विष्णुपुराणम्/पञ्चमांशः/अध्यायः ९

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

श्रीपराशर उवाच
तस्मिन्रासभदैतेये सानुगे विनिपातिते ।
सौम्यं तद्गोपगोपीनां रम्यं तालवनं बभौ ॥ ५,९.१ ॥
ततस्तौ जातहर्षौ तु वसुदेवसुतावुभौ ।
हत्वा धेनुकदैतेयं भाण्डीरवटमागतौ ॥ ५,९.२ ॥
क्ष्वेलमानौ प्रगायन्तौ विचिन्वन्तौ च पादपान् ।
चारयन्तौ च गा दूरे व्याहरन्तौ च नामभिः ॥ ५,९.३ ॥
निर्योगपाशस्कन्धौ तौ वनमालाविभूषितौ ।
शुशुभाते महात्मानौ बालशृङ्गाविवर्षभौ ॥ ५,९.४ ॥
सुवर्णाञ्जनचूर्णाभ्यां तौ तदा रूषितांबरौ ।
महेन्द्रायुधसंयुक्तौ श्वेतकृष्णाविवांबुदौ ॥ ५,९.५ ॥
चेरतुर्लौकसिद्धाभिः क्रीडाभिरितरेतरम् ।
समस्तलोकनाथानां नाथभूतौ भुवं गतौ ॥ ५,९.६ ॥
मनुष्यधर्माभिरतौ मानयन्तौ मनुष्यताम् ।
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥ ५,९.७ ॥
ततस्त्वान्दोलिकाभिश्च नियुद्धैश्च महाबलौ ।
व्यायामं चक्रतुस्तत्र क्षेपणीयैस्तथाश्मभिः ॥ ५,९.८ ॥
तल्लिप्सुरसुरस्तत्र ह्युभयो रममाणयोः ।
आजगाम प्रलंबाख्यो गोपवेषतिरोहितः ॥ ५,९.९ ॥
सोऽवगाहत निःशङ्कस्तेषां मध्यममानुषः ।
मानुषं वपुरास्थाय प्रलंबो दानवोत्तमः ॥ ५,९.१० ॥
तयोशिछ्द्रान्तरप्रेप्सुरविषह्यममन्यत ।
कृष्णं ततो रौहिणेयं हन्तुं चक्रे मनोरथम् ॥ ५,९.११ ॥
हरिणाक्रीडनं नाम बालक्रीडनकं ततः ।
प्रकुर्वन्तो हि ते सर्वे द्वौद्वौ युगपदुत्थितौ ॥ ५,९.१२ ॥
श्रीदाम्ना सह गोविन्दः प्रलंबेन तथा बलः ।
गोपालौरपरैश्चान्ये गोपालाः पुप्लुवुस्ततः ॥ ५,९.१३ ॥
श्रीदामानं ततः कृष्णः प्रलंबं रोहिणीसुतः ।
जितवान्कृष्णपक्षीयैर्गोपैरन्ये पराजिताः ॥ ५,९.१४ ॥
ते वाहयन्तस्त्वन्योन्यं भाण्डीरं वटमेत्य वै ।
पुनर्निववृतुः सर्वे येये तत्र परिजिताः ॥ ५,९.१५ ॥
संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।
नभःस्थलं जगामाशु सचन्द्र इव वारिदः ॥ ५,९.१६ ॥
असहन्रौहिणेयस्य स भारं दानवोत्तमः ।
ववृधे स महाकायः प्रावृषीव बलाहकः ॥ ५,९.१७ ॥
संकर्षणस्तु तं दृष्ट्वा दग्धशैलोपमाकृतिम् ।
स्रग्दामलंबाभरणं मकुटाटोपमस्तकम् ॥ ५,९.१८ ॥
रौद्रं शकटचक्राक्षं पादन्यास चलत्क्षितिम् ।
अभीतमनसा तेन रक्षसा रोहिणीसुतः ।
ह्रियमाणस्ततः कृष्णमिदं वचनमब्रवीत् ॥ ५,९.१९ ॥
कृष्णाकृष्ण ह्रियाम्येष पर्वतोदग्रमूर्तिना ।
केनापि पश्य दैत्येन गोपालच्छद्मरूपिणा ॥ ५,९.२० ॥
यदत्र सांप्रतं कार्यं मया मधुनिषूदन ।
तत्कथ्यतां प्रयात्येष दुरात्मातित्वरान्वितः ॥ ५,९.२१ ॥
श्रीपराशर उवाच
तमाह रामं गोविन्दः स्मितभिन्नोष्ठसंपुटः ।
महात्मा रौहिणेयस्य बलवीर्यप्रमाणवित् ॥ ५,९.२२ ॥
श्रीकृष्ण उवाच
किमयं मानुषो भावो व्यक्तमेवावलंब्यते ।
सर्वात्मन् सर्वगुह्यानां गुह्यगुह्यात्मना त्वया ॥ ५,९.२३ ॥
स्मराशेषजगद्बीजकारणं कारणाग्रज ।
आत्मानमेकं तद्वच्च जगत्येकार्णवे च यत् ॥ ५,९.२४ ॥
किं न वेत्सि यथाहं च त्वं चैकं कारणं भुवः ।
भारावतारणार्थाय मर्त्यलोकमुपागतौ ॥ ५,९.२५ ॥
नभश्शिरस्तेंबुवहाश्च केशाः पादौ क्षितिर्वक्त्रमनन्तवह्नि ।
सोमो मनस्ते श्वसितं समीरणो दिशश्चतस्रोऽव्यय बाहवस्ते ॥ ५,९.२६ ॥
सहस्रवक्त्रो भगवान्महात्मा सहस्रहस्ताङ्घ्रिशरीरभेदः ।
सहस्रपद्मोद्भवयोनिराद्यःसहस्रशस्त्वां मुनयो गृणन्ति ॥ ५,९.२७ ॥
दिव्यं हि रूपं तव वेत्ति नान्यो देवैरशेषैरवताररूपम् ।
तदर्च्यते वेत्सि न किं यदन्ते त्वय्येव विश्वं लयमभ्युपैति ॥ ५,९.२८ ॥
त्वया धृतेयं धरणी बिभर्ति चराचरं विश्वमनन्तमूर्ते ।
कृतादिभेदैरज कालरूपो निमेषपूर्वो जगदेतदत्सि ॥ ५,९.२९ ॥
अत्तं यथा बाडववह्निनांबु हिमस्वरूपं परिगृह्य कास्तम् ।
हिमाचले भानुमतोंशुसंगाज्जलत्वमभ्येति पुनस्तदेव ॥ ५,९.३० ॥
एवं त्वया संहरणेऽत्तमेतज्जगत्समस्तं त्वदधीनकं पुनः ।
तवैव सर्गाय समुद्यतस्य जगत्त्वमभ्येत्यसुकल्पमीश ॥ ५,९.३१ ॥
भवानहं च विश्वात्मन्नेकमेव च कारणम् ।
जगतोस्य जगत्यर्थे भेदेनावां व्यवस्थितौ ॥ ५,९.३२ ॥
तत्स्मर्यताममेयात्मस्त्वयात्मा जहि दानवम् ।
मानुष्यमेवावलंब्य बन्धूनां क्रियतां हितम् ॥ ५,९.३३ ॥
श्री पराशर उवाच
इति संस्मारितो विप्र कृष्णेन सुमहात्मना ।
विहस्य पीडयामास प्रलंबं बलवान्बलः ॥ ५,९.३४ ॥
मुष्टिना सोहनन्मूर्ध्नि कोपसंरक्तलोचनः ।
तेन चास्य प्रहारेण बहिर्याते विलोचने ॥ ५,९.३५ ॥
स निष्कासितमस्तिष्को मुखाच्छोणितमुद्वमन् ।
निपपात महीपृष्ठे दत्य वर्यो ममार च ॥ ५,९.३६ ॥
प्रलंबं निहतं दृष्ट्वा बलेनाद्भुतकर्मणा ।
प्रहृष्टास्तुष्टुवुर्गौपाःसाधुसाध्विति चाब्रुवन् ॥ ५,९.३७ ॥
संस्तूयमानो गोपैस्तु रामो दैत्ये निपातिते ।
प्रलंबं सह कृष्णेन पुनर्गोकुलमाययौ ॥ ५,९.३८ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांशे नवमोऽध्यायः (९)