विष्णुपुराणम्/पञ्चमांशः/अध्यायः १९

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

एवमन्तर्जले विष्णुमभिष्टूय स यादवः ।
अर्ज्जयामास सर्व्वेशं पुष्पैर्धूपैर्मनोरमैः ।। ५-१९-१ ।।

परित्यक्तान्यविषयो मनस्तत्र निवेश्य सः ।
ब्रह्मभूते चिरं स्थित्वा विरराम समाधितः ।। ५-१९-२ ।।

कृतकृत्यमिवात्मानं मन्यमानो महामतिः ।
आजगाम रथं भूयो निगम्य यमुनाम्भसः ।। ५-१९-३ ।।

राम-कृष्णौ च ददृशे यथापूर्व्वं रथे स्थितौ ।
विस्मिताक्षस्तदाक्रू रस्तञ्च कृष्णोऽभ्यभाषत ।। ५-१९-४ ।।

नूनं ते दृष्टमाश्वर्य्यमक्रूर!यमुनाजले ।
विस्मयोतूफूल्लनयनो भवान् संलक्ष्यते यतः ।। ५-१९-५ ।।

अन्तर्जले यदाश्वर्य्यं दृष्टं तत्र मयाच्युत!
तदत्रापि हि पश्यामि मूत्तिंमत् पुरतः स्थितम् ।। ५-१९-६ ।।

जगदेतन्महाश्वर्य्य रूपं यस्य महात्मनः ।
तेनाश्वर्य्यवरेणाहं भवता कृष्ण!सङ्गतः ।। ५-१९-७ ।।

तत् किमेतेन मथुरां व्रजामो मधुसूदन!
बिभेमि कंसाद्धिग् जन्म परपिण्डोपजीविनाम् ।। ५-१९-८ ।।

इत्युक्त्वा चोदयामास तान् हयान् वातरंहसः ।
सम्प्राप्तश्वातिसायाह्र सोऽक्रूरो मथुरां पुरीम्‌ ।। ५-१९-९ ।।

विलोक्य मथुरां कृष्णं रामञ्चाह स यादवः ।
पद्भयां यातं महावीर्य्यो रथेनैको विशाम्यहम् ।। ५-१९-१० ।।

गन्तव्यं वसुदेवस्य भवद्भयां न तथा गृहम् ।
युवयोर्हि कृते वृद्धः स कंसेन निरस्यते ।। ५-१९-११ ।।

इत्युत्तवा प्रविवेशाथ सोऽकूरो मथुरां पुरीम् ।
प्रिवष्टौ रामकृष्णौ, च राजमार्गमुपागतौ ।। ५-१९-१२ ।।

स्त्रीभिर्नरैश्व सानन्दं लोचनैरभिवीक्षितौ ।
जग्मतुलीलया वीरौ दृफ्तौ बालगजाविव ।। ५-१९-१३ ।।

भ्रममाणौ तु तौ दृष्ट्वा रजकं रङ्गकारकम् ।
अयाचेतां सुरूपाणि वासांसि रुचिराननौ ।। ५-१९-१४ ।।

कंसस्य रजकः सोऽथ प्रसादारूढ़विस्मयः ।
बहून्याक्षेपवाक्यानि प्राहोच्चै राम-केशवौ ।। ५-१९-१५ ।।

ततस्तलप्रहारेण कृष्णस्तस्य दुरात्मनः ।
पातयामास कापेन रजकस्य शिरो भुवि ।। ५-१९-१६ ।।

हत्वादाय च वस्त्राणि पीतनीलाम्बरौ ततः ।
कृष्ण-रामौ मुदा युक्तौ मालाकारगृहं गतौ ।। ५-१९-१७ ।।

विकाशिनेत्रयुगलौ मालाकारोऽतिविस्मितः ।
एतौ कस्य कुतो वैतौ मैत्रेयाचिन्तयत् तदा ।। ५-१९-१८ ।।

पीतनीलाम्बरधरौ तौ दृष्ट्वातिमनोहरौ ।
स तर्कयामास तदा भुवं देवावुपागतौ ।। ५-१९-१९ ।।

विकाशिमुखपद्माभ्यां ताभ्यां पुष्पाणि याचितः ।
भुवं विष्टभ्य हस्ताभ्यां पस्पर्श शिरसा महीम् ।। ५-१९-२० ।।

प्रसादपरमौ नाथौ मम गेहमुपागतौ ।
धन्योऽहमर्ज्जयिष्यामीत्याह तौ माल्यजीवकः ।। ५-१९-२१ ।।

ततः प्रह्टश्टवदनस्तयोः पुष्पाणि कामतः ।
चारूण्येतान्यथैतानि प्रददौ स विलोभयन ।। ५-१९-२२ ।।

पुनः पुनः प्रणम्यासौ मालाकारौ नरोत्तमौ ।
ददौ पुष्पाणि चारूणि गन्धवन्त्यमलानि च ।। ५-१९-२३ ।।

मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरान ।
श्रीस्त्वां मतूसंश्रया भद्र! न कदाचित् प्रहास्तयि ।। ५-१९-२४ ।।

बलहानिर्न ते सौम्य! धनहानिस्थथैव च ।
यावद्दिनानि तावज्व न नशिष्यति सन्ततिः ।। ५-१९-२५ ।।

बुक्त्वा च विपुलान् भोगांस्तमन्ते मतूप्रसादजम् ।
ममानुस्मरणां प्राप्य दिव्यं लोकमवाप्स्यसि ।। ५-१९-२६ ।।

धर्म्मे मनश्व ते भद्र!सर्व्वकालं भविष्यति ।
युष्मत्सन्ततिजातानां दीर्घमायुर्भविष्यति ।। ५-१९-२७ ।।

नोपसर्गादिकं दोषं युष्मत्सन्ततिसम्भवः ।
सम्प्राप्स्यति महाभाग!यावत् सूर्य्यो धरिष्यति ।। ५-१९-२८ ।।

इतुक्त्वा तदूगृहात् कृष्णो बलदेवसहायवान् ।
निर्ज्जगाम मुनिश्वेष्ठ! मालाकारेण पूजितः ।। ५-१९-२९ ।।