विष्णुपुराणम्/पञ्चमांशः/अध्यायः १७

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

अक्रूरोऽपि विनिष्कम्य स्यन्दनेनाशुगामिना ।
कृष्णसन्दर्शनायैकः प्रययौ नन्दगोकुलम् ।। ५-१७-१ ।।

चिन्तयामास चाक्रूरो नास्ति धन्यतरो मया ।
योऽहमंशावतीर्णास्य मुखं द्रक्ष्यामि चक्रिणः ।। ५-१७-२ ।।

अद्य मे सफलं जन्म सुप्रभाता च मे निशा ।
यदुन्नदाब्जपत्राक्षं विष्णोद्र क्ष्याम्यहं मुखम् ।। ५-१७-३ ।।

अद्य मे सफले नेत्रे अद्य मे सफला गिरः ।
यन्मे परस्परालापो दृष्ट्वां विष्णुं भविष्यति ।। ५-१७-४ ।।

पापं हरति यत् पुंसां स्मृतं सङ्कल्पनामयम् ।
तत् पुण्डरीकनयनं विष्णोद्र क्ष्याम्यहं मुखम् ।। ५-१७-५ ।।

निर्जग्मुश्व यतो वेदा वेदाङ्गन्यखिलानि च ।
द्रक्ष्यामि तत्प्रं धाम धाम्रां भगवतो मुखम् ।। ५-१७-६ ।।

यज्ञेषु यज्ञपुरुषः पुरुषैः पुरुषोत्तमः ।
इच्यते योऽखिलाधारस्तं द्रक्ष्यामि जगत्पातिम ।। ५-१७-७ ।।

इष्ट्वा यमिन्द्रो यज्ञानां शतेनामरराजताम् ।
अवाप तमन्नादिमहं द्रक्ष्यामि केशवम् ।। ५-१७-८ ।।

न ब्रह्मा नेन्द्र-रुद्रा-श्वि-वस्वा-दित्य-मरुदूगणाः ।
यस्य स्वरूपं जानन्ति स्प्रक्ष्यत्यङ्ग स मे हरिः ।। ५-१७-९ ।।

सर्व्वात्मा सर्व्ववित् सर्व्वः सर्व्वभूतेष्ववस्थितः ।
यो वितत्यात्ययो व्यापी स वक्ष्यति मया सह ।। ५-१७-१० ।।

मत्स्य-कूर्म-पराहा-श्व-सिंहरूपादिभिः स्थितिम् ।
चकार जगतो योऽजः सोऽद्य मामालपिष्यति ।। ५-१७-११ ।।

साम्प्रतञ्च जगत्स्वामी कार्य्यमात्मह्टदि स्थितम् ।
कर्त्तु मनुष्यतां प्राप्तः स्वेच्छादेहधृगव्ययः ।। ५-१७-१२ ।।

योऽनन्तः पृथिवीं धत्ते शेखरस्थितिसंस्थिताम् ।
सोऽवतीर्णो जगत्यर्थे मामक्रूरेति वक्ष्यति ।। ५-१७-१३ ।।

पितृ-पुत्र-सुह्टदू-भ्रातृ-मातृ-बन्धुमयीमिमाम् ।
यन्मायां नालमुत्तर्त्तु जगत् नमो नमः ।। ५-१७-१४ ।।

तरत्यविद्यां विततां ह्टदि यस्मिन् निवेशिते ।
योगी मायाममेयाय तस्मै विद्यात्मने नमः ।। ५-१७-१५ ।।

यज्विभिर्यज्ञपुरुषो वासुदेवश्व सात्वतैः ।
वेदान्तवेदिभिर्विष्णुः प्रोच्यते यो नतोऽस्मि तम् ।। ५-१७-१६ ।।

यथा तत्र जगद्धाम्रि धातर्य्योतत् प्रतिष्ठितम् ।
सदसत् तेन सत्येन मय्यसौ यातु सौम्यताम् ।। ५-१७-१७ ।।

स्मृते सकलकल्याण-भाजनं यत्र जायते ।
पुरुषस्तमजं नित्यं व्रजामि शरणं हरिम् ।। ५-१७-१८ ।।

इत्थं सञ्चिन्तयन् विष्णु भक्तिनम्रात्ममानसः ।
अक्रूरो गोकुल प्राप्तः किञ्चित् सूर्य्ये विराजति ।। ५-१७-१९ ।।

स ददर्श तदा तत्र कृष्णामादोहने गवाम् ।
वत्समध्यगतं फुल्लनीलोतूपलदलच्छविम् ।। ५-१७-२० ।।

अस्पष्टपद्मपत्राक्षं श्रीवत्साङ्कितवक्षसम ।
प्रलम्बबाहुमायामि-तुङ्गोरःस्थलमुन्नसम् ।। ५-१७-२१ ।।

सविलासस्मिताधारं ब्रिभ्राणं मुखपङ्कजम् ।
तुङ्गरक्तनखं पद्भयां धरण्यां सुप्रतिष्ठितम् ।। ५-१७-२२ ।।

विभ्राणं वाससी पीते वन्यपुष्पावभूषितम् ।
साद्रनीललताहस्तं सिताम्भोजावतंसकम् ।। ५-१७-२३ ।।

हंसकुन्देन्दुधवल नीलाम्बरधरं द्रिज!
तस्यानु बलभद्रञ्च ददर्श यदुनन्दनम् ।। ५-१७-२४ ।।

प्राशुमुन्नतबाह्व सं विकाशिमुखपङ्कजम् ।
मेघमालापरिवृतं कैलासद्रिमिवापरम् ।। ५-१७-२५ ।।

तौ दृष्ट्वा विकसदूक्तसरोजः स महामतिः ।
पुलकाञ्चितसर्व्वाङ्गस्तदाक्रू रोऽभवन्मुने ।। ५-१७-२६ ।।

एतत् तत् परमं घाम तदेतत् परमं पदम् ।
भगवद्रासुदेवांशो द्रिधा योऽयमवस्थितः ।। ५-१७-२७ ।।

साफल्यमक्ष्णोर्युगमेतदत्र दृष्टे जगद्धातरि यातमुच्चेः ।
अप्यङ्गमेतदू भगवतूप्रसादांदू दत्तेऽङ्गसङ्ग फलवन्मम स्यात ।। ५-१७-२८ ।।

अप्येष पूष्ठे मम हस्तपद्म करिष्यति श्रीमदनन्तमूर्त्तिः ।
यस्याङ्ग लिस्पर्शहताखिलाघैखाप्यते सिद्धिरनाशदोषा ।। ५-१७-२९ ।।

येनाग्रिविद्यु दूरविरश्मिमाला करालमत्युग्रनानां नयनाञ्जनानि ।। ५-१७-३० ।।

यत्राम्बु विन्यस्य बलिर्म्मनोज्ञा नवाप भोगान् वसुधातलस्थः ।
तथामरत्वं त्रिदशाधिपत्यं मन्वन्तरं पूर्णमपेतशत्रुः ।। ५-१७-३१ ।।

अप्येष मां कंसपरिग्रहेण दोषास्पदीभूतमदोषदुष्टम् ।
कर्त्तावमानोपहतं धिगस्तु तज्जन्मनः साधुबहिष्कृतं यत् ।। ५-१७-३२ ।।

ज्ञानात्मकस्यामलसत्त्वराशेरपेतदोषस्य सदा स्फुटस्य
किं वा जगत्यत्र समस्तपुंसामज्ञातमस्यास्ति ह्टदि स्थितस्य ।। ५-१७-३३ ।।

तस्मादहं भक्तिविनम्रचेता व्रजामि सर्व्वेश्वरमीश्वराणाम् ।
अंशावतारं पुरुषोत्तमस्य अनादिमध्यान्तमयस्य विष्णोः ।। ५-१७-३४ ।।