विष्णुपुराणम्/पञ्चमांशः/अध्यायः २४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्व्वभूतानामनादिर्भगवान हरिः ।। ५-२४-१ ।।

यथाभिवाञ्छितान् दिव्यान् गच्छ लोकान् नरेखर ।
अव्याहतपरैश्वर्य्यो मतप्रसादोपबुं हितः ।। ५-२४-२ ।।

भुक्त्वा भोगान् महादिव्यान् भविष्यसि महाकुले ।
जातिस्मरो मत्प्रसादात ततो मोक्षमवाप्स्यसि ।। ५-२४-३ ।।

इत्युक्तः प्रमिपत्येशं जगतामच्युतं नृपः ।
गुहामुखाद् विनिष्कान्तो ददृशे सोऽल्पकान् नरान ।। ५-२४-४ ।।


ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं नृपस्तपः ।
नरनारायणस्थानं प्रययौ गन्धमादनम् ।। ५-२४-५ ।।

कृष्णोऽपि घातयित्वारिमुपायेन हि तदूबलम् ।
जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्जवलम् ।। ५-२४-६ ।।

आनीय चोग्रसेनाय द्रारवत्यां न्यवेदयत् ।
पराभिभवनिः शङ्क बभूव च यदोः कुलम् ।। ५-२४-७ ।।

बलदेवोऽपि मैत्रेय! प्रशान्ताखिलविग्रह- ।
ज्ञातिसन्दर्शनोतूकण्ठः प्रययौ नन्दगौकुलम् ।। ५-२४-८ ।।

ततो गोपीश्व गोपांश्व यथापूर्व्वममित्रजित् ।
तथैवाभ्यवदत् प्रेमूणा बहुमानपुरःसरम् ।। ५-२४-९ ।।

कैश्वापि सम्परिष्वक्तः कांश्वित् स परिषस्वजे ।
हास्यञ्चक समं कैश्विदू गोपैर्गोपीजनैस्तथा ।। ५-२४-१० ।।

प्रियाणयनेकान्यवदन् गोपास्तत्र हलायुधम् ।
गोप्यश्व प्रे मकुपिताः प्रोचुः सेर्ष्यमथापराः ।। ५-२४-११ ।।

गोप्यः पप्रच्छुरपरा नागरीजनवल्लभः ।
कज्विदास्ते सुखं कृष्णश्वलत्प्र मलवात्मकः ।। ५-२४-१२ ।।

अस्मच्चेष्टामुपहसन् कज्विन्न पुरयोताम् ।
सौभाग्यमानमधिकं करोति करोति क्षणसौह्टदः ।। ५-२४-१३ ।।

कज्वित् स्मरति नः कृष्णो गातानुगमन कलम् ।
अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ।। ५-२४-१४ ।।

अथवा कि तदालापरपरा क्रियतां कथा ।
तस्यास्माभिर्विना तेन विनास्माकं भविष्यति ।। ५-२४-१५ ।।

पिता माता तथा भ्राता भर्त्ता बन्धुजनश्व किम् ।
न त्यक्तस्ततूकृतेऽस्माभिरकृतज्ञध्वजो हि सः ।। ५-२४-१६ ।।

तथापि क्वचिदालापमिहागमनसंश्रयम् ।
करोति कृष्णो वक्तव्यं भवताकृष्ण नानृतम् ।। ५-२४-१७ ।।

दामोदरोऽसौ गोविन्दः पुरस्त्रीन्यस्तमानसः ।
अपेतप्रीतिरस्मासु दुर्द्दर्शः प्रतिभाति नः ।। ५-२४-१८ ।।

आमन्त्रितः स कृष्णोति पुनर्दामोदरेति च ।
जहसुः सुस्वर गोप्यो हरिणा ह्टतचेतसः ।। ५-२४-१९ ।।

सन्देशैः साममधुरैः प्रमगर्भैरगर्व्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ।। ५-२४-२० ।।

गोपैश्व पूर्व्ववदू रामः परिहासमनोरमाः ।
कथाश्वकार रेमे च सह तैर्व्रजभूमिषु ।। ५-२४-२१ ।।