प्रश्नसंहिता/अध्यायः ३७

विकिस्रोतः तः
← अध्यायः ३६ प्रश्नसंहिता
अध्यायः ३७
[[लेखकः :|]]
अध्यायः ३८ →
प्रश्नसंहितायाः अध्यायाः

।। सप्तत्रिंशोऽध्यायः ।।

परस्मिन्नहनि प्रातः कृतकर्मा गुरूत्तमः।
साधकैर्मूर्तिपैः साकं प्रविश्य भगवद्गृहम्।। 37.1 ।।
अग्न्यगारं प्रविश्याथ द्वारतोरणपूर्वकम्।
अङ्कुराणां च पूजां च चतुःस्थानार्चनं तथा।। 37.2 ।।
मूलबेरादिबिम्बानां नित्यपूजां (1)समाचरेत्।
मध्याह्नसमये देवं श्रीभूमिभ्यां समन्वितम्।। 37.3 ।।
(1.ग्र. समापयेत्।)
कलशैः पञ्चविंशद्भिः स्नापयेन्मखपूर्तये।
महाहविर्निवेद्याथ वैष्णवानां प्रदापयेत्।। 37.4 ।।
सायाह्ने पुष्पयागं तु कुर्यात् तस्य विधिं शृणु।
प्रथमावरणे वापि द्वितीयावरणेऽपि वा।। 37.5 ।।
देवस्य पुष्पयागार्थं द्वारतोरणकुम्भवत्।
दर्भतोरणमालाद्यै रम्भास्तम्भैरलंकृतम्।। 37.6 ।।
घृतदीपैश्च बहुशः कल्पयेन्मण्डपं पुरा।
तस्मिन्नीत्वा देवदेवं स्थापयेत् सिंहविष्टरे।। 37.7 ।।
मण्डनासनभोगैश्च पूजयेद्धरिमव्ययम्।
देवस्य पुरतो वेद्यां धान्यपीठं प्रकल्पयेत्।। 37.8 ।।
पुण्याहवारिभिः प्रोक्ष्य यागद्रव्याणि वै रमे।
तस्मिन् वस्त्रं परिस्तीर्य प्रसूनैः पञ्चवर्णकैः।। 37.9 ।।
यद्वा तत्कालजैः पुष्पैः सात्त्विकैः सुमनोहरैः।
तुलसीपल्लवैः श्यामैः कृष्णैश्चक्राब्जमण्डलम्।। 37.10 ।।
कल्पयित्वोक्तमार्गेण मण्डलस्य बहिर्गुरुम्।
ईशानकोणे हेमादिनिर्मितं घटमुत्तमम्।। 37.11 ।।
स्थापयेत् पालिकादींश्च क्षालयेन्मन्त्रपूर्वकम्।
सुगन्धिचन्दनैस्तेषां बिम्बमूलानि पूरयेत्।। 37.12 ।।
बिलानि पूरयेत् तेषां निशाचूर्णाक्षतैस्ततः।
मण्डलस्योत्तरे पार्श्वे धान्यपीठे नियोजयेत्।। 37.13 ।।
द्वारपूजादिकान् सर्वान् विधिवत् कारयेद् गुरुः।
सोमकुम्भं च तद्धोमं वर्जयेदत्र कर्मणि।। 37.14 ।।
प्रोक्ष्य पुण्याहतोयेन कुम्भमण्डलपालिकाः।
वेद्याः प्राचीनभूभागे कुण्डे वा स्थण्डिलेऽपि वा।। 37.15 ।।
वासुदेवस्य पूजार्थमग्निमुत्पादयेद् रमे।
पूर्वोक्तवर्त्मना देवान् पालिकास्वर्चयेत् क्रमात्।। 37.16 ।।
श्रियं प्रसूनेशष्वावाह्य तेषु पुष्पाणि वापयेत्।
द्वादशस्वब्जपत्रेषु कर्णिकायां तथैव च।। 37.17 ।।
कुम्भे च पीठं संकल्प्य परतत्त्वस्वरूपिणम्।
वासुदेवं कुम्भमध्ये ध्यात्वा संपूजयेत् ततः।। 37.18 ।।
सुदर्शनं समाराध्य करके तु चतुर्भुजम्।
द्वान् संपूजयेद् विद्वान् मण्जलावरणस्थितान्।। 37.19 ।।
चक्राब्जकर्णिकामध्ये प्रणवाधिपमव्ययम्।
शङ्खचक्रगदाशार्ङ्गनन्दकाद्यैरलंकृतम्।। 37.20 ।।
वासुदेवं चतुर्बाहुं ध्यात्वा दीपान्तमर्चयेत्।
प्रागादिदलमूलेषु द्वादशार्णानि पूजयेत्।। 37.21 ।।
दलमध्येषु कूर्चेषु केशवादीन् विचिन्तयेत्।
दलाग्रेष्वर्चयेन्मन्त्री प्रणवं स्फटिकप्रभम्।। 37.22 ।।
देवमभ्यर्च्य तदनु ध्यायेद् वह्नौ तु मण्डलम्।
मण्डलस्थान् यजेद् देवान् सर्वानाज्येन पूर्ववत्।। 37.23 ।।
नृसूक्तेन चरुं हत्वा समिद्भिः षोडशाहुतीः।
केशवादीन् समुद्दिश्य यजेदाज्येन देशिकः।। 37.24 ।।
हुत्वा पूर्णाहुतिं पश्चात् यजेत्कुम्भादिषु क्रमात्।
शान्तिहोमं ततः कृत्वा वह्निमण्डलसंस्थितान्।। 37.25 ।।
प्रसूनमण्डले ध्यात्वा पायसान्नं निवेदयेत्।
ततः पुष्पाञ्जलिर्भूत्वा प्रार्थयेद्धरिमव्ययम्।। 37.26 ।।
श्रियः पते वासुदेव सर्वलोकैकरक्षक।
महोत्सवक्रियामन्त्रद्रव्यलोपादिशान्तये।। 37.27 ।।
मया कृतं पुष्पयागं गृहाण परमेश्वर।
इति विज्ञाप्य देवेशमारभेद् द्वादशार्चनम्।। 37.28 ।।
प्राक्‌पत्रमूलाद्वर्णं च केशवं प्रणवं तथा।
प्रसूनापात्रे चावाह्य बिम्बनाभौ गुरूत्तमः।। 37.29 ।।
कूर्चेन विन्यसेत् पूर्वं देवं संपूजयेत् ततः।
अर्घ्यं पाद्यं तताचामं ब्रह्मसूत्रं च चन्दनम्।। 37.30 ।।
माल्यं धूपं दीपिकां च फलं नीराजनं ततः।
एलाकर्पूरसंमिश्रताम्बूलं च निवेदयेत्।। 37.31 ।।
देवाङ्गषु स्थितिन्यासं न्यसेद् देशिकसत्तमः।
एवं प्रत्यक्षरन्यासं न्यसेत् पूजां च वै चरेत्।। 37.32 ।।
पालिकासु स्थितान् देवांश्चक्राब्जे तु विचिन्तयेत्।
चक्राब्जाद् वासुदेवं च कुम्भे संप्रार्थयेद्धरिम्।। 37.33 ।।
कुम्भस्थं देवबिम्बे तु प्रार्थयेत् कमलेक्षणे।
ततो मण्डलपुष्पाणि समादाय गुरुः स्वयम्।। 37.34 ।।
सूक्तेन पौरुषेणैव ह्यभिषिञ्चेज्जनार्दनम्।
कुम्भतोयेन संप्रोक्ष्य नीराजनमथाचरेत्।। 37.35 ।।
निवेद्य सात्त्विकान्नानि भक्ष्याणि विवधानि च।
भक्तेभ्यस्तानि दत्वाथ देवस्योत्सवमाचरेत्।। 37.36 ।।
श्रीभूमिसहितं वापि देवेशं भद्रविष्टरे।
संस्थाप्य समलंकृत्य पुष्पाद्यैर्देशिकोत्तमः।। 37.37 ।।
घृतावसिक्तैर्बहुभिर्दीपैर्बहुमुखैस्तथा।
यात्रोपकरणैश्चैव नृत्तगीतपुरःसरम्।। 37.38 ।।
वीथीषु निनयेद् देवं वेदघोषसमन्वितम्।
धामान्तर्देवमानीय बलिपीठपुरो भुवि।। 37.39 ।।
स्थापयेद् विष्टरे देवं मूलार्चाभिमुखं हरिम्।
तदोपनिषदा देवं भट्टाचार्यः कृताञ्जलिः।। 37.40 ।।
[तोषयित्वा स्तवैर्विष्णुं प्रार्थयेद् गाथयानया।]
सहस्रशीर्षदेवेश सहस्रनयनोज्जवल।। 37.41 ।।
सहस्रभुजसंयुक्त सहस्रचरमाम्बुज।
अनिरुद्धस्वरूप त्वं ब्रह्मादीनां दिवौकसाम्।। 37.42 ।।
महोत्सवस्य सेवार्थमागतानां नृणामपि।
स्वस्थानगमनार्थाय देह्यनुज्ञां जगत्प्रभो।। 37.43 ।।
इति विज्ञाप्य देवेशं ताननुज्ञापयेद्धरे।
त्वन्नाबिकमलोद्भूतं वाग्गायत्रीसमन्वितम्।। 37.44 ।।
ब्रह्माणं सत्यलोकेशं राजहंसस्थितं विभुम्।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।। 37.45 ।।
एनं स्वस्थानयानार्थमाज्ञापय जगत्प्रभो।
त्वन्मुखाम्बुजसंभूतं शचीनाथं पुरंदरम्।। 37.46 ।।
ऐरावणगजारूढममरावत्यदीश्वरम्।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।। 37.47 ।।
त्वद्वक्त्राम्बुजसंभूतं तेजोप(व)ति(2)पुरीश्वरम्।
स्वदास्वाहापतिं वह्निं मेषस्थं शक्तिपाणिनम्।। 37.48 ।।
(2.ग्र. वती।)
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।
त्वद्वामबाहुं कालं श्यामलानायकं विभुम्।। 37.49 ।।
संयमीनगराधीशं महिषस्थं त्रिलोचनम्।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।। 37.50 ।।
त्वत्पादपङ्कजोद्भूतं निर्ऋतं भूतवाहनम्।
कृष्णाङ्गनाधिपं क्रूरं दीर्घिकानायिकान्वितम्।। 37.51 ।।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।
त्वद्‌गुह्यजं पाशधरं श्रद्धावत्यधिनायकम्।। 37.52 ।।
वरुणं शीतलानाथं महामकरवाहनम्।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।। 37.53 ।।
त्वत्प्राणजं मृगारूढं गन्धवत्यधिनायकम्।
वायुं सदागतीनाथं ध्वजहस्तं महाबलम्।। 37.54 ।।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।
त्वदूरुजं निधिधरं शिवमित्रं धनाधिपम्।। 37.55 ।।
नरवाहसमारूढं संपद्देव्यलकाधिपम्।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।। 37.56 ।।
त्वद्दक्षिणभुजोद्भूतं यशोवत्यधिपं हरम्।
उमापतिं शूलधरं त्रिनेत्रं वृषवाहनम्।। 37.57 ।।
त्वन्महोत्सवसेवार्थमागतं वैष्णवोत्तमम्।
देशाद् देशात्समायाता ब्राह्मणाः क्षत्रिया विशः।। 37.58 ।।
शूद्राश्च वैष्णवाः सर्वे देवसेवार्थमागताः।
तेषांस्वदेशगमनमनुजानीहि माधव।। 37.59 ।।
हरेर्वदनमालोक्य प्राप्यानुज्ञां जगद्‌गुरोः।
तेभ्यः स्वदेशगमनं दद्याद् देशिकसत्तमः।। 37.60 ।।
ततो यागालयं देवमानीयाभिप्रदर्शयेत्।
चतुःस्थानार्चनं वेदसमाप्तिं कारयेद्‌गुरुः।। 37.61 ।।
पालिकासु स्थितान् देवांश्चक्राब्जे तु नियोजयेत्।
सांकुरं पात्रमानीय प्रार्थयेद्धरिमव्ययम्।। 37.62 ।।
भगवन् पुण्डरीकाक्ष शरणागतवत्सल।
अङ्कुरार्पणमारभ्य उत्सवावभृथान्तिमम्।। 37.63 ।।
यन्मयानुष्ठितं कर्म तव संप्रीतये विभो।
तथान्यैर्मदनुज्ञातैर्ऋत्विग्भिश्चापि यत्कृतम्।। 37.64 ।।
साधकैश्च तथान्यैश्च विविधैः परिचारकैः।
तत्तत्संपूरणार्थाय न्यूनाधिक्योपशान्तये।। 37.65 ।।
मङ्गलाङ्कुरपूजां त्वं गृहाण कमलापते।
इति विज्ञाप्य तदनु श्रीसूक्तेनार्चयेद् विभुम्।। 37.66 ।।
नीराजनं ततः कृत्वा घटदीपं प्रदर्शयेत्।
ततः सोपानमार्गेण भगवन्तं गरूत्तमः।। 37.67 ।।
मन्दं मन्दं च निनयेद् गर्भगेहं रमापतिम्।
मूलार्चाभिमुखे स्थाप्य तयोर्नीराजनं चरेत्।। 37.68 ।।
आचार्यस्य नियोगेन बहिर्गत्वा तु साधकः।
देवानुद्वासयेत्सर्वान् ब्रह्मादीन् कमलोद्भवे।। 37.69 ।।
बलिबिम्बं तु शिबिकां यानमारोप्य साधकः।
चण्डादिसुप्रतिष्ठान्तं बलिं दत्वा यथाविधि।। 37.70 ।।
कुमुदादीन् समुद्वास्य महापीठे नियोजयेत्।
ब्रह्मादीशानपर्यन्तं (3)प्रक्षिपेत् सोदकं बलिम्।। 37.71 ।।
(3.ग्र. निक्षिपेत्।)
समाहूताः पुरा यैस्ते ब्रह्माद्याः सुरसत्तमाः।
श्लोकैस्तैरेव संबोध्य स्वस्वदेशं नयेद् (4)सुधीः।। 37.72 ।।
(4.ग्र. बुधः)
महापीठे बलिं क्षिप्त्वा प्रदक्षिणपुरःसरम्।
ध्वजपीठं सामासाद्य विहगेन्द्रं समर्चयेत्।। 37.73 ।।
सात्त्विकान्नं निवेद्याथ ध्वजस्थं विहगाधिपम्।
उद्वास्य मूलपक्षीन्द्रे कुर्यान्नीराजनं ततः।। 37.74 ।।
अवरोप्य ध्वजं पश्चाच्छिरसा धारयन् गुरुः।
गर्भगेहं समासाद्य मूलार्चापादपङ्कजे।। 37.75 ।।
ध्वजवस्त्रं समर्प्याथ चतुःस्थानस्य पूजनम्।
कृत्वा मण्डलवह्निस्थं देवं बिम्बे नियोजयेत्।। 37.76 ।।
द्वारतोरणकुम्भस्थान् महापीठे नियोजयेत्।
मखार्चां यानमारोप्य वहेयुर्मूर्तिपास्ततः।। 37.77 ।।
महाकुम्भोपकुम्भांश्च यात्रोपकरणैः सह।
वेदघोषैर्वाद्यघोषैर्गच्छेयुर्देवमन्दिरम्।। 37.78 ।।
करकं च समादाय धारयाच्छिन्नया सह।
भट्टाचार्यः पुरस्तेषां व्रजेदस्त्रं समुच्चरन्।। 37.79 ।।
देवस्य पुरतो धान्यपीठे कुम्भान् निवेशयेत्।
कर्मादिबिम्बान् स्वस्थाने विष्टरे स्थापयेद्रमे।। 37.80 ।।
मूलादिबलिबिम्बान्तमर्घ्यदानादिभिर्यजेत्।
पायसान्नं निवेद्याथ पुष्पाञ्जलिधरो गुरुः।। 37.81 ।।
ततो यवनिकाकाण्डपटेनाच्छादयेत्तिरः।
महोत्सवार्थं यथाशक्तिर्मूलबेराच्च कर्मणि।। 37.82 ।।
कौतुके यज्ञबल्योश्च बेरे कुम्भे विचिन्तिता।
करपुष्पाञ्जलौ शक्तिं संप्रार्थ्य पुरतो रमे।। 37.83 ।।
तत्पुष्पाणि हरेर्मूर्ध्नि ह्यर्पयेद्ध्यानमास्थितः।
अपनीते यवनिकां घटदीपं प्रदर्शयेत्।। 37.84 ।।
प्रोक्षयेत् कुम्भतोयेन देवं पुंसूक्तमुच्चरन्।
ततः संप्रार्थयेद् देवं नमस्कृत्य कृताञ्जलिः।। 37.85 ।।
देवदेव जगन्नाथ सर्वलोकनमस्कृत।
आदिमध्यान्तरहित सर्वभूतहृदिस्थित।। 37.86 ।।
भगवन् वासुदेवस्त्वं त्वद्वक्षःस्थलवासिनी।
कमला च युवां सर्वलोकानामादिकारणौ।। 37.87 ।।
त्वं विष्णुः कमला लक्ष्मीस्त्वं रुद्रः कमला शिवा।
त्वं ब्रह्मा कमला वाणी त्वं शक्रः कमला शची।। 37.88 ।।
त्वमग्निः श्रीः स्वधा स्वाहा त्वं यमो हरिणी तु मा।
नैर्ऋतिस्त्वं दीर्घिका श्रीः पाशी त्वं शीतला रमा।। 37.89 ।।
सदागतिः श्रीस्त्वंवायुस्त्वं श्रीदः संपदिन्दिरा।
ज्योत्स्ना लक्ष्मीस्तथेन्दुस्त्वं सूर्यस्त्वं तु प्रभा च मा।। 37.90 ।।
इत्थं युवां लोकरक्षादीक्षितौ पितरौ हरे।
एवं सोकिहतार्थाय तत्तत्काले भविष्यतः।। 37.91 ।।
सदानपायिनीयुक्तचिन्मयानन्दविग्रह।
एवंविधस्य भवतः सर्वज्ञस्य तव प्रभो।। 37.92 ।।
प्रियाप्रियमविज्ञात्रा बालिशेन मया कृतम्।
शास्त्रीयं वाप्यशास्त्रीयं त्वमेव ज्ञातुमर्हसि।। 37.93 ।।
अपचारं मया यद्यदुत्सवे भक्तवत्सल।
शरणागतभक्तस्य गृहाण श्रीसमन्वित।। 37.94 ।।
इति विज्ञाप्य देवस्य रक्षासूत्रस्थितां श्रियम्।
श्रीवत्से चिन्तयेद् देवि रक्षासूत्राणि मोचयेत्।। 37.95 ।।
आचार्यादीनां च सर्वेषां कौतुकं मोचयेद् रमे।
शय्यान्तं पूजयेद् देवं विधिवद् देशिकोत्तमः।। 37.96 ।।
तदन्येद्युः प्रभाते तु यजमानो गुरूत्तमम्।
वस्त्रभूषणगोभिश्च धनैर्भूमिभिरादरात्।। 37.97 ।।
संमान्य चामराभ्यां च छत्राभ्यां च ध्वजादिभिः।
शङ्खतूर्यादिघोषैश्च देवोपकरणैरपि।। 37.98 ।।
आचार्यं प्रापयेद्धीमान् गृहं तस्य सहानुगैः।
यजमानोऽप्यालयस्थपरिचारगणैर्व्रजेत्।। 37.99 ।।
आचार्यः स्वगृहं गत्वा सर्वान् संपूजयेत् क्रमात्।
तदात्वध्वजदण्डं च तद्वस्त्राणि गुरूत्तमः।। 37.100 ।।
यागावशिष्टद्रव्याणि स्वकीयानि स्वयं हरेत्।
उत्सवानन्तरं देवि देवस्य श्रमशान्तये।। 37.101 ।।
नित्यपूजां समाप्याथ प्रथमावरणादिषु।
मण्डपे देवमानाय्य पूजयेच्छैत्यवस्तुभिः।। 37.102 ।।
उद्यानादिषु क्लृप्तेषु मण्डपेषु च भक्तितः।
संप्रार्थितो भक्तजनैस्तत्राप्यानाय्य देशिकः।। 37.103 ।।
गन्धतोयादिभिः पूर्वं स्नापयित्वा यथाविधि।
गन्धैः संलिप्य देवेशं मल्लिकाकुसुमादिभिः।। 37.104 ।।
भूषणैश्चाप्यलंकृत्य तालवृन्तैरुशीरजैः।
हिमवत्सलीलासिक्तैर्ढणज्झणितकङ्कणाः।। 37.105 ।।
सर्वालंकारसंयुक्ताः शोभिताः पुष्पभूषणैः।
शुभ्रवस्त्रा गन्धवत्यो दास्यस्तु परितो रमे।। 37.106 ।।
वीजयेयुश्च देवेशं नृत्येयुः काश्च दासिकाः।
गायेयुरपराः काश्चिद् वीणावेणुमृदङ्गकैः।। 37.107 ।।
तोषयेयुर्हृषीकेशमित्थं शैत्योपचारतः।
ततः सायाह्नसमये देवमर्घ्यादिना यजेत्।। 37.108 ।।
शर्करान्नादिभक्ष्याणि निवेद्य तदनन्तरम्।
मन्दं मन्दं देवदेवमालयं प्रापयेद् गुरुः।। 37.109 ।।
यथाक्रमं रात्रिपूजां कुर्याद् देशिकसत्तमः।
शैत्योत्सवस्य चैतस्य दिनसंख्या न विद्यते।। 37.110 ।।
चतुःस्थानार्चनं चापि नास्त्येतस्य वरानने।
इत्थमेवं वसन्तेऽपि देवस्योत्सवमाचरेत्।। 37.111 ।।

।। इति श्रीश्रीप्रश्नसंहितायां (5)षट्‌त्रिंशोऽध्यायः ।।
(5.मातृकारीत्या `सप्तत्रिंशोऽध्यायः' इति भाव्यम्।
     अष्टत्रिंशोऽध्याय इति ग्र. पुस्तके दृश्यते।)