विष्णुपुराणम्/पञ्चमांशः/अध्यायः २५

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

वने विचरतस्तस्य सह गोपैर्महात्मनः ।
मानुषच्छद्मरूपस्य शेषस्य धरणीभृतः ।। ५-२५-१ ।।

निष्पादितोरुकाय्यस्य काय्यणोर्व्वीविचारिणः ।
उपभोगाथमत्यर्थ वरुणः प्राह वारुणीम् ।। ५-२५-२ ।।

अभीष्टा सर्व्वदा यस्य मदिरे त्व!महौजसः ।
अनन्तस्यौपभोगाय तस्य गच्छ मुदे शुभे ।। ५-२५-३ ।।

इत्युक्ता वारुणी तेन सन्निधानमथाकरोत् ।
वृन्दावनवनोतूपन्न-कदम्बतरुकोटरे ।। ५-२५-४ ।।

विचरन् बलदेवोऽपि मदिरागन्धमुत्तमम् ।
आघ्राय मादरातर्षमवापाथ पुरातनम् ।। ५-२५-५ ।।

ततः कदम्बात् सहसा मद्यधारां स लाङ्गली ।
पतन्तीं वीक्ष्य मंत्रेय !प्रययौ परमां मुदम् ।। ५-२५-६ ।।

पपौ च गोपगोपीभिः समवेतो मुदान्वितः ।
प्रगीयमानो ललितं गीतवाद्यविशारदैः ।। ५-२५-७ ।।

समन्तोतूपन्न-घर्म्माम्भः कणिकामौक्तिकोज्जवलः ।
आगच्छ यमुने! स्त्रतुमिच्चामीत्त्याह विह्वलः ।। ५-२५-८ ।।

तस्य वाचं नदी सा च मत्तोक्तामवमत्य वै ।
नाजगाम ततः क्रुद्धो हलं जग्राह लाङ्गली ।। ५-२५-९ ।।

गृहीत्वा तां तटे तेन चकर्ष मदविह्वलः ।
पापे नायासि नायासि गम्यतामिच्छयात्मनः ।। ५-२५-१० ।।

सा कृष्टा तेन सहसा गार्ग सन्त्यज्य निम्रगा ।
यत्रास्ते बलभद्रोऽसौ प्लावयामास तदूनम् ।। ५-२५-११ ।।

शरीरिणी तथोत्पत्य त्रासविह्वललोचना ।
प्रसीदेत्यब्रवीद् रामं मुञ्च मां मुषलायुध ।। ५-२५-१२ ।।

सोऽब्रवीदवजानासि मम शौर्य्यबले यदि ।
सोऽहं त्वां हलपातेन विनेष्यामि सहस्त्रधा ।। ५-२५-१३ ।।

इत्युक्तयातिसन्त्रासात् तया नद्या प्रसादितः ।
भूभागे प्लाविते तस्मिन् मुमोच यमुनां बलः ।। ५-२५-१४ ।।

ततः स्त्रातस्य वै कान्तिराजगाम महात्मनः ।
अवतंसोतूपलं चारु गृहीत्वैकञ्च कुण्डलम् ।। ५-२५-१५ ।।

वरुणप्रहितां चास्मै मालामम्लानपङ्कजाम् ।
समूद्राभे तथा वस्त्रे नीले लक्ष्मीरयच्छत ।। ५-२५-१६ ।।

कृतावतंसः स तदा चारुकुण्जलभूषितः ।
नीलाम्बरधरः स्क्षग्वी शुशुबे कान्तिसंयुतः ।। ५-२५-१७ ।।

इत्थं विभूषितो रेमे तत्र रामस्तथा व्रजे ।
मासदूयेन यातश्व पुनः स द्रारकां पुरीम् ।। ५-२५-१८ ।।

रेवतीं नाम तनयां रैवतस्य महीपतेः ।
उपयेमे बलस्तस्यां जज्ञाते निशठोल्मुकौ ।। ५-२५-१९ ।।