विष्णुपुराणम्/पञ्चमांशः/अध्यायः ६

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८


कदाचिच्छकटाधस्ताच्छयानो मधुसूदनः ।
चिक्षेप चरणावूद्ध्व स्तन्यार्थी प्ररुरोद च ।। ४-६-१ ।।

तस्य पादप्रहारेणा शकटं परिवर्त्तितम् ।
विध्वस्तकुम्भभाणडं बै विपरीतं पपात च ।। ४-६-२ ।।

ततो हाहाकृतं सर्व्वो गोपगोपीजनो द्रिज !
आजगामाथ ददृशे बालमुत्तानशायिनम् ।। ४-६-३ ।।

गोपाः केनेति केनेदं शकटं पखिर्त्तितम् ।
तत्रैवं बालकाश्वोचुर्बालेनानेन पातितम् ।। ४-६-४ ।।

रुदता दृष्टमस्माभिः पादविक्षेपताड़ितम् ।
शकटं परिवृत्तं वै नैतदन्यस्य चोष्टितम् ।। ४-६-४ ।।

ततः पुनरतीवासन् गोपा विस्मितचेतसः ।
नन्दगोपोऽपि जग्राह बालमत्यन्तविस्मितः ।। ४-६-६ ।।

यशोदा शकटारूढ़भग्रभाण्डकपालिकाः ।
शकटं चार्च्चयामास दधि-पुष्प-फलाक्षतैः ।। ४-६-७ ।।

गर्गश्व गोकुले तत्र वसुदेवप्रणोदितः ।
प्रच्छन्न एव गोपानां संस्काराकरोत् तयोः ।। ४-६-८ ।।

ज्येष्ठञ्च राममित्याह कृष्णञ्चवै तथापरम् ।
गर्गो मतिमतां श्रेष्ठो नाम कुर्व्वन् महामतिः ।। ४-६-९ ।।

स्वल्पेनैव हि कालेन रिङ्गिणौ तौ तदा ब्रजे ।
घृष्टजानुकरौ तौ हि बभूवतुरुभावपि ।। ४-६-१० ।।

करीषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः ।
न निवारायितु शेके यशोदा न च रोहिणी ।। ४-६-११ ।।

गोवांटमध्ये क्रीड़न्तौ वत्सवाटगतौ पुनः ।
तदहर्जातगोवतूसपुच्छाकर्षणतत्परौ ।। ४-६-१२ ।।

यदा यशोदा तौ बालावेकस्थानचरावुभौ ।
शशाकि नो वाररितु क्रीड़न्तावतिचञ्चलौ ।। ४-६-१३ ।।

यशोदा यष्टिमादाय कोपेनानुगता च तम् ।
कृष्णां कमलपत्राक्षं तर्ज्जयन्ती रुषा तदा ।। ४-६-१४ ।।

दाम्रा बद्धा तदा मध्ये निबध्याथ उदूखले ।
कृष्णमक्लिष्टकर्म्माणमाह चेदममर्षिता ।। ४-६-१४ ।।

यदि शक्रोषि गच्छ त्वमतिचञ्चलचेष्टित !
इत्युक्त्वा च निजं कर्म्म सा चकार कुटुम्बिनी ।। ४-६-१६ ।।

व्यग्रायामथ तस्यां स कर्षमाण उदूखलम् ।
यमलार्ज्जुनमध्येन जगाम कमलेक्षणः ।। ४-६-१७ ।।

कर्षता वृक्षयोर्मध्ये तिर्य्यगूगतमुदूखलम् ।
भग्रावुत्तुङ्गशाखाग्रो तेन तौ यमलार्ज्जुनौ ।। ४-६-१८ ।।

ततः कटकटाशब्दं समाकर्ण्य च कातरः ।
आजगाम ब्रजजनो ददृशे च महाद्र मौ ।। ४-६-१९ ।।

भग्रस्कन्धौ निपतितौ भग्रशाखौ महीतले ।
नवोदूगताल्पदन्तांशु-सितहासञ्च बालकम् ।। ४-६-२० ।।

तयोर्मध्यगतं बद्धं दाम्रा गाढ़ तथोदरे ।
ततश्व दामोदरतां स ययौ दामबन्धनात् ।। ४-६-२१ ।।

गोपबृद्धास्ततः सर्व्वे नन्दगोपपुरोगमाः ।
मन्त्रयामासुरुद्रिग्रा महोत्पातातिभीरवः ।। ४-६-२२ ।।

स्थानेनेह न नः कार्य्यं गच्छामोऽन्यन्महावनम् ।
उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः ।। ४-६-२३ ।।

पूतनाया विनाशश्व शकटस्य विपर्य्ययः ।
विना वातादि-दोषेण द्रु मयोः पतनं तथा ।। ४-६-२४ ।।

वृन्दावनमितः स्थानात् तस्माद् गच्छाम मा चिरम् ।
यावद्भौममहोत्पात-दोषो नाभिभवेदू व्रजम् ।। ४-६-२४ ।।

इति कृत्वा मतिं सर्व्वे गमने ते व्रजौकसः ।
ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्बयताम् ।। ४-६-२६ ।।

ततः क्षणेनः प्रययु शकटैर्गोधनैस्तथा ।
यूथशो वतूसबालांश्व कालयन्तो व्रजौकसः ।। ४-६-२७ ।।

द्रव्यावयवनिद्धूतं क्षणामात्रेण तत् तथा ।
काक-काकी-समाकीर्णां व्रजस्थानमभूदू द्रिज ।। ४-६-२८ ।।

वृन्दावनं भगवता कृष्णोनाक्लिष्टकर्म्मणा ।
शुभेन मनसा ध्यातं गबां वृद्धिमभीप्सता ।। ४-६-२९ ।।

ततस्तत्रातिरूक्षेऽपि घर्म्मकाले द्रिजोत्तम!
प्रावृटूकाल इवोद्भूतं नवं शस्यं समन्ततः ।। ४-६-३० ।।

स समावासितः सर्व्वो व्रजो वृन्दावने ततः ।
खकटोवाचटपर्य्यन्तश्वन्द्रार्द्धाकारसंस्थितिः ।। ४-६-३१ ।।

वत्सपालौ च संवृत्तौ राम-दामोदरौ ततः
एकस्थानस्थितौ गोष्ठे चेरतुर्बाललीलया ।। ४-६-३२ ।।

बर्हिपत्रकृतापीड़ौ वन्यपुष्पावतंसकौ ।
गोपवेणुकृतातोद्य-पत्रवाद्यकृतस्वनौ ।। ४-६-३३ ।।

काकपक्षधरौ बालौ कुमाराविव पावकी ।
हसन्तौ च रमन्तौ च चेरतुस्तै महाबलौ ।। ४-६-३४ ।।

क्वचिद्धसन्तावन्योन्यं क्रीड़मानौ तथापरैः ।
गोपपुत्रैः समं वत्सांश्वारयन्तौ विचेरतुः ।। ४-६-३४ ।।

कालेन गच्छता तौ तु सप्तवर्षौ महाव्रजे ।
सर्व्वस्य जगतः पालौ वत्सपालौ बभूवतुः ।। ४-६-३६ ।।

प्रावृटूकालस्ततोऽतीव मेघौघस्थगिताम्बरः ।
बभूव वारिधाराभिरैक्यं कुर्व्वन् दिशामिव ।। ४-६-३७ ।।

प्ररूढ़नवशस्याञया शक्रगोपाचिता मही ।
तदा मारकतीवासीत् पद्मरागविभूषिता ।। ४-६-३८ ।।

जग्मुरुन्मार्गवाहानि निम्रगाम्भांसि सर्व्वतः ।
मनांसि दुव्विनीतानां प्राप्य लक्ष्मीं नवामिव ।। ४-६-३९ ।।

न रेजेऽन्तरितश्वन्द्रो निर्म्मलो मलिनैर्घनैः ।
सद्राक्यवादो मूर्खाणां प्रगलूभाभिरिवोक्तिभिः ।। ४-६-४० ।।

निगु णोनापि चापेन शक्रस्य गगने पदम् ।
अवाप्यताविवेकस्य नृपस्येव परिग्रहे ।। ४-६-४१ ।।

मेघपृष्ठे बलाकानां रराज विमला ततिः ।
दुर्वृत्ते वृत्त्चेष्टेव कुलीनस्यातिशोभना ।। ४-६-४२ ।।

न बबन्धाम्बरे स्थैर्य्य विद्यु दत्यन्तचञ्चला ।
मैत्रीव प्रवरे पुंसि दुर्ज्जनेन प्रयोजिता ।। ४-६-४३ ।।

मार्गा बभूवुरस्पष्टा नवशस्यचयावृताः ।
अर्थान्तरमनुप्राप्ताः प्रजड़ानामिवोक्तयः ।। ४-६-४४ ।।

उन्मत्तशिखिसारङ्ग तस्मिन् काले महावने ।
कृष्ण-रामौ मुदा युक्तौ गोपालैश्चैरतुः सह ।। ४-६-४४ ।।

क्वचिदू गोपैः समं रम्यं गेयनृत्यरतावुभौ ।
चेरतुः क्कचिदत्यर्थं शीतवृक्षतलाश्रयौ ।। ४-६-४६ ।।

क्वचित् कदम्बस्रक्-चित्रौ मयूरस्त्रग्धरौ क्वचित् ।
विचित्रौ क्वचिदास्येतां विविधैर्गिरिधातुभिः ।। ४-६-४७ ।।

पर्णशय्यासु संसुप्तौ क्वचिन्नद्रान्तरैषिणौ ।
क्वचिद् गर्ज्जति जीमूते हाहाकारखादृतौ ।। ४-६-४८ ।।

गायतामन्यगोपानां प्रशंसापरमौ क्वचित् ।
मयूरकेकानुगतौ गोपवेषुप्रवादकौ ।। ४-६-४९ ।।

इति नानाविधैर्भावैरुत्तमप्रीतिसंयुतौ ।
क्रीड़ासक्तौ वने तस्मिन् चेरतुः प्रीतमानसौ ।। ४-६-४० ।।

विकाले तु समं गोभिर्गोपवृन्दसमन्बितौ ।
आजग्मतुः कृष्ण-बलौ गोपवेशधरावुभौ ।। ४-६-४१ ।।

विकाले च यथाजोष व्रजमत्य महाबलौ ।
गोपैः समानैः सहितौ चिक्रीड़ातेऽमराविव ।। ४-६-४२ ।।