पृष्ठम्:वाल्मीकिरामायणम्-अरण्यकाण्डम्.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगेः ७५ ] श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम् । हँदये हि नरव्याघ्र शुभमाविर्भविष्यति ॥ ६ ॥ तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम् ।। ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते ॥ ७॥ यस्मिन्वसति धर्मात्मा सुग्रीवोंशुमतः सुतः । नित्यं वालिभयॉत्रस्तश्चतुर्भिः सह वानरैः । । ८ ॥ अॅभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम् । तदधीनं हि मे सौम्य सीतायाः परिमार्गणम् ॥ ९ ॥ एँवं बुवाणं “तं धीरं रामं सौमित्रिरब्रवीत् । गच्छावस्त्वरितं तत्र ममापि त्वरते मनः ॥ १० ॥ आश्रमातु ततस्तस्मान्निष्क्रम्य स विशांपतिः । आजगाम ततः पम्पां लक्ष्मणेन संहाभिभूः ॥११॥ स ददर्श ततः पुण्यामुदारजनसेविताम् ॥ नानादुमलताकीर्णा पम्पां पानीयवाहिनीम् ॥ १२ ॥ पदैः सौगन्धिकैस्ताम्रां शुकां कुमुदमण्डलैः ॥ नीलां कुवलयोद्धाटैर्बहुवण कुथामिव ॥ १३ ॥ स तामासाद्य वै रामो दूरादुदकवाहिनीम् ॥ मतङ्गसरसं नाम हुदै समवगाहत ॥ १४ ॥ अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम् । पुष्पिताम्रवणोपेतां बर्हिणोदुष्टनादिताम् ॥ १५ ॥ ॥ ५ ॥ हृद्य इत्यर्धमेकं । शुभं शुभस्मरणं ।। ६ ॥ | आम्रवणं चूतवनं। बहिणोदुष्टं मयूरशब्दः तेन नादितां तदित्यादिश्लोकद्वयं । अंशुमतः सूर्यस्य ।। ७ -८ ।॥ | संजातनादां। तिलकैः क्षुरकवृक्षः। बीजपूरैः दाडिमैः । मे सीताया इत्यन्वय ॥ ९ । धीरं कृतधैर्यमित्यर्थः |धवैः धवाख्यैर्तृक्षविशेषः । शुक्रुदुमैः अर्जुनवृक्षः । ॥१०॥ ततः अनन्तरं । विशां प्रजानां पतिः । ततः | करवीरैः प्रसिद्वैः। पुन्नागैः तुङ्गवृक्षः । मालतीति माल तत्र मार्गे । अभिभवतीत्यभिभूः अभिभावक इत्यर्थः । तीगुल्मैः कुन्दगुल्मैश्धत्यन्वयः । भाण्डीरैः वटैः । शत्रूणामित्यर्थसिद्धं । प्रभुरित्यपिपाठ ॥ ११ ॥ सद्- | निचुलैः वचूलैः। सप्तपणैः विषमच्छद्वृक्षः । अति दर्शतःपुण्यामित्यादी द्वौ श्लोकैौ । उदारजनाः श्रेष्ठ-|मुक्तकैः नेमिवृझैः । भूषितां शोभितां । अतएव जनाः मुनिप्रभृतयः । पानीयवाहिनीं पानार्हशीतल-|प्रमदामिव स्थितां । सर्वतः चतुर्दिक्प्रदेशेपि । कोय खादुजलवतीमित्यर्थः । सैौगन्धिकैः कहारैः। कुवल-|ष्टिकै: टिट्टिभाख्यै:पक्षिविशेषैः । अर्जुनकैः पक्षिवि योद्धाटैः कुवलयसमूहैः । कुथा चित्रकम्बलं ददर्श |शेषेः । शतपत्रैः दार्वाघाटै । कीरैकैः शुकैः । दूरादिति बोध्यं । अग्र इत्यनुवादात् ।। १२-१३ ।॥ | अव्यौ सुसमाहितौ व्याकुलत्वरहितौ । प्रत्युत उदकवाहिनींतां दूरादासाद्य मतङ्गसरसंनाम मतङ्ग- | सावधानौ चेत्यर्थः । राघवौ अरविन्दोत्पलवतीमि सरसमितिं प्रसिद्धे | * अनोइमाय:सरसांजातिसं. | त्यादिविशेषिताम् । तिलकादिभिवृक्षेर्भूषितां अतएव ज्ञयोः” इति टचू समासान्तः । हृदं पम्पासमापस्थ | प्रमदामिव स्थितां पम्पां सर्वतःसमीक्षमाणौ तत सरः । समवगाहत सस्रौ । पुण्यतीर्थत्वादिति भावः |पुष्पाढ्यं सर्वतो विपुलदुमं कोयष्टिकादिभिर्विहगैर्ना १४॥ दूरतः पम्पादर्शनमनुवदंस्तत्तीरवनदर्शनमाह | दितै अन्यैःशकुनैश्वयुतं सरसः पम्पाया:संबन्धि षङ्गभिः । अरविन्दं रक्ताब्जं । पदैः सितपौः | | तद्वनंच पश्यन्तावेव सन्तौ अव्यग्रौ सुसमाहितौ च स० वालिनोभयं आतयतिगमयतीति वालिभयात् अहं अभिखरे ॥ ८-९ ॥ ति० पानीयवाहिनीं पानातिमधुरसुशी तनिर्मलजलवाहिनीं । अनेन पंपा नदीतिलभ्यते । वाहिनीमित्यस्य धारिणीमित्यर्थोवा । मतङ्गसरसमित्यकारान्तः । तच पंपायामेवप्रदेशभेदो गङ्गायांमणिकर्णिकेव ॥ १४ ॥ [पा०] १ घ. हृदयेऽपि. च. छ. ज. अ. निश्चितंहिनरव्याघ्र. घ. ड.झ. ट. हृदयेमे. २ छ.ज. अ. शुभमाशुभविष्यति ३ ग. घ. गिरिर्यस्या. ४ ख. छ. भयत्रस्तः. ५ ड. झ. ट. अर्हत्वरे. ६ ड. झ. ट. मेकार्य. ग. यत्सौम्य. ७ क. ख. घ ट. इति. ८ क. ड. झ. ट. तंवीरंसौमित्रिरिदमब्रवीत्, च. छ. ज. अ. काकुत्स्थंसौमित्रिरिदमब्रवीत्, घ. तंरामंसैौमित्रिरिदम ब्रवीत्. ग. तंवीरैरामं. ९ ग. त्वरितं. १० ग. न्निर्गलच. ११ ख. ग. ड. ज.-ट. सहप्रभुः. १२ सददर्शतःपुण्यामिति श्लोकमारभ्य आसर्गसमाप्तिविद्यमानेषुश्लोकेषुकेषांचित्पौर्वापर्य. केषांचिदानुपूर्वीभेिदः, केषांवित्र्यूनाधिकभावश्च. झ. ज. ट पाठेषुदृश्यते. १३ ग. छ. ज. कुवलयैजतैः. १४ ड. झ. ज. ट. दूरात्पानीयवाहिनीं. ख. आरादुदक. वा. रा. ११९