पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ श्रीमद्वाल्मीकिरामायणम् ततः स्थूलशिरा नाम महर्षिः कोपितो मया ।। संचिन्वन्विविधं वन्यै रूपेणानेन धर्षितः ॥ ३ ॥ तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना । एतदेव नृशंसं ते रूपमस्तु विगर्हितम् ॥ ४ स मया याचितः कुद्धः शापस्यान्तो भवेदिति । अभिशापकृतस्येति तेनेदं भाषितं वचः ५ ॥ यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने । तदा त्वं प्राप्स्यसे रूपं खमेव विपुलं शुभम् ॥६ श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण ।। ईन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे ।। ७ । अहं हि तपसोग्रेण पितामहमतोषयम् ।। दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोस्पृशत् ॥ ८ दीर्घमायुर्मया प्राप्त किं मे शक्रः करिष्यति । इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम् ।। ९ तस्य बाहुप्रमुत्तेन वत्रेण शैतपर्वणा ।। सेक्थिनी चैव मूर्धा च शरीरे संप्रवेशितम् ।। १ स मया याच्यमानः सन्नानयद्यमसादनम् । पितामहवचः सत्यं तदस्त्विति ममाब्रवीत् ।। ११ । अनाहारः कथं शक्तो भगैसक्थिशिरोमुखः वजेणाभिहतः कालं सुदीर्घमपि जीवितुम् ।। १२ । एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ दादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत् ॥ १३ ॥ सोहं भुजाभ्यां दीर्घभ्यां संकृष्यामिन्वनेचरान् । सिंहँद्विपमृगव्याघ्रान्भक्षयामि समन्ततः ॥१४ स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः ॥ छेत्स्यते समरे बाहू तदा खर्ग गमिष्यसि ॥१५ । कृत्वा परिगृह्य ततस्ततः तत्रतत्र। ऋषीन् त्रासयामि | अज्ञानं ॥८॥ तदेवाह-दीर्घमिति ॥९ । शतपर्वणा अत्रासयं ॥२॥ विविधं वन्यं संचिन्वन् स्थूलशिराः | शतधारेण । सक्थिनी पृष्ठास्थिफलके शरीरे मध्यदेहे धर्षितः अपहृतवन्यः । तेन कोपितश्च ।। ३ । एवं- | उद्रभागे सक्झेोः प्रवेशनं उरोभागे मूत्रैः प्रवेशनं विधं मे रूपं प्रेक्ष्य घोरशापाभिधायिना तेन ऋषिणा | संप्रवेशितमित्यत्र नृशंसं गर्हितं एतदेव रूपं ते अस्त्वित्यहमुक्त नपुंसकपरिशेषत्वमेकवद्भ अभिशापशब्देन तन्निमित्तंधर्षणंलक्ष्यते । मद्धर्षणकृ- |मारयेति प्राथ्र्यमानः । यमसादनं नानयत् मृतिं न तस्य शापस्यान्तोभवेदिति स मया याचितः प्रार्थितः |प्रापितवान् । कुत इत्यत्राह-पितामहेति । तत् पूर्वोक्तं इति हेतोः तेन मयैवं याचितेन । इदं वक्ष्यमाणं दीर्घयुर्विषयकं पितामहवचः सत्यमस्त्विति मम मह्य वचो भाषितं ।। ५ । तदेवाह-यदेति ॥ ६ ॥ तर्हि अब्रवीत् न त्वां मारयामीत्यब्रवीदित्यर्थः॥११॥ अना कबन्धरूपप्राप्तिः केन हेतुनेत्यत्राह-श्रियेति । मामिति शेषः । एवं एवंविधं । रणाजिरे रणाङ्गणे हार इत्यादिश्लोकद्वयमेकान्वयं । अनाहारः सन् सुदीर्घ इन्द्रेणयोढुंतव कुत:सामथ्यै तत्राह-अहं हीति । |काल कथ जावतु शक्त भग्रसक्थिशिरोमुखत्व ऋषिदत्तघोराकारप्राप्त्यनन्तरं उग्रेण तपसा पिताम- | मनाहारत्वे हेतु बाहू प्रादात् अास्यमकल्पयत्। हमतोषयं । स्वकुलशत्रोरिन्द्रस्य जयायेत्यर्थः । विभ्रम १२-१३॥ संकृष्य आकृष्य ।॥१४॥-स मामित्यनेन [ आरण्यकाण्डम् ३ ४४

स० अभिशापकृतस्य मत्कृतप्रधर्षणादिनिमित्तकस्य शापस्यान्तःपरिहारोभवेदिति । समयायाचितइत्येकंपदं समये शापा नन्तरकाले आयाचितोयखेनेदंवचोभाषितमित्यन्वय ति० तदाखं विपुलं उत्तमं श्रियाविराजिर्तरूपंप्राप्स्यसेइति तेनभाषितमितिसंबन्ध एवंवृत्तं मांदनोःपुत्रं विद्धीत्यन्वय ‘श्रियाविराजितंपुत्रंदर्नुवंविद्धिलक्ष्मण र । तदा श्रियाः श्रीनाम्रोदानवस्य पुत्रं दनुनामानमित्यर्थः । ती० श्रियइति । श्रियः श्रिया विराजितं दनोःपुत्रंविद्धि । यद्वा दनी दनुवंशजस्य । श्रियः श्रीनान्नःपुत्रं विद्धि । मामितिशेष दनुर्नामश्रियःपुत्रः शापाद्राक्षसतांगत इतिकिष्किन्धाकाण्डे याच्यमान [ पा०] १ ड ट. इन्द्रशापात्. २ ख. प्रादान्मानोमांचतदाऽस्पृशतू. ३ ख. विमुत्तेन. च. छ, ज. प्र युक्तन. ४ ख नतपर्वणा. ५ ग. ड ट. सक्थिनीचशिरश्चैव. ६ घ. भन्नस्कन्धशिरोधरः. छ. अ. भझस्कन्धशिरोमुख ट. तदाचास्यंच. ८ घ. च. छ. ज. ज• समाकृष्यवनेचरान्. ड. झ. ट. संक्षिप्यास्मिन्. ख. विकृष्यास्मिन्. ९ ड. झ. न, ट सिंहद्वीपि