प्रश्नसंहिता/अध्यायः ३

विकिस्रोतः तः
← अध्यायः २ प्रश्नसंहिता
अध्यायः ३
[[लेखकः :|]]
अध्यायः ४ →
प्रश्नसंहितायाः अध्यायाः

।। तृतीयोऽध्यायः ।।

श्रीः-
भगवन् योगतत्त्वाख्यं ज्ञानपूर्वं वदस्व मे।
भगवान्-
सर्वे (1)देवा महर्षयो मनुष्याः पशवस्तथा।। 3.1 ।।
(1.ग्र. देवाश्च ऋषयो)
मन्मायया निबद्धास्ते तन्निकृन्तनमद्भुतम्।
योगसारं प्रवक्ष्यामि ज्ञानतत्त्वसमन्वितम्।। 3.2 ।।
जन्ममृत्युजराव्याधिनाशनं मृत्युतारकम्।
नानामार्गैश्च दुष्प्रापं कैवल्यं परमं पदम्।। 3.3 ।।
अनिर्देश्यमगम्यं यत् सर्वगं सर्वसाक्षिमत्।
निष्कलं निर्मलं शान्तं सर्वातीतं निरञ्जनम्।। 3.4 ।।
परं ब्रह्मेति यत्प्रोक्तं तद्योगैरेव गम्यते।
जीवस्य गुणसङ्गेन कामक्रोधादयोऽरयः।। 3.5 ।।
बध्नन्ति नित्यदा मुक्तं पाशैः संसाररूपिभिः।
तस्मात्पाशाद्विनिर्मुक्तेरुपायं कथयामि ते।। 3.6 ।।
योगहीनं कथं ज्ञानं मोक्षदं स्याद्वरानने।
योगोऽपि ज्ञानहीनस्तु न क्षमः स्यात् प्रदर्शितुम्।। 3.7 ।।
तस्मान्मुमुक्षुर्ज्ञानेन धारयेद्योगमद्भुतम्।
अज्ञानादेव संसारो ज्ञानादेव हि मुच्यते।। 3.8 ।।
ज्ञानप्रयोजनं किं तत् ज्ञेयवस्तुप्रदर्शनम्।
सर्वाकारं निराकारं शुद्धस्फटिकसंनिभम्।। 3.9 ।।
चतुर्भुजं वासुदेवं शङ्खचक्रगदाधरम्।
आनन्दजलधिं शुद्धं निर्गुणं पीतवाससम्।। 3.10 ।।
ब्रह्मादिसर्वदेवानामुत्पत्तेः कारणं परम्।
किंचित् स्मितमुखं देवं पुण्डरीकायतेक्षणम्।। 3.11 ।।
गुरोर्मुखादधीतेन पथा योगेन मानवः।
ध्यायन् भगवतो रूपं योगं कुर्याद्विचक्षणः।। 3.12 ।।
एतज्ज्ञानमिति प्रोक्तं योगसारमथोच्यते।
मन्त्रयोगो लयश्चैव तथा परिचयः स्मृतः।। 3.13 ।।
निष्पत्तिश्चेत्यवस्था च योगेषु परिकीर्तिताः।
एतेषां लक्षणं वक्ष्ये शृणुष्व कमलेक्षणे।। 3.14 ।।
मातृकादियुतं मन्त्रं द्वादशाब्दं जपेच्छुचिः।
क्रमेण लभते ज्ञाममणिमादिगुणान्वितम्।। 3.15 ।।
अल्पबुद्धिरिमं योगं सेवते साधकाधमः।
लययोगश्चित्तलयः कोटिशः परिकीर्तितः।। 3.16 ।।
गच्छंस्तिष्ठन् स्वपन् भुञ्जन् ध्यायन्निष्कलमीश्वरम्।
स एव लययोगाख्यो (2)हठयोगमतः शृणु।। 3.17 ।।
(2.ग्र. हंसयोग)
यमश्च नियमश्चोभावासनं प्राणसंयमः।
प्रत्याहारो धारणा च ध्यानं भ्रूमध्यमे हरेः।। 3.18 ।।
समाधिः समतावस्था साष्टाङ्गो योग उच्यते।
महामुद्रा महाबन्धो महावेधश्च खेचरी।। 3.19 ।।
जालन्धरोड्डियाणश्च मूलबन्धस्तथैव च।
दीर्घप्रणवसन्धानं सिद्धान्तश्रवणं (3)तथा।। 3.20 ।।
(3.ग्र. परम्)
वज्रोली चामरोली च सहजोली त्रिधा मता।
एतेषां लक्षणं देवि प्रत्येकं शृणु तत्त्वतः।। 3.21 ।।
लघ्वाहारो यमेष्वेको मुख्यो भवति तत्त्वतः।
अहिंसा नियमेष्वेका मुख्या पद्मसमुद्भवे।। 3.22 ।।
सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम्।
प्रथमाभ्यासकाले तु विघ्नः स्याद्बहुधा रमे।। 3.23 ।।
आलस्यं कत्थनं धूर्तगोष्ठीमन्त्रादिसाधनम्।
धातुस्त्री लौल्यकादीनि मृगतृष्णामयानि वै।। 3.24 ।।
ज्ञात्वा सुधीस्त्यजेत्सर्वान् विघ्नान् पुण्यप्रभावतः।
प्राणायामं ततः कुर्वन् पद्मसनगतः स्वयम्।। 3.25 ।।
सुशोभनं मठं कुर्यात् सूक्ष्मद्वारं तु निर्व्रणम्।
सुष्ठु लिप्तं गोमयेन सुधया वा प्रयत्नतः।। 3.26 ।।
दिने दिने च संमृष्टं संमार्जन्या विशेषतः।
वासितं च सुगन्धेन धूपितं गुग्गुलादिभिः।। 3.27 ।।
तत्रोपविश्य मेधावी पद्मासनमथास्थितः।
ऋजुकायः प्राञ्जलिश्च प्रणमेदिष्टदेवताम्।। 3.28 ।।
ततो दक्षिणहस्तस्य त्वङ्गुष्ठेनैव पिङ्गलाम्।
निरुध्य पूरयेद्वायुमिडया तु शनैः शनैः।। 3.29 ।।
यथाशक्त्यनुरोधेन ततः कुर्याच्च कुम्भकम्।
पुनस्त्यजेत् पिङ्गलया शनैरेव न वेगतः।। 3.30 ।।
पुनः पिङ्गलयापूर्य पूरयेदुदरं शनैः।
धारयित्वा यथाशक्ति रेचयेदिडया शनैः।। 3.31 ।।
यया त्यजेत्तयापूर्य धारयेदविरोधतः।
जानू प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम्।। 3.32 ।।
अङ्गुलिश्फोटनं कुर्यात् सा मात्रा परिकीर्तिता।
इडया वायुमापूर्य शनैः षोडशमात्रया।। 3.33 ।।
कुम्भयेत् पूरितं पश्चाच्चतुःषष्ट्या तु मात्रया।
रेचयेत् पिङ्गलानाड्या द्वात्रिंशन्मात्रया पुनः।। 3.34 ।।
पुनः पिङ्गलयाऽऽपूर्य पूर्ववत्सुसमाहितः।
प्रातर्मध्यन्दिने सायमर्धरात्रे च कुम्भकान्।। 3.35 ।।
शनैरशीतिपर्यन्तं चतुर्वारं समभ्यसेत्।
एवं मासत्रयाभ्यासान्नाडीशुद्धिर्भविष्यति।। 3.36 ।।
यदा तु नाडीशुद्धिः स्यात् तदा चिह्नानि बाह्यतः।
जायन्ते योगिनो देहे तानि वक्ष्याम्यशेषतः।। 3.37 ।।
शरीरलघुता दीप्तिर्जाठराग्निविवर्धनम्।
कृशत्वं च शरीरस्य तदा जायेत निश्चलम्।। 3.38 ।।
योगविघ्नकराहारं वर्जयेद्योगिसत्तमः।
लवणं सर्षपं चाम्लमुष्णं तीक्ष्णं च रूक्षकम्।। 3.39 ।।
शाकजातं रामठादि वह्नि(4)स्त्रीपथसेवनम्।
प्रातःस्नानोपवासादिकायक्लेशांश्च वर्जयेत्।। 3.40 ।।
(4.ग्र. स्त्रि)
अभ्यासकाले प्रथमं शस्तं (5)क्षीराज्यभोजनम्।
गोधूममुद्गशाल्यन्नं योगवृद्धिकरं विदुः।। 3.41 ।।
(5.ग्र. क्षीरान्न)
ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे।
यथेष्टधारणाद्वायोः सिध्येत् केवलकुम्भकम्।। 3.42 ।।
केवले कुम्भके सिद्धे रेचपूरविवर्जिते।
न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते।। 3.43 ।।
प्रस्वेदो जायते पूर्वं मर्दं तेन च कारयेत्।
ततोऽतिधारणाद्वायोः क्रमेणैव शनैः शनैः।। 3.44 ।।
कफो भवति देहस्य आसनस्थस्य योगिनः।
ततोऽधिकतराभ्यासाद् दारुणात्स्वेद उद्भवेत्।। 3.45 ।।
तदा च दार्दुरो भाव उत्प्लुत्योत्प्लुत्य गच्छति।
पद्मासनस्थितो योगी तदा गच्छति भूतलम्।। 3.46 ।।
ततोऽधिकतराभ्यासाद् भूमित्यागश्च जायते।
पद्मासनस्थ एवासौ भूमिमुत्सृज्य वर्तते।। 3.47 ।।
अतिमानुषचेष्टादि तदा सामर्थ्यमुद्भवेत्।
न दर्शयेच्च सामर्थ्यं यदि कुर्यात्तपोव्ययः।। 3.48 ।।
सुखं वा यदि वा दुःखं प्राप्तं न व्यथयेत्तदा।
अल्पमूत्रपुरीषश्च स्वल्पनिद्रा च जायते।। 3.49 ।।
कीलवो दूषिका लाला स्वेददुर्गन्धतानने।
एतानि (6)सर्वथा तस्य न जायन्ते ततः परम्।। 3.50 ।।
(6.सर्वधा)
ततोऽधिकतराभ्यासाद् बलमुत्पद्यते बहु।
येन भूचरसिद्धः स्याद् भूचराणां (7)जले क्षमः।। 3.51 ।।
(7.ग्र. जये)
व्याघ्रादिसंहशरभान् बाहुभ्यां हन्ति योगवित्।
अभ्यसेत् प्लुतमोंकारं तेन पापो विनश्यति।। 3.52 ।।
सर्वविघ्नहरो मन्त्रः प्रणवः सर्वदोषहा।
एवमभ्यासयोगेन घटावस्था समुद्भवेत्।। 3.53 ।।
प्राणोऽपानो मनो बुद्धिर्जीवात्मपरमात्मनोः।
अन्योन्यस्याविरोधेन घटते ज्ञानमद्भुतम्।। 3.54 ।।
घटावस्थेति सा प्रोक्ता तच्चिह्नानि वदामि ते।
पूर्वं यः कथितोऽभ्यासश्चतुर्थांशं परित्यजेत्।। 3.55 ।।
दिवा वा यदि वा कुर्यात् सायं वा याममात्रकम्।
एकवारं प्रतिदिनं कुर्यात् केवलमुम्भकम्।। 3.56 ।।
इन्द्रियाणिन्द्रियार्थेभ्यो यत् प्रत्याहरणं स्फुटम्।
योगी कुम्भकमास्थाय प्रत्याहारः स उच्यते।। 3.57 ।।
यद्यत्पश्यति चक्षुर्भ्यां तत्तदात्मेति भावयेत्।
[यद्यच्छृणोति कर्णाभ्यां तत्तदात्मेति भावयेत्]।। 3.58 ।।
लभते नासया यद्यत्तत्तदात्मेति भावयेत्।
जिह्वया यद्रसं ह्यत्ति तत्तदात्मेति भावयेत्।। 3.59 ।।
त्वचा यद्यत् स्पृशेद्योगी तत्तदात्मेति भावयेत्।
एवं भावयतस्तस्य सामर्थ्यमतिमानुषम्।। 3.60 ।।
दूरश्रुतिर्दूरदृष्टिः क्षणाद् दूरगतिस्तथा।
वाक्‌सिद्धिः कामरूपत्वमदृश्यत्वं ततो भवेत्।। 3.61 ।।
मलमूत्रविलेपेन लोहादेः स्वर्णता भवेत्।
खे गतिस्तस्य जायेत पञ्चताभ्यासयोगतः।। 3.62 ।।
तदा बुद्धिमता भाव्यं योगिनो योगसिद्धये।
एते विघ्ना महासिद्धेर्न रमेत्तेषु बुद्धिमान्।। 3.63 ।।
न दर्शयेत् स्वसामर्थ्यं यस्य कस्यापि योगिराट्।
यथा मूढो यथा मूर्खो यथा बधिर एव च।। 3.64 ।।
तथा वर्तेत लोकस्य स्वसामर्थ्यस्य गुप्तये।
शिष्याश्च स्वस्वकार्येषु प्रार्थयन्ति न संशयः।। 3.65 ।।
तत्तत्कार्येषु सक्तः स्यादभ्यासो विस्मृतो भवेत्।
अविस्मृत्य गुरोर्वाक्यमभ्यसेत्तदहर्निशम्।। 3.66 ।।
एवं भवेद् घटावस्था संतताभ्यासयोगतः।
अनभ्यासवतस्तस्य वृथा गोष्ठ्या न सिध्यति।। 3.67 ।।
तस्मात् सर्वप्रयत्नेन योगमेव सदाभ्यसेत्।
ततः परिचयावस्था जायतेऽभ्यासयोगतः।। 3.68 ।।
वायुः परिचितो यत्नाद्भावयित्वा तु कुण्डलीम्।
अग्निना च सुषुम्नायां प्रविशेदनिरोधतः।। 3.69 ।।
वायुना सह चित्तं च प्रविशेच्च महापदम्।
यस्य चित्तं स्वपवनः सुषुम्नां प्रविशेदिह।। 3.70 ।।
भूमिरापोऽनलो वायुराकाशं चेति पञ्चकम्।
एषु पञ्चसु देहानां धारणं पञ्चधोच्यते।। 3.71 ।।
आ पादाज्जानुपर्यन्तं पृथिवीस्थानमुच्यते।
पृथिवी चतुरश्रं च पीतवर्णं लवर्णकम्।। 3.72 ।।
पार्थिवे वायुमारोप्य लकारेण समन्वितम्।
ध्यायंश्चतुर्मुखाकारं चतुर्वक्त्रं हिरण्मयम्।। 3.73 ।।
धारयेत् पञ्च घटिकाः पृथिवीजयमाप्नुयात्।
पृथिवीयोगतो मृत्युर्न भवेत्तस्य योगिनः।। 3.74 ।।
आ जानोः पायुपर्यन्तमपां स्थानमुदाहृतम्।
[आपोऽर्धचन्द्रं शुक्लं च वं बीजं परिकीर्तितम्।। 3.75 ।।]
वारुणे वायुमारोप्य वकारेण समन्वितम्।
स्मरन्नारायणं देवं चतुर्बाहुं किरीटिनम्।। 3.76 ।।
नीलमेघनिभं शान्तं पीतवाससमच्युतम्।
धारयेत् पञ्च घटिकाः सर्वपापैः प्रमुच्यते।। 3.77 ।।
ततो जलाद् भयं नास्ति जले मृत्युर्न विद्यते।
आ पायोर्हृदयान्तं च वह्निस्थानं प्रकीर्तितम्।। 3.78 ।।
वह्निस्त्रिकोणं रक्तं च रेफाक्षरसमन्वितम्।
संकर्षणं चतुर्बाहुं बलज्ञानगुणानवितम्।। 3.79 ।।
शङ्खचक्रगदापाणिं सुप्रसन्नमनुस्मरन्।
धारयेत् पञ्च घटिकाः वह्निनासौ न दह्यते।। 3.80 ।।
तन्मण्डलं प्रविष्टस्य नाग्निर्दहति वै तनुम्।
हृदयादाभ्रुवोर्मध्यं वायुस्थानं प्रकीर्तितम्।। 3.81 ।।
वायुः षट्कोणकं कृष्णं यकाराक्षरभासुरम्।
वायोः स्थाने ब्रह्मरूपमनिरुद्धं चतुर्भुजम्।। 3.82 ।।
धारयेत् पञ्च घटिका वायुवद् व्योमगो भवेत्।
वायोर्भयं तथा मृत्युर्न भवेद्योगिनो रमे।। 3.83 ।।
आ भ्रूमध्यात्तु मूर्धान्तमाकाशस्थानमुच्यते।
व्योमवृत्तं च धूम्रं च हकाराक्षरदीप्तिम्त्।। 3.84 ।।
आकाशे वायुमारोप्य वासुदेवं चतुर्भुजम्।
शुद्धस्फटिकसंकाशं शङ्खचक्रगदाधरम्।। 3.85 ।।
रमापतिं चतुर्बाहुं षाड्गुण्यपरिकर्मितम्।
आकाशे धारणात्तस्य खेचरत्वं भवेद् ध्रुवम्।। 3.86 ।।
यत्र कुत्र स्थितो वापि सुखमत्यन्तमश्नुते।
एवं च धारणाः पञ्च कुर्याद्योगी विचक्षणः।। 3.87 ।।
ततो दृढशरीरः स्यान्मृत्युस्तस्य न विद्यते।
ब्रह्मणः प्रलये चापि न नश्यति स योगिराट्।। 3.88 ।।
समभ्यसेद् तथा योगं घटिकाः (8)षष्ठिमेव च।
वायुं निरुध्य चाकाशे देवतामिष्टदामिति।। 3.89 ।।
(8.ग्र. षष्ठीं)
एवं प्रतिदिनं कुर्वन् कामक्रोधविवर्जितः।
भगवन्तं वासुदेवं तोषयेद् योगिसत्तमः।। 3.90 ।।
अभिकाङ्क्षति देवादिशरीरं सुखलिप्सया।
तच्छरीरमवाप्नोति तत्र तत्रापि मोदते।। 3.91 ।।
अणिमादिगुणेच्छा चेत् स्मरणेनैव जायते।
एवं बहुविधा योगा योगिनश्चेष्ट(9)साधनम्।। 3.92 ।।
(9.ग्र. साधनाः)
योगे प्रवर्तमानस्य शरीरक्लेशसंभवाः।
बुद्धिक्लेशश्च बहुधा जायते नात्र संशयः।। 3.93 ।।
मोक्षं यदा प्रार्थयते तदा मां मनसा स्मरन्।
(10)मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्।। 3.94 ।।
(10.भगवद्गीता, 8.12)
ब्रह्मरन्ध्रेण विसृजेत् दीर्त्वा च विरजां नदीम्।
मल्लोकं समनुप्राप्य मद्रूपं प्रतिपद्यते।। 3.95 ।।
सूरिभिः सह मोदेन नित्यं मद्दर्शनाद् बुधः।

।। इति श्रीश्रीप्रश्नसंहितायां तृतीयोऽध्यायः ।।