विष्णुपुराणम्/पञ्चमांशः/अध्यायः २१

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

तौ समुत्पन्नविज्ञानौ भगवत्कर्म्मदर्शनात् ।
देवकी-वसुदेवौ तु दृष्ट्वा मायां पुनर्हरिः ।
मोहाय यदुचक्रस्य विततान स वैष्णवीम ।। ५-२१-१ ।।

उवाच चाम्ब! भोस्तात! चिरादुत्कण्ठितेन मे ।
भवन्तौ कंसभीतेन दृष्टौ सङ्कर्षणेन च ।। ५-२१-२ ।।

कुर्व्वतां याति यः कालो मातापित्रोरपूजनम् ।
तत्खणडमायुषो व्यर्थमसाधूनां हि जायते ।। ५-२१-३ ।।

गुरु-देव-द्विजातीनां मातापित्रोश्व पूजनम् ।
कुर्व्वतां सफलं जन्म देहिनां तात!जायते ।। ५-२१-४ ।।

तत् क्षन्तव्यमिदं सर्वमतिक्रमकृतं पितः ।
कंसप्रतापवीर्य्याभ्यामार्त्तयोः परवश्ययोः ।। ५-२१-५ ।।

इत्युक्त्वाथ प्रणम्योभौ यदुवृद्धाननुक्रमात् ।
यथावदभिपूज्याथ चक्रतुः पौर-माननम् ।। ५-२१-६ ।।

कंसपत्न्यस्ततः कंसं परिवार्य्यहतं भुवि ।
विलेपुर्मातरश्वास्य दुःखशोकपरिप्लुताः ।। ५-२१-७ ।।

बहुप्रकारमत्यर्थ पश्वात्तापातुरो हरिः ।
ताः समाश्वासयामास स्वयमस्त्राविलेक्षणः ।। ५-२१-८ ।।

उग्रसेनं ततो बन्धान्मुमोच मधुसूदनः ।
अभ्यषिञ्चत् तथैवैनं निजराज्ये हतात्मजम् ।। ५-२१-९ ।।

राज्याभिषिक्तः कृष्णेन यदुसिहः सुतस्य सः ।
चकार प्रेतकार्य्याणि ये चान्ये तत्र घातिताः ।। ५-२१-१० ।।

कृतौर्द्ध्व दैहिकं चैनं सिहासनगतं हरिः ।
उवाचाज्ञापय विभो! यत् कार्य्यमविशङ्कितः ।। ५-२१-११ ।।

ययातिशापाद वंशोऽयमराज्यार्होऽपि साम्प्रतम् ।
मयि भृत्ये स्थिते देवानाज्ञापयतु किं नुपैः ।। ५-२१-१२ ।।

इत्युत्त्वा सोऽस्मरदू वायुमाजगाम स तत्क्षणात् ।
उवाच चैनं भगवान केशवः कार्य्यमानुषः ।। ५-२१-१३ ।।

गच्छेन्द्रं ब्रूहि वायो ! त्वमलं गर्व्वेणा वासव!
दीयतामुग्रसेनाय सुधर्म्मा भवता सभा ।। ५-२१-१४ ।।

कृष्णो ब्रवीति राजांर्हमेतद्रत्नमनुत्तमम् ।
सुधर्म्माख्या सभा युक्तमस्यां यदुभिरासितुम् ।। ५-२१-१५ ।।

इत्युक्तः पवनो गत्वा सर्व्वमाह शचीपतिम् ।
ददौ सोऽपि सुधर्म्माख्यां सभां वायोः पुरन्दरः ।। ५-२१-१६ ।।

वायुना चाहृतां दिव्यां सभां ते यदुपुङ्गवाः ।
बुभुजुः सर्व्वरत्नाढ्यां गोविन्दभुजसंश्रयात् ।। ५-२१-१७ ।।

विदिताखिलविज्ञानौ सर्व्वज्ञानमयावपि ।
शिष्याचार्य्यक्रमं वीरौ ख्यापयन्तौ यदूत्तमौ ।। ५-२१-१८ ।।

ततः सान्दीपनिं काश्यमवन्तीपुरवासिनम् ।
अस्त्रर्थं जग्मतुर्वीरौ बलदेव-जनार्द्दनौ ।। ५-२१-१९ ।।

तस्य शिष्यत्त्वमभ्येत्य गुरुवृत्तपरौ हि तौ ।
दर्शयाञ्चक्रतुर्वीरावाचारमखिले जने ।। ५-२१-२० ।।

सरहस्यं धनुर्व्वेदं ससंग्रहमधीयताम् ।
अहोरात्रैश्वतुः षष्ट्य तदद्भुतमभूदू द्रिज ।। ५-२१-२१ ।।

सान्दीपनिरसम्भाव्यं तयोः कर्म्मातिमानुषम् ।
विचिन्त्य तौ तदा मेन प्राप्तौ चन्द्र-दिवाकारौ ।। ५-२१-२२ ।।

अस्त्रग्राममशेषञ्च प्रोक्तमात्रमवाप्य तौ ।
ऊचतुर्व्रियतां या ते दातव्या गुरुदक्षिणा ।। ५-२१-२३ ।।

सोऽप्यतीन्द्रियमालोक्य तयोः कर्म्म महामतिः ।
अयाचत मृतं पुत्रं प्रभासे लवणार्णावे ।। ५-२१-२४ ।।

गृहीतास्त्रौ ततस्तौ तु सार्घ्यहस्तो महोदधिः ।
उवाच न मया पुत्रो हतः सान्दीपनेरिति ।। ५-२१-२५ ।।

दैत्यः पञ्चजनो नाम शङ्खरूपः स बालकम् ।
जग्राह सोऽस्ति सलिले ममैवासुरसूदन ।। ५-२१-२६ ।।

इत्युक्तोऽन्तर्ज्जलं गत्वा हत्वा पञ्चजनं खलम् ।
कृष्णो जग्राह तस्यास्थि-प्रभवं शङ्खमुत्तमम् ।। ५-२१-२७ ।।

यस्य नादेन दैत्यानां बलहानिरजायत ।
देवानां ववृधे तेजो यात्यधर्म्मश्व संक्षयम् ।। ५-२१-२८ ।।

तं पाञ्चजन्यमापूर्य्य गत्वा यमपुरीं हरिः ।
बलदेवश्व बलवान् जित्वा वैवस्वतं यमम् ।। ५-२१-२९ ।।

तं बालं यातनासंस्थं यथापूर्व्वशरीरिणम् ।
पित्रे प्रदत्तवान् कृष्णो बलश्व बलिनां वरः ।। ५-२१-३० ।।

मथुराञ्च पुनः प्राप्तावुग्रसेनेन पालिताम् ।
प्रहृष्टपुरुषस्त्रीकामुभौ राम-जनार्द्दनौ ।। ५-२१-३१ ।।