विष्णुपुराणम्/पञ्चमांशः/अध्यायः १८

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

चिन्तयन्निति गोविन्दमुपागम्य स यादवः ।
अक्रूरोऽस्मीति चरणौ ननाम शिरसा हरेः ।। ५-१८-१ ।।

सोऽप्येनं ध्वजवज्राब्ज-कृतचिह्नने पाणिना ।
संस्पृश्याकृष्य च प्रीत्या सुगाढं परिषस्वजे ।। ५-१८-२ ।।

कृतसंवादनौ तेन यथावदू बल-केशवौ ।
ततः प्रविष्टौ संह्टष्टौ तमादायात्ममन्दिरम् ।। ५-१८-३ ।।

सह ताभ्यां तदाक्रूरः कृतसंवादनादिकः ।
भुक्तभोज्यो यथान्यायमाचचक्षे ततस्तयोः ।। ५-१८-४ ।।

यथा निर्भर्तूस्यते तेन कसेनानकदुन्दुभिः ।
यथा च देवकी देवी दानवेन दुरात्मना ।। ५-१८-५ ।।

उग्रसेने यथा कंसः सुदुरात्मा च वर्त्तते।
यं चैवार्थं समुद्दिश्य स ससेन विसर्ज्जितः ।। ५-१८-६ ।।

तत् सर्व्वं विस्तराच्छ्रु त्वा भगवान् केशिसूदनः ।
उवाचाखिलमप्येतजूज्ञातं दानपते!मया ।। ५-१८-७ ।।

करिष्ये च महाभाग!यदत्रौपयिकं मतम् ।
विचिन्त्यं नान्यथैतत् ते विद्धि कंसं हतं मया ।। ५-१८-८ ।।

अहं रामश्व मथुरा श्वो यास्यावः समं त्वया ।
गोपवृद्धाश्व यास्यन्ति आदायोपायनं बहु ।। ५-१८-९ ।।

निशेयं नीयतां वीर!न चिन्तां कर्त्तुमर्हसि ।
त्रिरात्राभ्यन्तरे कंसं हनिष्यामि सहानुगम ।। ५-१८-१० ।।

समादिश्य ततो गोपानक्रु रोऽपि सकेशवः ।
सुष्वाप बलभद्रश्व नन्दगोपगृहे सुखम् ।। ५-१८-११ ।।

ततः प्रभाते विमले कृष्ण-रामौ महामती ।
अक्रूरेण समं गन्तुमुद्यतौ मथुरां प्रित ।। ५-१८-१२ ।।

दृष्ट्वा गोपीजनः सास्त्रः श्लथदूवलयबाहुकः ।
निः श्वस्य चातिदुः खार्त्तः प्राह चेदं परस्परम् ।। ५-१८-१३ ।।

मथुरां प्राप्य गोविन्दः कथं गोकुलमेष्यति ।
नागरस्त्री-कलालापमधु श्रोत्रेण पास्यति ।। ५-१८-१४ ।।

विलासिवाक्यपानेषु नागरीणां कृतास्पदम् ।
चित्तमस्य कथ भूयो ग्राम्यगोपीषु यास्यति ।। ५-१८-१५ ।।

सारं समस्तगोष्ठस्य विधिना हरता हरिम् ।
प्रह्टतं गोपयोषितूसु निर्गुणेन दुरात्मना ।। ५-१८-१६ ।।

भावगर्भस्मितं वाक्यं विलासललिता गतिः ।
नागरीणामतीवैतत् कटाक्षैक्षितमेव च ।। ५-१८-१७ ।।

ग्राम्यो हरिरयं तासां विलासनिगड़ैर्युतः ।
भवतीनां पुनः पाश्व कया युत्तया समेष्यति ।। ५-१८-१८ ।।

एषैष रथमारुह्य मथुरां याति केशवः ।
क्रूरेणाक्रू रकेणात्र निराशेन प्रतारितः ।। ५-१८-१९ ।।

किं न वेत्ति नृशंसोऽत्र अनुरागपरं जनम् ।
येनेममक्ष्णोराह्लादं नयत्यन्यत्र नो हरिम् ।। ५-१८-२० ।।

एश रामेण सहितः प्रयात्यत्यन्तनिर्घृणः ।
रथमारुह्य गोविन्दस्त्वर्य्यतामस्य वारणो ।। ५-१८-२१ ।।

गुरूणामग्रतो वक्तुं किं ब्रवपीषि न नः क्षमम् ।
गुरवः किं करिष्यन्ति दग्धानां विरहाग्रिना ।। ५-१८-२२ ।।

नन्दगोपमुखा गोपा गन्तुमेते समुद्यताः ।
नोद्यमं कुरुते कश्विदू गोविन्दविनिवर्त्तने ।। ५-१८-२३ ।।

सुप्रभाताद्य रजनी मथुरावासियोषिताम् ।
पास्यन्त्यच्युतवक्ताब्जां यासां नेत्रालिपङूक्तयः ।। ५-१८-२४ ।।

धन्यास्ते पथि ये कृष्णामितो यान्त्यनिवारिताः ।
उदूहिष्यन्ति पश्यन्तः स्वदेहं पुलकाञ्चितम् ।। ५-१८-२५ ।।

मथुरानगरीपौरनयनानां महोतूसवः ।
गोविन्दावयवैर्दृष्टरतीवाद्य भविष्यति ।। ५-१८-२६ ।।

को नु स्वप्रः सुभाग्याभिर्दृष्टस्ताभिरधोक्षजम् ।
विस्तारिकान्तिनयना या द्रक्ष्यन्त्यनिवारितम् ।। ५-१८-२७ ।।

अहो गोपीजनस्यास्य दर्शयित्वा महानिधिम् ।
उद्धृतान्यत्र नेत्राणि विधात्राकरुणात्मना ।। ५-१८-२८ ।।

अनुरागेण शैथिल्यमस्मासु व्रजता हरेः !
शैथिल्यमुपयान्त्याशु करेषु वलयान्यपि ।। ५-१८-२९ ।।

अक्रूरः क्रूरह्टदयः शीघ्र प्रेरयते हयान् ।
एवमार्त्तासु योषित्सु घृणा कस्य न जायते ।। ५-१८-३० ।।

हा हा कृष्णरथस्योच्चैश्व क्ररेणुर्निरीक्ष्यताम् ।
दूरीकृतो हरिर्येन सोऽपि रेणुर्न लक्ष्यते ।। ५-१८-३१ ।।

इत्येवमतिहार्द्दन गोपीजननिरीक्षितः ।
तत्याज व्रजभूभागं सह रामेण केशवः ।। ५-१८-३२ ।।

गच्छन्तो जविताश्वेन रथेन यमुनातटम् ।
प्राप्ता मध्याह्नसमये रामाक्रू रजनार्द्दनाः ।। ५-१८-३३ ।।

अथाह कृष्णमक्रूरो भवद्भयां तावदास्यताम् ।
यावत् करोमि कालिन्द्यामाह्निकार्हणमम्भसि ।। ५-१८-३४ ।।

तथेत्युक्तं ततः स्त्रातः स्वाचान्तः स महामतिः ।
दध्यौ ब्रह्म परं विप्र!प्रविश्य यमुनाजले ।। ५-१८-३५ ।।

फणासहस्त्रमालाञय बलभद्र ददर्श सः ।
कुन्दमालाङ्गमुन्निद्र-पद्मपत्रारुणोक्षणम् ।। ५-१८-३६ ।।

वृतं वासुकिरम्भाद्यैर्महद्भिः पवनाशिभिः ।
संस्तूयमानं गन्धर्वैर्वनमालाविभूषितम् ।। ५-१८-३७ ।।

दधानमसिते वस्त्रे चारुपद्मावतंसकम् ।
चारुकुण्डलिनं भान्तमन्तर्जलतले स्थितम् ।। ५-१८-३८ ।।

तस्योतूसङ्ग घनश्याममाताम्रायतलोचनम् ।
चतुर्बाहुमुदाराङ्ग चक्राद्यायुधभूषणम् ।। ५-१८-३९ ।।

पीते वसानं वसने चित्रमाल्य-विभूषणाम् ।
शक्रचापतड़िन्माला-विचित्रमिव तोयदम् ।। ५-१८-४० ।।

श्रीवत्सवक्षसञ्चारुकेयूरमुकुटोज्जवलम् ।
ददर्श कृष्णमक्लिष्ट-पुण्डरीकावतंसकम् ।। ५-१८-४१ ।।

सनन्दनाद्यैर्मुनिभिः सिद्धयोगैरकल्मषैः ।
विचिन्त्यमानं तत्रस्थैर्नासाग्रन्यस्तलोचनैः ।। ५-१८-४२ ।।

बल-कृष्णौ तथाक्रूरः प्रत्यभिज्ञाय विस्मितः ।
सोऽचिन्तयदू रथाच्छीघ्रं कथमत्रागताविति ।। ५-१८-४३ ।।

विवक्षोः स्तम्भयामास वाचं तस्य जनार्द्दनः ।
ततो निष्कम्य सलिलादू रथमभ्यागतः पुनः ।। ५-१८-४४ ।।

ददर्श तत्र चैवोभौ रथस्योपर्य्यधिष्ठितौ ।
राम-कृष्णौ यथापूर्व्वं मनुष्यवपुषान्वितौ ।। ५-१८-४५ ।।

निमग्रश्व ततस्तोये स ददर्ख तथैव तौ ।
संस्तूयमानौ गन्धर्व्व-मुनि-सिद्ध-महोरगैः ।। ५-१८-४६ ।।

ततो विज्ञातसद्भावः स तु दानपतिस्तथा ।
तुष्टाव सर्व्वविज्ञानमयमच्युतमीश्वरम् ।। ५-१८-४७ ।।

सन्मात्ररूपिणेऽचिन्त्यमहिम्ने परमात्मने ।
व्यापिने नैकरूपैकखरूपाय नमो नमः ।। ५-१८-४८ ।।

सत्त्वरूपाय तेऽचिन्त्य! हविर्भूताय ते नमः ।
नमोऽविज्ञातपाराय पराय प्रकृतेः प्रभो ।। ५-१८-४९ ।।

भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वमेकः पञ्चधा स्थितः ।। ५-१८-५० ।।

प्रसीद सर्व्व सर्व्वात्मन् क्षराक्षरमयेश्वर ।
ब्रह्म-विष्णु-शिव्राद्याभिः कल्पनाभिरुदीरितः ।। ५-१८-५१ ।।

अनाख्येयखरूपात्मन्!अनाख्येयप्रयोजन!
अनाख्येयाभिधानं त्वां नतोऽस्मि परमेश्वर ।। ५-१८-५२ ।।

न यत्र-नाथ!विद्यन्ते नामजात्यादिकल्पनाः ।
तदू ब्रह्म परमं नित्यमविकारि भवानजः ।। ५-१८-५३ ।।

न कल्पनामृतेऽर्थस्य सर्व्वस्याधिगमो यतः ।
ततः कृष्णाच्युतानन्तबिष्णुसंज्ञाभिरीडयसे ।। ५-१८-५४ ।।

सर्व्वार्थस्त्वमज! विकल्पनाभिरेतदू दवाद्य जगदखिलं त्वमेव विश्वम् ।
विश्वात्मंस्त्वमिति विकारभावहीनः सर्व्वस्मिन् न हि भबतोऽस्ति
किञ्चिदन्यत् त्वं ब्रह्मा पशुपतिरर्य्यमा विधाता धाता त्वं त्रिदशपतिः समीरणोऽग्रिः ।
तोयेशो धनपतिरन्तकस्त्वमेको भिन्नार्थैर्जगदपि पासि शक्तिभेदैः ।। ५-१८-५६ ।।

विश्वं भवान् सृजति सूर्य्यगभस्तिरूपोविश्वञ्च ते गुणमयोऽयमज! प्रपञ्चः ।
रूपं परं सदितिवाचकमक्षरं यजज्ञानात्मने सदसते प्रणातोऽस्मि तस्मै ।। ५-१८-५७ ।।

अँनमो वासुदेवाय नमः सङ्कर्षणाय ते ।
प्रद्यु म्राय नमस्तुभ्यमनिरुद्धाय ते नमः ।। ५-१८-५८ ।।