विष्णुपुराणम्/पञ्चमांशः/अध्यायः ८

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

गाः पालयन्तौ च पुनः सहितौ बल-केशवौ ।
भ्रममाणौ वने तस्मिन् रम्यं तालवनं गतौ ।। ५-८-१ ।।

तत्तु तालवनं दिव्यं धेनुको नाम दानवः ।
मृगमांसकृताहारः सदाध्यास्ते खराकृतिः ।। ५-८-२ ।।

तत्तु तालवन पक्क-फलसम्पत्समन्वितम् ।
दृष्ट्वा स्पृहान्विता गोपाः फलादानेऽब्रु वन्, वचः ।। ५-८-३ ।।

हे राम! हे कृष्ण! सदा धेनुकेनैष रक्ष्यते ।
भूप्रदेशो यतस्तस्मात् पक्कानीमानि सन्ति वै ।। ५-८-४ ।।

फलानि पश्य तालानां गन्धामोदितदींशि च ।
वयमत्तुमभीप्सामः पात्यन्तां यदि रोचसे ।। ५-८-५ ।।

इति गोपकुमाराणां श्रुत्वा सङ्कर्षणो वचः ।
कृष्णश्व पातयामास भुवि तालफलानि वै ।। ५-८-६ ।।

फलानां पततां शब्दमाकर्ण्य स दुरासदः ।
आजगाम सुदुष्टात्मा कोपादू दैतेयगर्द्दभः ।। ५-८-७ ।।

पद्भयामुभाभ्यां स तदा पश्विमाभ्यां बली बलम् ।
जघानोरसि ताभ्याञ्च स च तेनाप्यगृह्यत ।। ५-८-८ ।।

गृहीत्वा भ्रामणेनैव सोऽम्बरे गतजीवितम् ।
तस्मिन्नेव च चिक्षेप वेगेन तृणराजनि ।। ५-८-९ ।।

ततः फलान्यनेकानि तालाग्रान्निपतन् खरः ।
पृथिव्यां पातयामास महावातोऽम्बुदानिव ।। ५-८-१० ।।

अन्यानप्यस्य वै ज्ञातीनागतान् दैत्यगर्द्दभान् ।
कृष्णाश्विक्षेप तालाग्र बलभद्रश्व लीलया ।। ५-८-११ ।।

क्षणेनालङ्कृता पृथ्वी पक्कस्तालफलैस्तथा ।
दैत्यगर्द्दभदेहैश्व मैत्रेय! शुशुभेऽधिकम् ।। ५-८-१२ ।।

ततो गावो निराबाधास्तस्मिंस्तालवने द्रिज!
नवशस्य सुख चेरुर्यन्न भुक्तमभूत् पुरा ।। ५-८-१३ ।।