विष्णुपुराणम्/पञ्चमांशः/अध्यायः २४

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

श्रीपराशर उवाच
इत्थंस्तुतस्तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्वभूतानामनादिनिधनो हरिः ॥ ५,२४.१ ॥
श्रीभगवानुवाच
यथाभिवाञ्छितान्दिव्यान्गच्छलोकान्नराधिप ।
अव्याहतपरैश्वर्यो मत्प्रसादोपबृंहितः ॥ ५,२४.२ ॥
भुक्त्वा दिव्यन्महा भोगान्भविष्यसि महाकुले ।
जातिस्मरो मत्प्रसादात्ततोमोक्षमवाप्स्यसि ॥ ५,२४.३ ॥
श्रीपराशर उवाच
इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः ।
गुहामुखाद्विनिष्क्रान्ततःस ददर्शाल्पकान्नरान् ॥ ५,२४.४ ॥
ततः कलियुगं मत्वा प्राप्तं तप्तुं नृपस्तपः ।
नरनारायणस्थानं प्रययौ गन्धमादनम् ॥ ५,२४.५ ॥
कृष्णोपि घातयित्वारिमुपायेन हि तद्वलम् ।
जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्ज्वलम् ॥ ५,२४.६ ॥
आनीय चोग्रसेनाय द्वारवत्वां न्यवेदयत् ।
पराभिभवनिः शङ्कं बभूव च यदोः कुलम् ॥ ५,२४.७ ॥
बलदेवोऽपि मैत्रेय प्रशान्ताखिलविग्रहः ।
ज्ञातिदर्शनसोत्कण्ठः प्रययौ नन्दगोकुलम् ॥ ५,२४.८ ॥
ततो गोपाश्च गोप्यश्च यथा पूर्वममित्रजित् ।
तथैवाभ्यवदत्प्रम्णा बहुमानपुरःसरम् ॥ ५,२४.९ ॥
स कैश्चित्संपरिष्वक्तः कांश्चिच्च परिषस्वजे ।
हास्यं चक्रे समं कैश्चिद्गोपैर्गोपीजनैस्तथा ॥ ५,२४.१० ॥
प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् ।
गोप्यश्च प्रेमकुपिताः प्रोचुःसेर्ष्यमथापराः ॥ ५,२४.११ ॥
गोप्यः पप्रच्छुरपरा नागरीजनवल्लभम् ।
कच्चिदास्ते सुखं कृष्णश्चलप्रेमलवात्मकः ॥ ५,२४.१२ ॥
अस्मच्चेष्टामपहसन्न कच्चित्पुरयोषिताम् ।
सौभाग्यमान मधिकं करोति क्षणसौहृदः ॥ ५,२४.१३ ॥
कच्चित्स्मरति नः कृष्णो गीतानुगमनं कलम् ।
अप्यसौ मातरं द्रष्टु सकृदप्यागमिष्यति ॥ ५,२४.१४ ॥
अथ वा किं तदालापैः क्रियन्तामपराः कथाः ।
यस्यास्मभिर्विना तेन विनास्माकं भविष्यति ॥ ५,२४.१५ ॥
पिता माता तथा भ्राता भर्ता बन्धुजनश्च किम् ।
संत्यक्तस्तत्कृतेस्माभिरकृतज्ञध्वजो हि सः ॥ ५,२४.१६ ॥
तथापि कच्चिदालापमिहागमनसंश्रयम् ।
करोति कृष्णो वक्तव्यं भवता राम नानृतम् ॥ ५,२४.१७ ॥
दामोदरोऽसौ गोविन्दः पुरस्त्रीसक्तमानसः ।
अपेतप्रीतिरस्मासु दुर्दर्शः प्रतिभाति नः ॥ ५,२४.१८ ॥
आमन्त्रितश्च कृष्णेति पुनर्दामोदरेति च ।
जहसुःसस्वरं गोप्यो हरिणा हृतचेतसः ॥ ५,२४.१९ ॥
संदेशैः साममधुरैः प्रेमगर्भैरगर्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥ ५,२४.२० ॥
गोपैश्च पूर्ववद्रामः परिहासमनोहराः ।
कथाश्चकार रेमे च सह तैर्व्रजभूमिषु ॥ ५,२४.२१ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे चतुर्विंशोध्यायः (२४)

इत्थं स्तुतस्तदा तेन मुचुकुन्देन धीमता ।
प्राहेशः सर्व्वभूतानामनादिर्भगवान हरिः ।। ५-२४-१ ।।

यथाभिवाञ्छितान् दिव्यान् गच्छ लोकान् नरेखर ।
अव्याहतपरैश्वर्य्यो मतप्रसादोपबुं हितः ।। ५-२४-२ ।।

भुक्त्वा भोगान् महादिव्यान् भविष्यसि महाकुले ।
जातिस्मरो मत्प्रसादात ततो मोक्षमवाप्स्यसि ।। ५-२४-३ ।।

इत्युक्तः प्रणिपत्येशं जगतामच्युतं नृपः ।
गुहामुखाद् विनिष्कान्तो ददृशे सोऽल्पकान् नरान ।। ५-२४-४ ।।


ततः कलियुगं ज्ञात्वा प्राप्तं तप्तुं नृपस्तपः ।
नरनारायणस्थानं प्रययौ गन्धमादनम् ।। ५-२४-५ ।।

कृष्णोऽपि घातयित्वारिमुपायेन हि तद्बलम् ।
जग्राह मथुरामेत्य हस्त्यश्वस्यन्दनोज्जवलम् ।। ५-२४-६ ।।

आनीय चोग्रसेनाय द्रारवत्यां न्यवेदयत् ।
पराभिभवनिःशङ्क बभूव च यदोः कुलम् ।। ५-२४-७ ।।

बलदेवोऽपि मैत्रेय! प्रशान्ताखिलविग्रहः ।
ज्ञातिसन्दर्शनोत्कण्ठः प्रययौ नन्दगौकुलम् ।। ५-२४-८ ।।

ततो गोपीश्व गोपांश्व यथापूर्व्वममित्रजित् ।
तथैवाभ्यवदत् प्रेम्णा बहुमानपुरःसरम् ।। ५-२४-९ ।।

कैश्वापि सम्परिष्वक्तः कांश्वित् स परिषस्वजे ।
हास्यञ्चक समं कैश्विद् गोपैर्गोपीजनैस्तथा ।। ५-२४-१० ।।

प्रियाण्यनेकान्यवदन् गोपास्तत्र हलायुधम् ।
गोप्यश्व प्रेमकुपिताः प्रोचुः सेर्ष्यमथापराः ।। ५-२४-११ ।।

गोप्यः पप्रच्छुरपरा नागरीजनवल्लभः ।
कज्विदास्ते सुखं कृष्णश्वलत्प्र मलवात्मकः ।। ५-२४-१२ ।।

अस्मच्चेष्टामुपहसन् कज्विन्न पुरयोताम् ।
सौभाग्यमानमधिकं करोति करोति क्षणसौह्टदः ।। ५-२४-१३ ।।

कज्वित् स्मरति नः कृष्णो गातानुगमन कलम् ।
अप्यसौ मातरं द्रष्टुं सकृदप्यागमिष्यति ।। ५-२४-१४ ।।

अथवा कि तदालापरपरा क्रियतां कथा ।
तस्यास्माभिर्विना तेन विनास्माकं भविष्यति ।। ५-२४-१५ ।।

पिता माता तथा भ्राता भर्त्ता बन्धुजनश्व किम् ।
न त्यक्तस्ततूकृतेऽस्माभिरकृतज्ञध्वजो हि सः ।। ५-२४-१६ ।।

तथापि क्वचिदालापमिहागमनसंश्रयम् ।
करोति कृष्णो वक्तव्यं भवताकृष्ण नानृतम् ।। ५-२४-१७ ।।

दामोदरोऽसौ गोविन्दः पुरस्त्रीन्यस्तमानसः ।
अपेतप्रीतिरस्मासु दुर्द्दर्शः प्रतिभाति नः ।। ५-२४-१८ ।।

आमन्त्रितः स कृष्णोति पुनर्दामोदरेति च ।
जहसुः सुस्वर गोप्यो हरिणा ह्टतचेतसः ।। ५-२४-१९ ।।

सन्देशैः साममधुरैः प्रमगर्भैरगर्व्वितैः ।
रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ।। ५-२४-२० ।।

गोपैश्व पूर्व्ववदू रामः परिहासमनोरमाः ।
कथाश्वकार रेमे च सह तैर्व्रजभूमिषु ।। ५-२४-२१ ।।