प्रश्नसंहिता/अध्यायः २९

विकिस्रोतः तः
← अध्यायः २८ प्रश्नसंहिता
अध्यायः २९
[[लेखकः :|]]
अध्यायः ३० →
प्रश्नसंहितायाः अध्यायाः

।। एकोनत्रिंशोऽध्यायः ।।

एवं नित्यार्चनं कृत्वा नित्यहोमाय देशिकः।
नारायणं चतुर्बाहुं मूलाज्जलजसंनिभम्।। 29.1 ।।
शङ्खचक्रगदापद्मैः शोभितं वनमालया।
किरीटहारकेयूरकटकेन विराजितम्।। 29.2 ।।
श्रीवत्सकौस्तुभोरस्कं पीताम्बरधरं विभुम्।
आवाह्यावाहने पात्रे वस्त्रेणाच्छाद्य भाजनम्।। 29.3 ।।
हस्ताभ्यां तत्सामादाय होमान्तं प्रेष्यमूर्धनि।
विधाय घण्टावाद्यैश्च शंनो मित्रमनुं गुरुः।। 29.4 ।।
उच्चरन् पाकशालां वै सदीपस्तु शनैर्व्रजेत्।
यागद्वारं समासाद्य चण्डादीन् मनसार्चयेत्।। 29.5 ।।
गत्वान्तर्होमकुण्डस्य दक्षिणे दर्भसंस्तरे।
निधाय पात्रं कुण्डस्य पश्चिमे कूर्मविष्टरे।। 29.6 ।।
उपविश्य प्राङ्मुखः सन् संकल्प्य हवनं ततः।
क्षिपेत् कुण्डोत्तरं देशे षट्‌कुशान् प्राङ्मुखान् रमे।। 29.7 ।।
तेष्वाज्यपात्रं हव्यं च स्रुक्(1)स्रुवं समिधः कुशान्।
प्रणीतां प्रोक्षणीं दर्वीं व्यजनं मेक्षणं तथा।। 29.8 ।।
(1.ग्र. स्रुवौ)
अक्षतान् शुष्ककाष्ठांश्च तिलांश्च द्वन्द्वशो रमे।
अधोमुखानि पात्राणि निधाय गुरुसत्तमः।। 29.9 ।।
आत्मनो दक्षिणे पार्श्वे करकं पुष्पभाजनम्।
कुण्डस्य परितः पञ्च सप्त वा नव वा कुशान्।। 29.10 ।।
परिस्तृणीत द्रव्याग्निमध्ये दर्भेषु साम्बुमत्।
निधाय तत्प्रणीतायां चक्रराजं समर्चयेत्।। 29.11 ।।
प्रादेशसंमितं कूर्चं दर्भयुग्मविनिर्मितम्।
उत्तराग्रं तु विन्यस्य त्रिभिर्दर्भैः पिधाय ताम्।। 29.12 ।।
प्रोक्षणीमात्मनश्चाग्रे निधाय गुरुसत्तमः।
प्रोक्षण्यां तत्प्रणीताम्बु कूर्चेन सह योजयेत्।। 29.13 ।।
अङ्गुष्ठानामिकाभ्यां तु तत्कूर्चं हस्तयोर्द्वयोः।
गृहीत्वा तत्त्रिरुत्पूय होमद्रव्याणि शास्त्रवित्।। 29.14 ।।
कृत्वोत्तानानि पात्राणि सपवित्रेण चाम्बुना।
चक्रगायत्रिया प्रोक्ष्य तत्तन्नाम समुच्चरन्।। 29.15 ।।
द्रव्याण्यपि च पात्राणि संस्पृशेत् क्रमशो रमे।
अविश्टेन तोयेन प्रणीतां परिषेचयेत्।। 29.16 ।।
भूयः प्रणीतामापूर्य तस्यां देवं चतुर्भुजम्।
शङ्खचक्रगदाशार्ङ्गनन्दकादिविभूषितम्।। 29.17 ।।
वासुदेवं समभ्यर्च्य कुण्डस्येशानविष्टरे।
निधाय दक्षिणे स्थाने कूर्चं द्वादशभिः कुशैः।। 29.18 ।।
तावदङ्गुलमायामं कृतं विन्यस्य संस्तरे।
चतुर्मुखं चतुर्बाहुं साक्षमालाकमण्डलुम्।। 29.19 ।।
गिरा समेतं हैमाभं ब्रह्माणं तत्र चिन्तयेत्।
याज्ञीयैरिन्धनैर्वह्निं प्रज्वाल्यास्त्राभिमन्त्रितैः।। 29.20 ।।
आत्मनः पुरतो देवि पात्रमाज्यस्य देशिकः।
दर्भेषु सादयेत् तस्मिन्नाप्यायस्वेति मन्त्रतः।। 29.21 ।।
गालितं द्रावितं गव्यमाज्यमापूरयेद् रमे।
प्रणीतेः कूर्चमादाय चाज्यस्थाल्यां नियोजयेत्।। 29.22 ।।
अग्नेरुत्तरतोऽङ्गारान् गृहीत्वा परिधेस्ततः।
उत्तरात् पश्चिमे भागे तां निधायासनस्थितिम्।। 29.23 ।।
तस्मिन्नग्नावाज्यपात्रं दर्भान् प्रज्वाल्य दर्शयेत्।
(2)गुणमन्त्रेण तद्दर्भान् विसृजेदुत्तरे स्थले।। 29.24 ।।
(2.ग्र. द्वयमुच्चार्य)
प्रच्छिद्य दर्भयोरग्रं शोधयेत् सलिलेन तत्।
प्रक्षिप्याज्ये कुशस्तम्बद्वयमादीप्य देशिकः।। 29.25 ।।
[दर्शयेत् पुनराज्यं त्रीःपर्यग्नि च ततश्चरेत्।]
दर्भयुग्मं विसृज्याथ कुण्डेऽङ्गारान् नियोजयेत्।। 29.26 ।।
सव्यदक्षिणहस्ताभ्यां तत्पात्रं चात्मनः पुनः।
पुरो निधाय कूर्चेन त्रिभिरुत्पूययेद् गुरुः।। 29.27 ।।
कूर्चग्रन्थिं विसृज्याप उपस्पृश्यानले क्षिपेत्।
प्रदर्श्य सुरभीमुद्रामष्टदर्भैः पिधाय च।। 29.28 ।।
चक्रमुद्रामपि तथा गृहीत्वा स्रुक्‌स्रुवौ ततः।
उष्णोदकेन प्रक्षाल्य (3)पञ्चदर्भकृतस्य तु।। 29.29 ।।
(3.पा. स्रुक्‌स्रुवौ कुशपञ्चकम्।)
(4)कूर्चस्य मूलात्तन्मूलं मध्यं मध्येन चाग्रतः।
तयोरग्रं विशोध्याथ वह्नौ संतापयेच्च तौ।। 29.30 ।।
(4.पा. कूर्चमादाय तौ तेन मूले मध्ये च मूर्धनि।)
अद्भिः प्रोक्ष्य ततोदीच्यां न्यस्य कूर्चस्य वै रमे।
ग्रन्थिं विसृज्य तत्कूर्चमग्नौ प्रक्षिप्य देशिकः।। 29.31 ।।
इन्द्रादीन् परितः कुण्डं क्रमात् (5)आवाह्य पूजयेत्।
स्रुवेण घृतमादाय होमद्रव्याणि सेचयेत्।। 29.32 ।।
(5.ग्र. संपूज्य चाक्षतैः।)
श्रीधरादित्रिमन्त्रेण परिधीन् स्पर्शयेद्रमे।
न्यसेदाघारसमिधौ प्रोक्षणीं करकाज्जलैः।। 29.33 ।।
आपूर्य कुण्डं परित अदितेत्यादिभिस्त्रिभिः।
प्रागग्रमुदगग्रं तैस्तोयैः संस्तीर्य देशिकः।। 29.34 ।।
देवादि प्रसवान्तेन मन्त्रेण परिषेचयेत्।
ध्यात्वा ब्रहमाधिपं देवमिध्माग्रान् घृतसेचितान्।। 29.35 ।।
गृहीत्वा पञ्चदश (6)तु गृहीत्वा मुष्टिमुद्रया।
प्रज्वाल्य तालवृन्तेन वह्निं वाय्वधिपं स्मरन्।। 29.36 ।।
(6.ग्र. वा जुहुयात् मुष्टिमुद्रया।)
एकवक्त्रं प्रवालाभं जटामकुटमण्डितम्।
त्रिनेत्रं सप्तजिह्वं च मेषारूढं चतुर्भुजम्।। 29.37 ।।
शङ्खचक्रधरं देवं बद्धाञ्जलिपुटं विभुम्।
एवं संचिन्त्य मनसा स्थविरानलमब्जजे।। 29.38 ।।
गुरुः प्रद्युम्नमन्त्रेण वह्नेरुग्रप्रशान्तये।
तिलैरष्टाहुतीर्हुत्वा घृतेन निगमादिना।। 29.39 ।।
समिधो मूलमन्त्रेण जुहुयात् पूर्वसंख्यया।
वह्निं गन्धादिदीपान्तं स्वाहान्तेन घृतैर्यजेत्।। 29.40 ।।
(7)अतोदितेऽन्वमँस्थादि प्रासावीरन्ततो रमे।
जलेन परिषिच्याथ वह्नौ पीठं प्रकल्पयेत्।। 29.41 ।।
(7.ग्र. अदितेऽन्वमग्‌ँ स्थादि)
पात्रस्थं परमात्मानं योगपीठे विचिन्तयेत्।
अयुतायुतार्कतेजस्त्वं नारायण जगत्पते।। 29.42 ।।
यावद्धोमावसानं (8)भोः कुण्डेऽस्मिन् संनिधिं कुरु।
एवं संप्रार्थ्य देवाय मन्त्रन्यासं समाचरेत्।। 29.43 ।।
(8.ग्र. त्वं)
अर्घ्यादिजुहुयाद् वह्नौ नैवेद्यान्तं सकृत्कृत्।
आज्यावसिक्तचरुणा पुंसूक्तेन च षोडश।। 29.44 ।।
जपार्थं चापि जुहुयात् सर्पिषा तदनन्तरम्।
बीजपूरोपमं पिण्डं घृताप्लुतमथो गुरुः।। 29.45 ।।
स्रुचो गर्ते विनिक्षिप्य ससमित्कुसुमं चरोः।
सघृतेन स्रुवेणास्य पिदध्याद् बिलमब्जजे।। 29.46 ।।
मस्तकावधि तत्पात्रं दोर्भ्यामादाय देशिकः।
मूलमन्त्रं समुच्चार्य जुहुयात् परिषेचयेत्।। 29.47 ।।
प्रायश्चित्ताहुतीर्हुत्वा पञ्चोपनिषदा रमे।
सर्पिषा स्रुचमापूर्य स्रुवेण च पिधापयेत्।। 29.48 ।।
हस्ताभ्यां नासिकाग्रान्तमुद्धृत्य जुहुयात् ततः।
कुण्डादावाहने पात्रे स्मरेन्नारायणं विभुम्।। 29.49 ।।
प्रणीतायां स्थितं देवं हृत्कजे चिन्तयेद् गुरुः।
महोत्सवाद्युत्सवेषु तद्वह्नौ हवनं चरेत्।। 29.50 ।।
उद्वासयेद्विधातारमात्मनोऽग्रे स्रुचं न्यसेत्।
तद्दक्षिणे (9)घृतामत्रं स्रुचो वामे न्यसेत् स्रुवम्।। 29.51 ।।
(9.ग्र. त्वाज्यपात्रं)
नित्यहोमेषु (10)परधी................।
उपयुक्तकुशान् सर्वानादाय गुरुसत्तमः।। 29.52 ।।
(10.परिधी)
कुशानां मूलमध्याग्रानाज्यपात्रे स्रुवे स्रुचि।
त्रिवारं स्पर्शयित्वैवं दर्भानग्नौ नियोजयेत्।। 29.53 ।।
स्रुवं वारिभिरापूर्य बहिः कुण्डात् प्रदक्षिणम्।
सेचयेद् वारिशेषं तु स्वशिरः प्रोक्षयेद् रमे।। 29.54 ।।
भस्मना तिलकं कृत्वा पात्रमादाय पूर्ववत्।
गर्भगेहं समासाद्य पात्रस्थं परमेश्वरम्।। 29.55 ।।
मूलबेरे समुद्वास्य पुष्पाञ्जलिधरो गुरुः।
भक्त्या यदग्नौ विहितं यथाशक्ति यथाविधि।। 29.56 ।।
आराधनं (11)तद् गृहाण कृपया भक्तवत्सल।
विज्ञाप्यैवं जगन्नाथं बलिदानं प्रकल्पयेत्।। 29.57 ।।
(11.ग्र. गृहाणत्वं)
तदर्थं मूलबेरादि बलिबिम्बान्तमर्चयेत्।
अन्नादीन् विनिवेद्याथ तार्क्ष्यसेनेशयोः क्रमात्।। 29.58 ।।
निवेद्य बलिबेरस्थं प्रार्थयेद्धरिमव्ययम्।
स्वामिन् तव पदाम्भोजकैंकर्यादिषु लालसाः।। 29.59 ।।
चण्डप्रचण्डप्रमुखाः पार्षदा द्वारवासिनः।
त्वत्सेवार्थं स्थिताः सर्वे महापीठावसानकम्।। 29.60 ।।
सेवादानाय तेषां त्वं शिबिकारोहणं कुरु।
इति विज्ञाप्य देवेशं शिबिकां निनयेद् गुरुः।। 29.61 ।।
बल्यन्नादीनि वस्तूनि निदध्यात् प्रेष्यमूर्धनि।
घण्टारवैर्वाद्ययोषैर्वेदपारायणैः सह।। 29.62 ।।
गत्वा च बलिबिम्बेन चण्डादिद्वारवासिनाम्।
कुमुदादिगणेशानां द्वारावरणवासिनाम्।। 29.63 ।।
बल्यर्चाग्रे ददामीति निक्षिपेत् सोदकं बलिम्।
ध्यात्वा पीठस्य परितः पार्षदान् (12)विष्णुसेवकान्।। 29.64 ।।
(12.ग्र. वैष्णवोत्तमान्)
शेषं सर्वं बलिद्रव्यं महापीठोपरि क्षिपेत्।
महापीठं परिक्रम्य मन्दिरान्तः प्रवेशयेत्।। 29.65 ।।
बलिबिम्बगतां शक्तिं (13)मूलार्चायां नियोजयेत्।
यद्वा संकर्षणं ध्यात्वा हृत्पद्माह्वयविष्टरे।। 29.66 ।।
(13.ग्र. मूलबिम्बे)
गर्भद्वारं समारभ्य महापीठावसानकम्।
चण्डादिद्वारपालानां द्वारपार्श्वस्थपीठयोः।। 29.67 ।।
भक्तानां विष्णुभूतानां महापीठोपरि क्षिपेत्।
सर्वत्र क्षालिते पीठे बलिदानं पुरोदितम्।। 29.68 ।।
पीठाभावे बलिं दद्यात् देशिकः स्थण्डिलोपरि।
वाद्याभावे केवलेन मड्डुकेन बलिं क्षिपेत्।। 29.69 ।।
संकर्षणं हृत्कजस्थं बल्यर्चायां नियोजयेत्।
बलिबेरान्मूलबिम्बे तच्छक्तिं प्रार्थयेद् रमे।। 29.70 ।।
नित्योत्सवाय देवेशं ततः संप्रार्थयेद् गुरुः।
यात्रासनमिदं तुभ्यं मया दत्तं गृहाण भो।। 29.71 ।।
त्वत्सेवार्थं ब्रह्मरुद्रमखवाद्या दिवौकसः।
प्रतीक्षन्ते द्वारदेशे बद्धाञ्जलिपुटा हरे।। 29.72 ।।
तस्मात् त्वं भक्तवात्सल्यजलधे यानमाश्रय।
इति विज्ञाप्य दैत्यारिं शिबिकादिषु वै नयेत्।। 29.73 ।।
पुष्पादिभिरलंकृत्य ताम्बूलादीन् निवेदयेत्।
सितातपत्रैर्मायूरैश्छत्रैर्हैमैश्च राजतैः।। 29.74 ।।
पताकाभिश्चामरैश्च घृतदीपैरनेकशः।
नर्तकीभिर्वाद्यसङ्घैर्गायकैर्वैणिकादिभिः।। 29.75 ।।
प्रदक्षिणं देवधाम कारयित्वा ततो गुरुः।
बलिपीठपुरोभागे देवमर्घ्यादिभिर्यजेत्।। 29.76 ।।
घटीदपं प्रदर्श्याथ पृथुकादीन् निवेदयेत्।
ततो नीराजनं कृत्वा गर्भगेहं नयेद्विभुम्।। 29.77 ।।
मखबिम्बगतां शक्तिं ध्रुवार्चायां विचिन्तयेत्।
स्वयंव्यक्ते च दिव्ये च मखार्चारहितेऽपि वा।। 29.78 ।।
(14)तत्र नित्योत्सवविधिं वदामि कमलेक्षणे।
हेमादिपटले शुद्धे पूरयेद् द्रोणतण्डुलम्।। 29.79 ।।
(14.पा. अथ नित्योत्सवविधिं कथयामि चतुर्मुख।)
तस्मिन् पद्मं समालिख्य शोधयेच्छोषणादिभिः।
तन्मध्ये पीठमाकल्प्य वासुदेवं चतुर्भुजम्।। 29.80 ।।
मूलबेरात्समावाह्य यजेदर्घ्यादिभिस्ततः।
शुक्लाम्बरधरं सौम्यं शुक्लयज्ञोपवीतिनम्।। 29.81 ।।
सोत्तरीयं च सोष्णीषं चन्दनाद्यैरलंकृतम्।
ध्यात्वा तं विनतानन्दं परिचारवरं शुभम्।। 29.82 ।।
तन्मूर्ध्नि पटलं न्यस्य यात्रोपकरणैः सह।
धाम प्रदक्षिणीकृत्य पात्रस्थं परमेश्वरम्।। 29.83 ।।
मूले संयोजयेत् पश्चान्मन्त्रन्यासं पुरा कृतम्।
मनुना येन देवस्य स्वस्य चापि वरानने।। 29.84 ।।
तन्मन्त्रवर्णान् संशोध्य शोषणादिभिरात्मवान्।
प्रबुद्धीकरणं कुर्याद्वर्णानि निगमादिना।। 29.85 ।।
अष्टोत्तरशतं वारान् अष्टाविंशतिमेव वा।
अष्टौ वापि जपेन्मन्त्री नलिनाक्षादिमालया।। 29.86 ।।
यत्संख्यया जपः पूर्वं मानसाराधने कृतः।
तत्संख्ययैव बाह्येऽपि जपेद्यागे गुरूत्तमः।। 29.87 ।।
[जपं तु सर्वपूजान्ते कुर्यात् क्षुद्रे तु नाचरेत्।]
पुण्डरीकाक्ष विश्वात्मन् मन्त्रमूर्ते जनार्दन।। 29.88 ।।
गृहाण मत्कृतां पूजां जपान्तां भक्तवत्सल।
इति संप्रार्थ्य देवेशं सोदकं तुलसीदलम्।। 29.89 ।।
अग्रे भगवतो भूमौ दद्यात् सात्त्विकदानव्त्।
[नमस्ते निस्तरङ्गाय नमस्ते सर्वसाक्षिणे।। 29.90 ।।
नमस्ते वासुदेवाय नमस्ते परमात्मने।
दुर्मानिनममर्यादं कृतघ्नं पापकारिणम्।। 29.91 ।।
अशुचिं निर्दयं क्रूरं शठं चलितमानसम्।
अविनितिनिधिं नात्मवेदिनं लोभमन्दिरम्।। 29.92 ।।
परावमानिनं दम्भमभक्तं दुर्जनाग्रगम्।
परनिन्दापरं क्षुद्रमात्मश्लाघापरं सदा।। 29.93 ।।
पिशुनं कामवशगमसूयागर्भमन्दिरम्।
नृशंसं वञ्चकं दुष्टमपराधसरित्पतिम्।। 29.94 ।।
भवदुग्धाब्धिकल्लोलजालमग्नस्थमप्लवम्।
हतं दीनमनाथं हे शरण्य शरणार्थिनाम्।। 29.95 ।।
त्वत्पादपद्मपोतेन मामुद्धर्तुं त्वमर्हसि।
मय्यनाथे दयासिनधो बन्धो सर्वजगद्धित।। 29.96 ।।
प्रसीद कमलाकान्त वात्सल्यजलधिः किल।
मयार्पितप्रणामांस्त्वं गृहाण परमेश्वर।। 29.97 ।।
विलपन्नेव हस्ताभ्यां पद्भ्यां मूर्ध्ना धिया हृदा।
अहंकारेण चात्मानं चतुर्वारं महीतेल।। 29.98 ।।
निपात्य दण्डवद्वासुदेवे प्रणतिमर्पयेत्।]
पूजान्ते देवदेवस्य तीर्थं देवाभिषेचितम्।। 29.99 ।।
पादाम्बु वा पिबेत् पूर्वं (15)गंगातीर्थसमं शुचि।
अन्येष्वपि च कालेषु क्षुद्राराधनकर्मणि।। 29.100 ।।
(15.ग्र. पूजको मन्त्रवित्तमः।)
पीत्वा स्वयं चोद्धरिण्या पात्रेणान्येन वा गुरुः।
सिद्धानां च महर्षीणां यतीनां ब्रह्मवादिनाम्।। 29.101 ।।
वैष्णवानां ब्राह्मणानां वेदवेदार्थसेविनाम्।
क्षत्रियाणां च वैश्यानां भक्तानां पादजन्मनाम्।। 29.102 ।।
क्रमशो देवदेवस्य पादतीर्थं प्रदापयेत्।
विष्णोस्तीर्थं प्रसादं च पूजान्ते देशिकोत्तमः।। 29.103 ।।
अपीत्वा यदि वान्येभ्यो दद्यात् पूजा हि निष्फला।
पिबन्ति ये पादतीर्थं जिघ्रन्ति तुलसीदलम्।। 29.104 ।।
ते यान्ति पापनिर्मुक्ताः शाश्वतं परमं पदम्।
प्रभाते सुरलोकार्थी मध्याह्ने धर्मचिन्तकः।। 29.105 ।।
पुत्रकामोऽपराह्णे तु धनार्थी रजनीमुखे।
प्राह्णे रात्रौ च मोक्षार्थी वासुदेवं यजेद्रमे।। 29.106 ।।
(16)नित्योत्सवान्तं दैत्यारेः पूजनं तूत्तमोत्तमम्।
(17)होमान्तं चोत्तमं विद्धि प्रापणान्तं च मध्यमम्।। 29.107 ।।
(16.पा. उत्सवावसितं श्रेष्ठमाराधनमुदाहृतम्।)
(17.पा. होमान्तं मध्यमं प्रोक्तं प्रापणान्तस्तथाधमम्।)
(18)अधमं धूपदीपान्तं क्षुद्रमर्घ्यादिपूजनम्।
पूर्वोक्तकालभेदेषु द्वौ मुख्यौ मुक्तिदायिनौ।। 29.108 ।।
(18.पा. क्षुद्रं तु धूपदीपान्तं अधममाराधनं भवेत्।)
पूजनं तु तयोर्देवि कालयोः सर्वसिद्धिदम्।
बलिदानं नित्यहोमं चोत्सवं नित्यपूर्वकम्।। 29.109 ।।
देशिकेन्द्रः स्वयं कुर्यात् कालेष्वन्येषु वा रमे।
होमान्तं वा प्रापणान्तं स्वयं वा साधकेन वा।। 29.110 ।।
कुर्याद्वा कारयेद्विष्णोः पूजनं मोक्षचिन्तकः।
प्रभाते तण्डुले प्राह्णे पङ्कजे दिनमध्यमे।। 29.111 ।।
अन्तेऽपराह्णे सायाह्णे तिले पुष्पे वरानने।
निश्यां नीलोत्पले देवं ध्यात्वा नित्योत्सवं चरेत्।। 29.112 ।।
प्राह्णे स्नपनबेरस्य स्नपनं शास्त्रचोदितम्।
अन्यकाले सपर्यादि होमान्ते वोत्सवान्तिमे।। 29.113 ।।
पूजने प्रोक्षयेत् स्नानबिम्बं स्नानीयवारिभिः।
सालग्रावशिलानां तु स्नपनं सार्वकालिकम्।। 29.114 ।।
भोज्यविष्टरमात्रं चेदन्यकालेषु दीक्षितः।
मूलाच्छक्तिं समावाह्य कर्मार्चां पूजयेद्रमे।। 29.115 ।।
देवं षट्‌कालपूजासु यजेन्मन्त्रैर्यथोदितैः।
यद्वा पुरुषसूक्तेन द्वादशार्णादिनाथवा।। 29.116 ।।
यामिन्याः सार्धयामात्तु शय्यायां पूजयेद्धरिम्।
तदर्थं शक्तिमावाह्य मूलाच्छयनकौतुके।। 29.117 ।।
ध्रुवकर्मस्वापबेराण्यर्घ्यदानादिभिर्यजेत्।
गोक्षीरघृतसंमिश्रगुलान्नं च फलानि च।। 29.118 ।।
निवेद्य भक्ष्यजातानि शय्यायां पन्नगाधिपम्।
गन्धादिभिः समभ्यर्च्य स्वापार्चां प्रार्थयेत्ततः।। 29.119 ।।
भगवन् भोगनिद्रायाः कालोऽयं समुपागतः।
शयनं भोगिपर्यङ्कमलंकुरु जगत्पते।। 29.120 ।।
इति संप्रार्थ्य तद्बिम्बं शय्यायां (19)विनिवेशयेत्।
(20)गोक्षीरं शर्करायुक्तं सितखण्डादिसंयुतम्।। 29.121 ।।
(19.ग्र. निनयेद् गुरुः।)
(20.पा. गोक्षीरं सितखण्डादि मधुरं च निवेदयेत्)
नवनीतं च ताम्बूलं निवेद्य च यथाक्रमम्।
अनन्तभोगिशयने शयितं चेत् स्वभावतः।। 29.122 ।।
तद्बिम्बशयने शेषं पर्यङ्कं नार्चयेत् पृथक्।
कवाटबन्धनं कुर्यात् मन्त्रं कवचमुच्चरन्।। 29.123 ।।
सुदर्शनं द्वारदेशे द्वास्स्थानपि च देशिकः।
संबोध्य स्वगृहं गच्छेत् प्रादक्षिण्येन वै रमे।। 29.124 ।।
मर्त्यादिसैद्धपर्यन्तबिम्बानां पूजनादिषु।
शृणुष्वावाहनं भद्रे क्रमयोगं सलक्षणम्।। 29.125 ।।
कर्मार्चायां मूलबेराच्छक्तिमावाह्य पूजयेत्।
कर्मबिम्बात् स्नानबेरे तत्कर्मानन्तरं रमे।। 29.126 ।।
पुनः कर्मणि तां शक्तिं तस्माच्च बलिकौतुके।
(21)बलिदानं ततः शक्तिं पूर्ववत्कर्मकौतुके।। 29.127 ।।
(21.ग्र. बलिदानात्)
(22)औत्सवे पुनरावाह्य तत्कार्योपरते पुनः।
नियोज्य कर्मण्यर्चायां स्वापे तां प्रार्थयेत् ततः।। 29.128 ।।
(22.ग्र. उत्सवे)
स्वापार्चायाः कर्मबेरे मूले तां विनियोजयेत्।
औत्सवादिषु बिम्बेषु स्मरन्नारायणं विभुम्।। 29.129 ।।
महोत्सवाद्युत्सवेषु चैवमावाह्य पूजयेत्।
पूजान्ते देशिकेन्द्रस्तु मन्निवेदितवस्तुभिः।। 29.130 ।।
अतिथीन् पूजयेत् पूर्वं ततः पुत्रादिबन्धुभिः।
सर्वान्तर्यामिणं देवं तर्पयेच्छास्त्रवर्त्मना।। 29.131 ।।
तेन तुष्याम्यहं दुग्धपारावाराधिपात्मजे।
योगलक्ष्मीभोगलक्ष्म्योर्देवेन सह पूजनम्।। 29.132 ।।
मयोदितं वीरलक्ष्म्याः समाराधनमुत्तमम्।
नोदितं तद्विधिं वक्ष्ये श्रूयतामब्जमालिनि।। 29.133 ।।
स्नानादिनियमान् सर्वान् कृत्वा देशिकसत्तमः।
लक्ष्म्यालयं समासाद्य विहगेन्द्रं पुरःस्थितम्।। 29.134 ।।
चण्डीं प्रचण्डीं च हृदा गर्भद्वारस्य पार्श्वयोः।
अभ्यर्च्यान्तः प्रविश्याथ शयनाल्लोकमातरम्।। 29.135 ।।
प्रबोध्य विविधैः स्तोत्रैर्मूले शक्तिं नियोजयेत्।
स्थलशुद्धिं समारभ्य भूतशुद्ध्यन्तमाचरेत्।। 29.136 ।।
लक्ष्मीषडर्णमन्त्रेण ओं नमः श्रीं श्रियै इति।
विष्णुषट्‌कार्णवत्स्वाङ्गे हस्तन्यासादिकं चरेत्।। 29.137 ।।
भार्गवोऽस्य ऋषिः पङ्क्तिश्च्छन्दो लक्ष्मीस्तु देवता।
श्रां श्रीं श्रूं श्रैं श्रैं श्र इति षडङ्गन्यासमाचरेत्।। 29.138 ।।
दुग्धामृतोद्धौ श्वेतद्वीपे रत्ननिकेतने।
कल्पद्रुराजिप्रमदाकानने विभ्रमाचले।। 29.139 ।।
पद्मासने सुखासीनामष्टलक्ष्म्या समावृताम्।
हिरण्यवर्णां हरिणीं पुण्डरीकनिभेक्षणाम्।। 29.140 ।।
चतुर्भुजां पीवरांसां सर्वाकल्पविभूषिताम्।
उभयोर्हस्तयोः पद्म इतराभ्यां वराभये।। 29.141 ।।
दधतीं पद्मगन्धाङ्गीं महालक्ष्मीं सनातनम्।
शङ्खचक्रगदाशार्ङ्गनन्दकादिभिरुज्ज्वलम्।। 29.142 ।।
[हृदब्जे परमात्मानं वासुदेवं सनातनम्।
शङ्खचक्रगदाशार्ङ्गनन्दकादिभिरुज्ज्वलम्।। 29.143 ।।
प्रभयेव मणिं पूर्णं गाम्भीर्येणैव सागरम्।
प्रभयेव विवस्वन्तं ज्योत्स्नयेव निशाकरम्।। 29.144 ।।
पुरा ध्यात्वा जगन्नाथं प्रसन्नवदनेक्षणम्।
अभ्यर्च्य मनसा पश्चात् शार्ङ्गिणोरसि दक्षिणे।। 29.145 ।।
हिरण्यवर्णां हरिणीं मूलबेरात् समागताम्।
सुखासीनां योगलक्ष्मीं हरेः सर्वाङ्गां स्मरेत्।। 29.146 ।।
स्वागतं तव पद्माक्षि संनिधिं भज हृत्कजे।
गृहाण मानसीं पूजां यथार्थपरिभाविताम्।। 29.147 ।।
विज्ञाप्यैवं श्रियं चार्घ्यं पाद्यमाचमनं तथा।
स्नानं च परिधनं च सोत्तरीयोपवीतकम्।। 29.148 ।।
गन्धं सुमनसो दीपं धूपं च मधुपर्ककम्।
प्रापणं सेन्दुताम्बूलमर्पयेत् कुसुमाञ्जलिम्।। 29.149 ।।
एवं तु विविधैर्भोगैर्मनसा पूजयेद् गुरुः।]
अर्घ्यादीन् कल्पयित्वाथ भोगयागं समाचरेत्।। 29.150 ।।
पद्मासने सुखासीनां पूर्णचन्द्रायुतप्रभाम्।
मन्दस्मितमुखाम्भोजां पीतवर्णां चतुर्भुजाम्।। 29.151 ।।
भक्तानां मुख्यहस्ताभ्यामभीतिवरदायिनीम्।
लीलार्थमन्यहस्ताभ्यां दिव्यपङ्कजधारिणीम्।। 29.152 ।।
महालक्ष्मीं मूलबेरे ध्यात्वार्घ्यादिभिरर्चयेत्।
कर्मार्चासहजे पीठे योगपीठं विचिन्तयेत्।। 29.153 ।।
योगासनाब्जपत्रेषु प्राच्यदिष्वष्ट(23)दिक्ष्वपि।
वीरलक्ष्मीं पाटलाभां खड्गखेटधरां स्मरेत्।। 29.154 ।।
(23.ग्र. दिक्षु च।)
धनलक्ष्मीं चित्रवर्णां शङ्खाब्जनिधि(24)सेविताम्।
संतानलक्ष्मीं हरितां शङ्खक्षीरघटान्विताम्।। 29.155 ।।
(24.ग्र. संयुताम्।)
जयलक्ष्मीं पीतवर्णां चापबाणधरां शुभाम्।
धान्यलक्ष्मीं पलाशाभां दान्यगुच्छभुजाङ्किताम्।। 29.156 ।।
धैर्यलक्ष्मीं पाण्डराभां शङ्खचक्रसमुज्ज्वलाम्।
राज्यलक्ष्मीं शोणवर्णां तर्जनीवेत्रधारिणीम्।। 29.157 ।।
एताः सर्वाश्चतुर्हस्ताः दिव्याभरणभूषिताः।
दिव्यगन्धानुलिप्ताङ्गीर्द्विव्यवस्त्रैरलंकृताः।। 29.158 ।।
मुख्यहस्ताञ्जलिपुटाः पश्चाद्धस्तायुधैर्युताः।
एताः श्रियो मुखं सर्वाः पश्यन्तीश्चिन्तयेद् गुरुः।। 29.159 ।।
आवाहनाय तत्पात्रं (25)ताः पूज्यादाय वै रमे।
तस्मिन् ध्यायेद् वीरलक्ष्मीं मूलबिम्बात् समागताम्।। 29.160 ।।
(25.ग्र. संपूज्यादाय)
सर्वलक्षणसंपन्नां सद्रत्नमकुटोज्ज्वलाम्।
(26)पद्मताटङ्कविकसत्कर्णद्वयमनोहराम्।। 29.161 ।।
(26.ग्र. रत्न)
(27)पूर्णचन्द्रप्रतीकाश(28)वक्त्रस्थतिलकोज्ज्वलाम्।
चतुर्भुजां (29)सुन्दराङ्गीं मन्दस्मितमनोहराम्।। 29.162 ।।
(27.ग्र. अर्ध)
(28.ग्र. ललाट)
(29.ग्र. पीवरांसां मुक्तादामविभूषिताम्।)
पद्मगर्भ (30)सवर्णाङ्गीं नानाभूषणभूषिताम्।
(31)हस्ताभ्यामाश्रितवतां अबीष्टवरदायिनीम्।। 29.163 ।।
(30.ग्र. प्रतीकाशां)
(31.ग्र. श्रितानां मुख्यहस्ताभ्यां अभीतिवरदायिनीम्।)
(32)अपराभ्यां च हस्ताभ्यां दधानां रक्तपङ्कजे।
पद्मासने सुखासीनां तस्मात् कर्मणि कौतुके।। 29.164 ।।
(32.ग्र. दधानामन्यहस्ताभ्यां पङ्कजे गन्धवासिते।)
वीरलक्ष्मीं समावाह्य (33)षण्मुद्रां च प्रदर्शयेत्।
[सर्वज्ञे सर्वबूतानामन्तःस्थे सर्वसाक्षिणि।। 29.165 ।।
(33.प्रार्थयेद्देशिकोत्तमः।)
अनादिनिधने देवि स्वागतं ते जगद्धिते।
क्षीरोदमथनोद्‌भूते वासुदेवकुटुम्बिनि।। 29.166 ।।
कृपया पूजनान्तं त्वं बिम्बेऽस्मिन् संनिधिं कुरु।
सुमुखी भव सर्वज्ञे ज्ञानानन्दस्वरूपिणि।। 29.167 ।।
तत्तद्विज्ञापनान्ते तु तत्तन्मुद्राश्च दर्शयेत्।]
हस्तन्यासं विना बिम्बे मन्त्रन्यासं समाचरेत्।। 29.168 ।।
षडङ्गन्यसनं कृत्वा पद्ममुद्रां (34)प्रदर्शयेत्।
अर्घ्यादिभिः समभ्यर्च्य मधुपर्कं निवेदयेत्।। 29.169 ।।
(34.ग्र. प्रदर्श्य च।)
ऐश्वर्यफलदां लक्ष्मीं (35)पद्मिनीं पद्ममालिनीम्।
मूलबिम्बान्मखार्चायां बलिबेरे स्मितानने।। 29.170 ।।
(35.ग्र. पद्मगर्भसमप्रभाम्।)
सत्कीर्तिदायिनीं कीर्तिं चाम्पेयकुसुमप्रभाम्।
हिरण्यवर्णां जयदां (36)जयां स्नपनकौतुके।। 29.171 ।।
(36.ग्र. जयाख्यां तीर्थकौतुके।)
सर्वाश्चर्यकरीं मायां पीताभां (37)तीर्थविग्रहे।
विद्युदाभां स्वापबिम्बे श्रियं धर्मस्वरूपिणीम्।। 29.172 ।।
(37.ग्र. स्नानविग्रहे।)
एवमावाह्य विधिवत् स्नपनं सूक्तया श्रिया।
भूसूक्ताद्यैः कल्पयित्वा स्मरेन्मण्डनमासनम्।। 29.173 ।।
चतुःषष्ट्युपचारैर्वा द्वात्रिंशद्भिरतापि वा।
षोडशैर्वापि संपूज्य हविर्देवनिवेदितम्।। 29.174 ।।
पाचयित्वा पृथग्वापि देव्यै तद्विनिवेदयेत्।
भोज्यान्तं वाथ होमान्तं पूर्ववत् पूजयेच्छ्रियम्।। 29.175 ।।
होमकाले मूलबेरात् पात्रे विद्युल्लताप्रभाम्।
नारायणीं वासुदेवमहिषीं लोकमातरम्।। 29.176 ।।
मणिकङ्कणकेयूरकाञ्चीदामादिभूषणैः।
अलंकृतां श्वेतवस्त्रां वनमालोपशोभिताम्।। 29.177 ।।
ध्यात्वा तस्मात् समावाह्य वह्नौ संपूजयेत् ततः।
संचिन्त्य दहनात्पात्रे तस्मान्मूले नियोजयेत्।। 29.178 ।।
पारतन्त्र्ये विधिरयं स्वातन्त्र्ये तु जगद्धिते।
आचरेन्नित्यपूजायां बलिनित्योत्सवावपि।। 29.179 ।।
लक्ष्मीः-
भगवन् भवदावघ्न! परतन्त्रस्वतन्त्रयोः।
भेदं तन्मखकार्यं च विस्तरेण वदेन्मम।। 29.180 ।।
भगवान्-
आलयस्य समृद्ध्यर्थं वासुदेवस्य मन्दिरे।
वीरलक्ष्मीं प्रतिष्ठाप्य विधिवत् पूज्यते यदि।। 29.181 ।।
परतन्त्रेति तामाहुः कामी कामफलप्रदाम्।
काम्यार्थी चोत्सवं तस्या रक्षाबन्धपुरःसरम्।। 29.182 ।।
चतुःस्थानार्चनं कुर्यान्न ध्वजं न बलि(38)क्रिया।
तीर्थदानं न कुर्वीत मुमुक्षुरखिलं चरेत्।। 29.183 ।।
(38.ग्र. क्रियाम्।)
पुण्यतीर्थतटे वापि रम्ये पर्वतमूर्धनि।
पत्तनग्रामयोर्वापि काम्यार्थी विधिवद्रमे।। 29.184 ।।
मन्दिरं कल्पयित्वाथ तत्र वै स्थापयेच्छ्रियम्।
वदेल्लक्ष्मीं स्वतन्त्रेति तां बुद्ध्या पाञ्चरात्रिकः।। 29.185 ।।
तस्यास्तु बलिदानादि नित्यार्चायां समाचरेत्।
उत्सवे तु ध्वजारोहं बलिदानक्रियामपि।। 29.186 ।।
तीर्थदानादिकं सर्वं काम्यार्थी भक्त एव वा।
कारयेद्धिधीवल्लक्ष्म्याः सर्वसंपत्समृद्धये।। 29.187 ।।
एवं यः पूजयेल्लक्ष्मीं तस्य श्रीरनपायिनी।
अथ प्रिये प्रवक्ष्यामि सुदर्शनसमर्चनम्।। 29.188 ।।
स्वयंव्यक्तस्थले दिव्यक्षेत्रे परमपावने।
तत्क्षेत्ररक्षणार्थाय कामिनामिष्टसिद्धये।। 29.189 ।।
दक्षिणे व्योमयानस्य सदनं चक्ररूपिणः।
आलयस्य बहिर्वापि नदीतीरेऽचलेऽपि वा।। 29.190 ।।
सप्राकारं गर्भगृहं निर्माय विधिवद्रमे।
प्रतिष्ठितं यजेद्विद्वान् त्रिकालं चक्ररूपिणम्।। 29.191 ।।
मर्त्यादिष्वालये देवि ह्यन्तर्मण्डलसंज्ञिते।
अन्तर्हारेऽथवा पूर्वं स्थापितं चक्रमध्यगम्।। 29.192 ।।
विष्णोरालयरक्षार्थं गर्भगेहस्य दक्षिणे।
देवदेव्योरर्चनान्ते गुरुश्चक्रगृहं विशेत्।। 29.193 ।।
स्थलशुद्ध्यादिकं कृत्वा षडर्णं तु ततो न्यसेत्।
सुदर्शनषडर्णस्य गायत्रीच्छन्द (39)ईरितम्।। 29.194 ।।
(39.ग्र. ईरितः।)
चक्रराजो देवतास्य रेफो बीजं महेश्वरि।
स्वाहाशक्तिः सहस्रारहुंफड्वर्णानि च क्रमात्।। 29.195 ।।
हस्तयोर्न्यसनं पूर्वं कुर्याद्देहे ततः परम्।
सुदर्शनाय स्वाहान्तो निगमादि यथाक्रमम्।। 29.196 ।।
हृदयादिषु षड्‌भूमौ न्यसेद्देशिकसत्तमः।
चक्रमध्यस्थितं श्रीरं जपाकुसुमसंनिभम्।। 29.197 ।।
ज्वालाकेशं चक्रधरं द्विहस्तं कुटिलेक्षणम्।
दंष्ट्राकरालवदनं भयस्यापि भयंकरम्।। 29.198 ।।
रक्तवर्णाम्बरधरं किरीटादिविभूषितम्।
प्रणतार्तिहरं ध्यायेत् सहस्रारविराजितम्।। 29.199 ।।
किरीटवनमालादि मुद्राः स्वाङ्गे ततो न्यसेत्।
मूलार्चां हृत्कजे ध्यात्वा जपान्तं मनसा यजेत्।। 29.200 ।।
प्राग्वदर्घ्यादिभिर्भोगैरर्चयेच्च सुदर्शनम्।
महाचक्रं सहस्रारमयुतादित्यवर्चसम्।। 29.201 ।।
ध्यात्वा तत्कर्णिकामध्ये देवं कुङ्कुमसंनिभम्।
ललाटनयनोद्गीर्णज्वालाज्वालितदिङ्मुखम्।। 29.202 ।।
दंष्ट्रानिष्ठ्यूतसंरावाद्भीतराक्षसदानवम्।
रक्तचन्दनलिप्ताङ्गं रक्तबूषाम्बरावृतम्।। 29.203 ।।
श्रीवत्सकौस्तुभोरस्कं वनमालाविराजितम्।
महौजसं महाकायमष्टभिश्शोभितं भुजैः।। 29.204 ।।
पाशाङ्कुशौ च मुसलं चक्रमत्युग्रतेजसम्।
शङ्खं कौमोदकीं चापं शरं चन्द्रार्धसंनिभम्।। 29.205 ।।
दधानमतुलं वीरं संकर्षण(40)भवं विभुम्।
एवं ध्यात्वा मूलबेरे ततस्त्वर्घ्यादिना यजेत्।। 29.206 ।।
(40.ग्र. समुद्भवम्।)
(41)ततस्त्वावाहने पात्रे षोडशारं रविप्रभम्।
सूर्यचक्रं स्मरेत् तस्मिन् तीक्ष्णं दंष्ट्रं त्रिलोचनम्।। 29.207 ।।
(41.ग्र. ततश्चावाहने)
रक्तजिह्वं करालास्यं भ्रुकुटीकुटिलेक्षणम्।
उग्रपिङ्गलकेशान्तं ज्वालामालाविराजितम्।। 29.208 ।।
रक्ताम्बरधरं रक्तपुष्पमालाभिरुज्ज्वलम्।
ऊर्ध्वज्वालागणालीढकिरीटतटशोभितम्।। 29.209 ।।
माणिक्यमयकेयूरकटकादिविभूषितम्।
श्रीवत्सकौस्तुभोरस्कं दीप्तकुण्डलशोभितम्।। 29.210 ।।
अष्टारं चक्रमत्युग्रं मुसलं चाङ्कुशं तथा।
पद्मं च दक्षिणे भागे चतुर्भिर्बाहुभिर्धृतम्।। 29.211 ।।
दोर्भिर्वामैः शङ्ख(42)चापगदाबाणैरलंकृतम्।
निजाट्टहासवित्रस्तपिशाचासुरराक्षसम्।। 29.212 ।।
(42.ग्र. पाशगदासेषुधनुर्धरम्।)
एवं ध्यात्वा कर्मबिम्बे मन्त्रन्यसनमाचरेत्।
(43)ततः स्नपनबेरे तं त्रिनेत्रं भीमरूपिणम्।
चतुर्हस्तं शंखचक्रपाशाङ्कुशधरं स्मरेत्।। 29.213 ।।
(43.द्वौ श्लोकौ ग्र. पुस्तके न दृश्येते।)
कालचक्रस्थितं देवं बल्यर्चायां विचिन्तयेत्।
यत्र बिम्बे मूलबेरात् ज्वालाचक्रस्थितं विभुम्।। 29.214 ।।
[मखार्चायामङ्कुशारिशङ्खपाशधरं विभुम्।
चतुर्भुजं भीमरूपं कालचक्राधिपं स्मरेत्।
बलिबिम्बे मूलबेरात् ज्वालाचक्राधिदैवतम्।। 29.215 ।।]
चतुर्भुजं पीवरांसं मुख्याभ्यां वरदाभयम्।
दधानमन्यहस्ताभ्यां शङ्खचक्रधरं स्मरेत्।। 29.216 ।।
पूर्ववत् पूजयेद् विद्वान् भोज्यान्तं मन्त्रपूर्वकम्।
स्वयंव्यक्तादिमर्त्यान्तेष्वालयान्तःप्रतिष्ठितम्।। 29.217 ।।
पूजामात्रं प्रत्यहं स्यात् न होमो न बलिक्रिया।
नित्योत्सवश्च नैव स्यादिति शास्त्रविदो विदुः।। 29.218 ।।
एवमाश्रितबिम्बानां भक्तबिम्बस्य वै रमे।
पूजामात्रं प्रकुर्वीत बहिश्चेदालयाद्धरेः।। 29.219 ।।
तेषां निवेशनं देवि तत्र पूजादिकर्मसु।
बल्यादिसर्वं कुर्वीत (44)तथापि जगतीपतेः।। 29.220 ।।
(44.ग्र. स्वतन्त्रं)
उत्सवे समुपक्रान्ते रक्षार्थं चक्ररूपिणम्।
वीथिकासु च तेनैव निनयेद्यावदुत्सवम्।। 29.221 ।।
[मर्त्यादिनिर्मिते स्थाने पूजालोपादिके गुरुः।
प्रायश्चित्तं तु कृत्वैव नित्ययागादिकं चरेत्।। 29.222 ।।
स्वयंव्यक्ते च दिव्ये च पूजालोपादिके सति।
पूजायां वर्तमानायां प्रायश्चित्तं समाचरेत्।। 29.223 ।।
स्वयंव्यक्तालये दिव्यतमाख्यं देवकल्पिते।
सैद्धप्रकल्पिते धाम्नि दिव्यमार्षादिकल्पिते।। 29.224 ।।
सात्त्विकं द्विजराजन्यवैश्यैश्चापि प्रकल्पिते।
राजसं पादजैः स्त्रीभिरनुलौमैश्च निर्मिते।। 29.225 ।।
देवगेहे तामसाख्यं शास्त्रं प्रोक्तं तथाचरेत्।]

।। इति श्रीश्रीप्रश्नसंहितायां (45)एकोनत्रिंशोऽध्यायः ।।
(45."नित्यहोमादिसुदर्शनार्चनान्तविधिर्नाम त्रिंशोऽध्यायः" इति ग्र. पुस्तके।)