विष्णुपुराणम्/पञ्चमांशः/अध्यायः ५

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

विमुक्तो वसुदेवोऽस्य नन्दस्य शकटं गतः ।
प्रह्टष्टं दृष्टवान् नन्दं पूत्रो जातो ममेति वै ।। ५-५-१ ।।

वसुदेवोऽपि तं प्राह दिष्ठया दिष्ठयति सादरम् ।
वार्द्धकेऽपि समुत्पन्नस्तनयोऽयं तवाघुना ।। ५-५-२ ।।

दत्तो हि वार्षिकः सर्व्वो भवद्भिर्नृ पतेः करः ।
यदर्थमागतास्तस्मान्नावस्थेयं महाधनाः ।। ५-५-३ ।।

यदर्थमागताः कार्य्यं तन्निष्पन्नं किमास्यते ?
भतद्भिर्गम्यतां नन्द! तच्छीघ्रं निजगोकुलम् ।। ५-५-४ ।।

ममापि बालकस्तत्र रोहिणीप्रसवी हि यः ।
स रक्षणीयो भवता यथायं तनयो निजः ।। ५-५-५ ।।

इत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः ।
शकटारोपितैर्भाण्डैः करं दत्त्वा महाबलाः ।। ५-५-६ ।।

वसतां गोकुले तेषां पूतना बालघातिनी ।
सुप्तं कृषूणमुपादाय रात्रौ तस्मै ददौ स्तनम् ।। ५-५-७ ।।

यस्मै यस्मै स्तनं पूतना सम्प्रयच्छति ।
तस्य तस्य क्षणोनाङ्ग बालकस्योपहन्यते ।। ५-५-८ ।।

कुषूणस्तस्याः स्तनं गाढ़ं कराभ्यामवपीड़ितम् ।
गृहोत्वा प्राणसहितं पपौ कोपसमन्वितः ।। ५-५-९ ।।

सा विमुक्तमहारावा विच्छिन्नस्त्रंयुबन्धना ।
पपात पूतना भूमौ म्रियमाणतिभीषणा ।। ५-५-१० ।।

तन्नादश्रुतिसन्त्रासात् प्रबुद्धास्ते व्रजौकसः ।
ददृशुः पूतनोत्सङ्गे कृषूणं ताञ्च निपातिताम् ।। ५-५-११ ।।

आदाय कृषूणं सन्त्रस्ता यशोदापि द्रिजोत्तम!
गोपुच्छं भ्राम्य हस्तेन बालदोषमपाकरोत् ।। ५-५-१२ ।।

गोः करीषमुपादाय नन्दगोफोऽपि मस्तके ।
कृषूणस्य प्रददौ रक्षां कुर्वंश्चैतदुदोरयन् ।। ५-५-१३ ।।

रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः ।
यस्य नाभिसमुदूभूतपङ्कजादभवज्जगत् ।। ५-५-१४ ।।

येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् ।
वराहरूपधूगू देवः स त्वां रक्षतु केशवः ।। ५-५-१५ ।।

नखाङूकुरविनिर्भिन्न-वैरिवक्षःस्थलो विभुः ।
नृसिंहरूपी सर्व्वत्र स त्वां रक्षतु केशवः ।। ५-५-१६ ।।

वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ।
त्रिविक्रमः क्रमाकान्त-त्रैलोक्यः स्फुरदायुधः ।। ५-५-१७ ।।

शिरस्ते पातु गोविन्दः कणठं रक्षतु केशवः ।
गुह्यञ्च जठरं विष्णुर्जङ्घा-पादौ जनार्द्दनः ।। ५-५-१८ ।।

मुखं बाहू प्रबाहू च मनः सर्व्वेन्द्रियाणि च ।
रक्षत्वव्याहतैश्वर्य्यस्तव नारयणोऽव्ययः ।। ५-५-१९ ।।

शाङ्ग-चक्र-गदा-खडूग-शङ्खनादहताः क्षयम् ।
गच्छन्तु प्रते-कुष्माण्ड-राक्षसा ये तवाहिताः ।। ५-५-२० ।।

त्वां पातु दिक्षु वैकुणठो विदिक्षु मधुसूदनः ।
ह्टषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ।। ५-५-२१ ।।

एवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।
शायितः शकटस्याधो बालपर्य्यङ्किकातले ।। ५-५-२२ ।।

ते च गोपा महदू दृष्ट्वा पूतनायाः कलेवरम् ।
मृतायाः परमं त्रासं विस्मयं परमं ययुः ।। ५-५-२३ ।।