प्रश्नसंहिता/अध्यायः ७

विकिस्रोतः तः
← अध्यायः ६ प्रश्नसंहिता
अध्यायः ७
[[लेखकः :|]]
अध्यायः ८ →
प्रश्नसंहितायाः अध्यायाः

।। सप्तमोऽध्यायः ।।


(1)गर्भन्यासक्रमं वक्ष्ये कमले श्रूयतां त्वया।
संपाद्य मृत्तिकाः पूर्वं स्थानेषु दशसु क्रमात्।। 7.1 ।।
(1.इतः पूर्वं ग्र. श्रीभगवान्-)
शैले ह्रदे पुण्यतीर्थे वल्मीके कर्कटाशयात्।
नद्या वृषविषाणाग्रे दन्तिदन्ते पयोनिधौ।। 7.2 ।।
हले चैतेषु संभूताः प्रशस्ता मृत्तिकास्ततः।
(2)कुमुदस्यारविन्दस्य कशेरूत्पलयोस्तथा।। 7.3 ।।
(2.[वि. 13]पङ्कजोत्पलयोर्मूले कुमुदस्य च देशिकः।)
नीलोत्पलस्य पञ्चैतान् कन्दानपि समाहरेत्।
मनःशिलाहरीतालमञ्जनं श्यात्(3)सीसकम्।। 7.4 ।।
(3.वि. सीसके)
(4)सौराष्ट्रं रोचनां चैव गैरिकं पारदं तथा।
(5)वज्रवैडूर्यमुक्ताश्च स्फटिकं पुष्यशङ्खकम्।। 7.5 ।।
(4.सौराष्ट्रीं रोचनां चैव गैरिकं पारतं तथा।)
(5.वि. वज्रमौक्तिकवैडूर्यशङ्खस्फटिकपुष्यकान्।
     पा. स्फटिकं पुष्यकं शंखं पद्मरागं तथापरम्।
     पा. आदाय धातूत् रत्नानि वज्रवैडूर्यमौक्तिकम्।)
(6)पद्मरागं चन्द्रकान्तं महानीलं समाहरेत्।
(7)शालीनीवारकङ्कूंश्च प्रियङ्गुतिलमाषकान्।। 7.6 ।।
(6.वि. 13. चन्द्रकान्तं महानीलं पद्मरागं तथा पुनः।
     पा. चन्द्रकान्तं महानीलं नवैतानि समाहरेत्।)
(7.वि. शालीनीवारकौ चैव कङ्कुमाषकुलुत्थकान्।
मुद्गांश्च यववेणूंश्च धान्यानि नव (8)चाहरेत्।
हिरण्यं रजतं ताम्रमायसं त्रपुसीसकम्।। 7.7 ।।
(8.ग्र. चानयेत्)
सौवर्णं कूर्मरूपं च सौवर्णं सङ्खचक्रकम्।
(9)नवगर्तसमायुक्तां मञ्जूषां सापिधानकाम्।। 7.8 ।।
([ई.16] नवगर्तसमायुक्तां मञ्जूषां सापिधानकाम्।)
(10)संप्रोक्ष्य चास्त्रमन्त्रेण तस्या गर्तेषु शास्त्रवित्।
सर्वान् वस्तून् विनिक्षिप्य पिदध्याद् (11)गुरुसत्तमः।। 7.9 ।।
(10.[ई.16] संप्रोक्ष्य चास्त्रतोयेन वस्त्रयुग्मेन वेष्टयेत्।)
(11.ग्र. तां गुरूत्तमः।)
वस्त्रयुग्मेन मञ्जूषां वेष्टयेत् कमलालये।
(12)धान्यराशौ विनिक्षिप्य मूलमन्त्रेण देशिकः।। 7.10 ।।
(12.ई. धान्यराशौ तु विन्यस्य मूलमन्त्रेण देशिकः।)
ध्यात्वा प्रजापतींस्तत्र नवगन्धादिभिर्यजेत्।
अग्निमादीप्य शास्त्रोक्तं हरिं तत्र स्मरेत्पुरा।। 7.11 ।।
मूलेनाष्टोत्तरशतं नृसूक्तेन च षोडश।
इन्द्रादिलोकपालेभ्यो भुवनेभ्यस्तथैव च।। 7.12 ।।
पर्वतेभ्यः समुद्रेभ्य आदित्येभ्यस्तथा रमे।
वसुभ्यश्च मरुद्भ्यश्च (13)मुनिभ्यस्तदनन्तरम्।। 7.13 ।।
(13.पा. ऋषिभ्यः)
वेदेभ्यः सर्वशास्त्रेभ्यः पुराणेभ्यस्ततः परम्।
(14)पातालादिभ्यश्च दिग्भ्यश्च नागेभ्यश्च (15)तथैव च।। 7.14 ।।
(14.पा. पातालेभ्यः)
(15.पा.तदनन्तरम्)
गणेभ्यः सर्वभूतेभ्यो नरेन्द्रेभ्यः (16)ततः परम्।
गृहेभ्यश्चैव सर्वेभ्यो (17)नक्षत्रेभ्यो यथाविधि।। 7.15 ।।
(16.पा. तथैव च।)
(17.पा. स्वाहान्तं जुहुयात् पृथक्।)
स्वाहान्तं जुहुयान्मन्त्री तिलाज्यसमिदाहुतीः।
तेभ्यः संपातमादाय निषिञ्चेद्गर्भभाजने।। 7.16 ।।
(18)हुत्वा पूर्णाहुतिं पश्चादाचार्यः समुपोषितः।
शुभ्रवस्त्रोत्तरीयश्च भूषणैरप्यलंकृतः।। 7.17 ।।
(18.[ई.16] Sl.17a, b}is same as sl.210c, d}
                " c, d} ) "211a, b}
गन्धमाल्यालंकृताङ्गो रात्रौ लग्ने सुशोभने।
भाजनं तत्समादाय वेदघोषैश्च मङ्गलैः।। 7.18 ।।
वाद्यघोषैश्च सहितः कृत्वा धाम प्रदक्षिणम्।
प्रविश्य गर्भभूभागं तस्य द्वारस्य दक्षिणे।। 7.19 ।।
कृतं श्वभ्रं पञ्चगव्यैः सेचयित्वा समंततः।
(19)अर्ध्याद्यैर्गन्धपुष्पैश्च समभ्यर्च्य ततो गुरुः।। 7.20 ।।
(19. तत्र भूमिं तु चार्घ्याद्यैः समभ्यर्च्य ततस्तु ताम्।)
दिग्गजोत्तमभृच्छेषफणीन्द्रशिरसि स्थिताम्।
मनस्यावेश्य वसुधां द्विहस्तां श्यामलां शुभाम्।। 7.21 ।।
परिचिन्त्य ऋतुस्नातामात्मानं च हरिं स्मरन्।
(20)सर्वभूतधरे कान्ते पर्वतस्तनमण्डिते।। 7.22 ।।
(20. Sl. 22c, d is the same as sl. 215a, b.)
(21)समुद्रपरिधानीये देवि गर्भं (22)धरे धर।
(23)इति संप्रार्थ्य मञ्जूषां तस्मिन् (24)गर्भे निधाय च।। 7.23 ।।
(21)समुद्रपरिधानीये! देवि! गर्भं समाश्रय।
(22.पा. समाश्रय।)
(23.इत्युक्त्वा भाजनं श्वभ्रे निधाय सुधया ततः।)
(24. ग्र. गर्ते
       Sl.[ई.16]
        " 18a, b}
             c, d}
        " 19a, b}
            c, d}
        " 20a, b
        " 211c, d}
        " 212a, b}
        " 213c, d}
        " 213a, b}
        " 213c, d.)
(25)सुधया तु दृढीकृत्य ततः श्वभ्रं तु पुरयेत्।
त्रिचतुः पञ्चरात्रं वा रक्षां कुर्याद् (26)दिवानिशम्।। 7.24 ।।
(25.दृढीकृत्य ततः श्वभ्रं मृदापूर्य समन्ततः।)
(26.मुनीश्वराः)
(27)गर्भन्यासस्त्वयं देवि देवागारस्य वृद्धिदः।
अकृते गर्भ(28)विन्यस्ते(न्यासे)प्रत्यवायो महान् भवेत्।। 7.25 ।।
(27.[ई.16]1. Sl. 25a,b,c,d} same as sl.217c,d}
                                       " 218a,b}
(28.ग्र. विन्यासे)

।। इति श्रीश्रीप्रश्नसंहितायां सप्तमोऽध्यायः ।।