विष्णुपुराणम्/पञ्चमांशः/अध्यायः २२

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

जरासन्घसुते कंस उपयेमे महाबलः ।
अस्ति प्राप्तिञ्च मैत्रेय!तयोर्भर्त्तृहनं हरिम् ।। ५-२२-१ ।।

महाबलपरीवारो मगधाघिपतिर्बली ।
हन्तुमभ्याययौ कोपाज्जरासन्धः सयादवम ।। ५-२२-२ ।।

उपेत्य मथुरां सोऽथ रुरोध मगधेखरः ।
अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ।। ५-२२-३ ।।

निष्कम्याल्पपरीवारावुभौ राम-जनार्द्दनौ ।
युयुधातौ समं तस्य बलिनौ बलिसैनिकैः ।। ५-२२-४ ।।

ततो बलश्व कृष्णश्व चक्राते मतिमुत्तमाम् ।
आयुधानां पुराणानामादाने मुनिसत्तम ।। ५-२२-५ ।।

अनन्तरं हरेः शाङ्ग तूणौ चाक्षयसायकौ ।
आकाशादागतौ वीर!तथा कौमोदकी गदा ।। ५-२२-६ ।।

हलञ्च बलभद्रस्य गगनादागतं कवे !
मनसोऽभिमतं विप्र!सौनन्दं मुसलं तथा ।। ५-२२-७ ।।

ततो युद्धे पराजित्य ससैन्यं मगधाधिपम् ।
पुरीं विविशतुर्वीरावुभौ राम-जनार्द्दनौ ।। ५-२२-८ ।।

जते तस्मिन् सुदुर्वृत्ते जरासन्धे महामुने !
जीवमाने गते कृष्णस्तं नामन्यत निर्ज्जितम् ।। ५-२२-९ ।।

पुनरप्याजगामाथ जरासन्धो बलान्वितः ।
जितश्व राम-कृष्णाभ्यामपक्रान्तो द्रिजोत्तम।। ५-२२-१० ।।

दश चाष्टौ च संग्रामानेवमत्यन्तदुर्म्मदः ।
यदुभिर्मागधो राजा चक्र कृष्णापुरोगमैः ।। ५-२२-११ ।।

सर्व्वेष्वेतेषु युद्धेषु यादवैः स पराजितः ।
अपक्रान्तो जरासन्धः स्वल्पसैन्यैर्बलाधिकः ।। ५-२२-१२ ।।

तदू बल यादवानां तैरर्ज्जितं यदनेकशः ।
तत्तु सन्निधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ।। ५-२२-१३ ।।

मनुष्यधर्म्मशीलस्य लीला सा जगतः पतेः ।
अस्त्रणयनेकरूपाणि यदरातिषु मुञ्चति ।। ५-२२-१४ ।।

मनसैव जगत्सृष्टिं संहारञ्च करोति यः ।
तस्यारिपक्षक्षपणे कोऽयमुद्यमविस्तरः ।। ५-२२-१५ ।।

तथापि यो मनुष्याणां धर्म्मस्तमनुवर्त्तते ।
कुर्व्वने बलवता सन्धिं हीनैर्युद्धं करोत्यसौ ।। ५-२२-१६ ।।

साम चोपप्रदानञ्च तथा भेदं प्रदर्शयन् ।
करोति दण्डपातञ्च क्बचिदेव पलायनम् ।। ५-२२-१७ ।।

मनुष्यदेहिनां चेष्टामित्येवमनुवर्त्ततः ।
लीला जगतूपतेस्तस्य च्छन्दतः सम्प्रवर्त्तते।। ५-२२-१८ ।।