । अच्छिन्दतां सुंसंहृष्टौ बाहू तस्यांसदेशैतः ॥ ८ ॥ दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः । चिच्छेद् रामो वेगेन सव्यं वीरैस्तु लक्ष्मणः ।। ९ ।। रत्रमेखलाख्याने आरण्यकाण्डव्याख्याने एकोन- | निश्चेष्टानामिति । निश्चेष्टानां प्रतीकाराशाक्तानां । सप्ततितमः सर्गे ६९ जगतीपतेः क्षत्रियस्य । क्रतुमध्योपनीतानां निश्चेष्टा नामित्यस्मिन्नर्थे प्रयुक्तं । “पर्येन्निकृतानारण्यानुत्सृ अथ कबन्धस्य बाहुच्छेदेन पूर्वजन्मस्मृतिरुच्यते |जन्यहिंसायै” इत्युक्तरीत्या अश्वमेधक्रतावुपनीताना सप्ततितमे । परिक्षिप्तौ परिवेष्टितौ ॥ १ ॥ क्षुधार्त मारण्यपशूनां वधः कुत्सित एव ।। ६ । तयोरेतत् मांदृष्टा भीतौ किंनुतिष्ठतः व्यर्थमेव नतुजीवितापत्प | संजल्पितं श्रुत्वा भक्षयितुमारभत् हस्ताभ्यामाकृष्टवा रिहारइत्यर्थः । यतो गतचेतसौयुवां मे दैवेनाहारार्थ नित्यर्थः ।। ७ ॥ सुसंहृष्टौ कदलीकाण्डवत्सुखच्छेद् संदिष्टौ ।। २ । कृतलक्षणः कृतोद्योग: ।। ३ । पुरा आदत्ते आदास्यतीत्यर्थः ।। ४ । भुजयोरेव विक्रमो नादिति भावः ।। ८ । दक्षिण: समर्थः । असक्तं यस्य स तथा । लोकं जनं । अतिजितं अत्यन्तजितं | अप्रतिबन्धं यथाभवतितथा । रामदक्षिणपार्धगमनं ॥ ५ ॥ भुजच्छेदनमात्रकर्तव्यंनतुमारणमित्याह-|लक्ष्मणस्य । अत उभयोर्दक्षिणसव्यपार्श्वप्राप्तिः ॥९ ॥ ती० वस्तुततु-हेक्षत्रियर्षभौ युवांदैवेनाहारार्थसंदिष्टौकिं । ममेतिशेषः । गतचेतसौकिं तादृशौनभवतः । अतः क्षुधार्त मांदृष्टा किंतिष्ठतः । गच्छतमितिशेषः । इत्यब्रवीदितिपूर्वेणसंबन्धः । शि० क्षुधार्तमांदृष्टादैवेनाहारार्थसंदिष्टौ । अतःकिमर्थति ष्ठतः ॥ २ ॥ ती० अस्यहननमेवयुक्तमित्याकांक्षायामाह-निश्चेष्टानामिति । निश्चेष्टानां अकृतविक्रमाणां । वघः कुत्सितः अयुक्तइत्यर्थः । क्रतुमध्यापनीतानां क्रतुमध्यादन्यत्रनीतानां । क्रतुबाह्यानां क्रत्वनङ्गभूतानामितियावत् ॥ ति० क्रतुमध्यंप्राप्तानां पशूनांवधइव । सयथाखर्गफलदोपि शास्त्रविहितोपि कुत्सितः । साङ्खयपातञ्जलाद्युक्तरीत्या धर्मजनकखालोकदृष्टयाचकुत्सितः । एतेन तद्वधस्यापीषत्पापफलदता सूचिता । केचित्तु कतुमध्यापनीतानामितिपाठं श्रद्धाजाज्येनकल्पयित्वा क्रतुमध्यादन्यत्रनीताना मितिव्याचक्षते। स० क्रतुमध्योपनीतानां पशूनांवधः कलिकाले प्रायस्तद्विधानाज्ञत्वाछोकानांयथाकुत्सितः पिष्टपशोरेवहिंस्यत्वेन भारताद्युत्तेः । अथवा क्रतुमध्ये तद्धननाकृतदिने ॥ ६ ॥ ति० दक्षिणः समर्थः दक्षिणपार्श्वस्थोवा ॥ ९ ॥ [पा० ] १ क. सतौतत्र. २ ख. ड. झ. ट. स्थितो. ३ ड. तिष्ठतं. ४ ड. झ. हतचेतसौ . च. ट. हतचेतनौ. घ. छ ज. गतचेतनौ. ५ घ. ड. झ. ट. कृतनिश्चयः. ६ ख. ग. महाबाहूराक्षसो. ७ ख. ह्यपजितं. ८ ख. ग. घ. च. छ. ज. जगतीपते. ९ क. कुद्धस्स. १० ख. तौरौद्रः. ग. ड-ट, ततोरौदंतं. ११ ट. तुसंहृष्टौ. १२ ख. ग. ड.–ट, देशयोः १३ च. छ. ज. धीरसुतु