विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३५

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

मैत्रेय उवाच ।
भूय एवाहमिच्छामि बलभद्रस्य धीमतः ।
श्रोतु पराक्रमं ब्रह्मन् ! तन्ममाख्यातुमर्हसि ।। ५-३५-१ ।।

यमुनाकर्षणादीनि श्रुतानि भगवन्मया ।
तत् कथ्यतां महाभाग! यदन्यत् कृतवान् बलः ।। ५-३५-२ ।।

पराशर उवाच ।
मैत्रेय!श्रूयतां कर्म्म यदू रोमेणाभवत् कृतम् ।
अनन्तेनाप्रमेयेण शेषेणा धरणीभृता ।। ५-३५-३ ।।

दुर्य्योधनस्य तनयां खयंवरकृतक्षणाम् ।
बलादादत्तवान् वीरः शाम्बो जाम्बवतीसुतः ।। ५-३५-४ ।।

ततः क्रुद्धा महावीर्य्याः कर्ण-दुर्य्योधनादयः ।
भीष्म-ग्रोणादयश्चैव बबुन्धर्यघि निर्ज्जितम् ।। ५-३५-५?।।

तच्छ्रत्वा यादवाः सर्व्वे क्रोधं दुर्य्योधनादिषु ।
मैत्रेय! चक्रुश्व ततो तिहन्तु ते महोद्यमम् ।। ५-३५-६ ।।

तान् निवार्य्य बलः प्राह मदलोलाकुलाक्षरम् ।
मोक्ष्यन्ति ते मद्धचनादू यास्याम्येको हि कौरवान् ।। ५-३५-७ ।।

बलदेवस्तातो गत्वा नगरं नागसाह्वयम् ।
बाह्योपवनमध्येऽभूदू न विवेश च ततूपुरम् ।। ५-३५-८ ।।

बलमागतमाज्ञाय भूपा दुर्य्योधनादयः ।
गामर्घ्यमुदकञ्चैव रामाय प्रत्यवेदयन् ।। ५-३५-९ ।।

गृहीत्वा विधिवत् सर्व्वं ततस्तानाह कौरवान् ।
आज्ञापयत्युग्रसेनः शाम्बमाशु विमुञ्चत ।। ५-३५-१० ।।

ततस्ते तदूचः श्रुत्वा भीष्मद्रोणादये द्रिज ।
कर्णादुर्य्योधनाद्याश्व चक्रुधुर्द्रिजसत्तम ।। ५-३५-११ ।।

ऊचुश्व कुपिताः सर्व्वे वाह्लीकाद्याश्व कौरवाः ।
अराज्यार्हं यदोर्व्वशमवेक्ष्य मुसलायुधम् ।। ५-३५-१२ ।।

भो भोः !किमेतद्भवता बलभद्रेरितं बचः ।
आज्ञां कुरुकुलोत्थानां यादवः कः प्रदास्यति ।। ५-३५-१३ ।।

उग्रसेनोऽपि यद्याज्ञां कौरवाणां प्रदास्यति ।
तदलं पाण्डुरच्छत्रैर्नृ पयोग्यैर्विड़म्बितैः ।। ५-३५-१४ ।।

तदूगच्छ बल!पापाढ्य शाम्बमन्यायचेष्टितम् ।
विमोक्ष्यामो न भवतो नोग्रसेनस्य शासनात् ।। ५-३५-१५ ।।

प्रणतिर्या कृतास्माकमार्य्याणां कुकुरान्धकैः ।
ननाम सा कृता केयमाज्ञा स्वामिनि भृत्यतः ।। ५-३५-१६ ।।

गर्व्वमारोपिता युयं समानासनभोजनैः ।
को दोषो भवतां नितिर्यत् प्रीत्या नावलोकिता ।। ५-३५-१७ ।।

अस्माभिरर्घो भवतो योऽयं बल! निवेदितः ।
प्र मूणैतन्नैतदस्माक कुल्यं युष्मत्कुलोचितम् ।। ५-३५-१८ ।।

इत्युक्त्वा कुरवः सर्व्वे न मुञ्चामो हरेः सुतम् ।
कृतैकनिश्वयास्तूर्णं विविशुर्गजसाह्वयम् ।। ५-३५-१९ ।।

मत्तःकोपेन चाघूर्णंस्तदधिक्षेपजन्मना ।
अत्थाय पार्ष्ण्या वसुधां जघान स हलायुधः ।। ५-३५-२० ।।

ततो विदारिता पृथ्वी पार्ष्णिघातान्महात्मनः ।
आस्फोटयामास तथा दिशः शब्देन पूरयन् ।। ५-३५-२१ ।।

स उवाचातिताम्राक्षो भ्रु कुटीकुटिलाननः ।
अहो मदापलेपोऽयमसाराणां द्ररात्मनाम ।। ५-३५-२२ ।।

कौरवाणां महीपत्वमस्माकं किल कालजम् ।
उग्रसेनस्य ये नाज्ञां मन्यन्तेऽद्यापि लङ्खनम् ।। ५-३५-२३ ।।

आज्ञां प्रतीच्छेद्धर्म्मेण सह देवैः शचीपतिः ।
सदाध्यास्ते सुधर्म्मा तामुग्रसेनः शचीपतेः ।। ५-३५-२४ ।।

धिङूमनुष्यशतोच्छिष्टे तुष्टिरेषां नृपासने ।
पारिजाततरोः पुष्पमञ्चरीर्वनिताजनः ।। ५-३५-२५ ।।

बिभर्त्ति यस्य भृत्यानां सोऽप्येषां न महीपतिः ।
समस्तभूभृतां नाथ उग्रसेनः स तिष्ठतु ।। ५-३५-२६ ।।

अद्य निष्कौरवामुर्व्वीं कृत्वा यास्यामि तत्पुरीम् ।
कर्णं दुर्य्योघनं द्रोणमद्य भीष्मं सवाह्लिकम् ।। ५-३५-२७ ।।

दुष्टान् दुःशासनादींश्व भूरिश्रवसमेव च ।
सोमदत्तं शलं भीममर्ज्जुनं सयुधिष्ठिरम् ।। ५-३५-२८ ।।

ममजौ कौरवांश्वान्यान् ह्टत्वा साश्वरथद्रिपान् ।
वीरमादाय शाम्बञ्च सपत्रीक ततः पुरीम् ।

द्रारकामुग्रसेनादीन् गत्वा द्रक्ष्यामि बान्धवान् ।। ५-३५-२९ ।।
अथवा कौरवाधीनं समस्तैः कुरुभिः सह ।

भारावतरणो शीघ्र देवराजेन चोदितः ।।
भागीरथ्यां क्षिपाम्याशु नगरं नागसाह्वयम् ।। ५-३५-३० ।।

इत्युक्त्वा मदरक्ताक्षः कर्षणाधोमुखं हलम् ।
प्राकारवप्र विन्यस्य चकर्ष मुषलायुधः ।। ५-३५-३१ ।।

आघूर्णितं तत् सहसा ततो वै हस्तिनापुरम् ।
दृष्ट्वा संक्षुब्धह्टदयाश्चुंक्र शुः सर्व्वकौरवाः ।। ५-३५-३२ ।।

लाम!राम!महावाहो!क्षम्यतां क्षम्यतां त्वया ।
उपसंह्रियतां कोपः प्रसीद मुषलायुघ ।। ५-३५-३३ ।।

एष शाम्बः सपत्रीकस्तव निर्यातितो बल!
अविज्ञातप्रभावाणां क्षम्यतामपराधिनाम ।। ५-३५-३४ ।।

ततो निर्यातयामासुः शाम्बं पत्रीसमन्वितम् ।
निष्कम्य नगरात्तूर्णां कौरवा मुनिपुङ्गव ।। ५-३५-३५ ।।

भीष्म-द्रोण-कृपादीनां प्रणम्य वदतां प्रियम् ।
क्षान्तमेतन्मयेत्याह बलो बलवतां वरः ।। ५-३५-३६ ।।

अद्याप्याघूर्णिताकारं लक्ष्यते तत् पुरं द्रिज!
एष प्रवादो रामस्य बलशौर्य्योपलक्षणः ।। ५-३५-३७ ।।

ततस्तु कौरवाः शाम्ब सम्पूज्य हलिना सह ।
प्रषयामासुरुद्राहधनभार्य्यासमन्वितम् ।। ५-३५-३८ ।।